ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [33]   Sīho   bhikkhave  migarājā  sāyaṇhasamayaṃ  āsayā  nikkhamati
āsayā  nikkhamitvā  vijambhati  vijambhitvā  samantā  catuddisā  anuviloketi
samantā     catuddisā    anuviloketvā    tikkhattuṃ    sīhanādaṃ    nadati
tikkhattuṃ   sīhanādaṃ   naditvā   gocarāya   pakkamati   ye  kho  pana  te
bhikkhave   tiracchānagatā   pāṇā  sīhassa  migarañño  nadato  saddaṃ  suṇanti
te  yebhuyyena  bhayaṃ  saṃvegaṃ  santāsaṃ  āpajjati  bilaṃ  bilāsayā  pavisanti
udakaṃ   udakāsayā   pavisanti   vanaṃ  vanāsayā  pavisanti  ākāsaṃ  pakkhino
@Footnote: 1 Ma. saṅgahe.
Bhajanti   yepi  te  bhikkhave  rañño  nāgā  gāmanigamarājadhānīsu  daḷhehi
varattehi    bandhanehi   baddhā   tepi   tāni   bandhanāni   sañchinditvā
sampadāletvā  bhītā  muttakarīsaṃ  cajamānā  yena  vā  tena vā palāyanti
evaṃmahiddhiko   kho   bhikkhave   sīho  migarājā  tiracchānagatānaṃ  pāṇānaṃ
evaṃmahesakkho evaṃmahānubhāvo.
     {33.1}  Evameva  kho  bhikkhave  yadā  tathāgato loke uppajjati
arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato     lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so   dhammaṃ   deseti   iti   sakkāyo   iti  sakkāyassa  samudayo  iti
sakkāyassa   nirodho   iti   sakkāyassa   nirodhagāminī   paṭipadāti  yepi
te  bhikkhave  devā  dīghāyukā  vaṇṇavanto  sukhabahulā  uccesu  vimānesu
ciraṭṭhitikā  tepi  tathāgatassa  dhammadesanaṃ  sutvā  yebhuyyena  bhayaṃ  saṃvegaṃ
santāsaṃ   āpajjanti   aniccā  vata  kira  bho  mayaṃ  samānā  niccamhāti
amaññimhā    1-   adhuvā   vata   kira   bho   mayaṃ   samānā   dhuvāti
amaññimhā   1-   asassatā   vata  kira  bho  mayaṃ  samānā  sassatamhāti
amaññimhā    1-    mayaṃ    kira    bho   aniccā   adhuvā   asassatā
sakkāyapariyāpannāti     evaṃmahiddhiko     kho     bhikkhave    tathāgato
sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti.
         Yathā buddho abhiññāya         dhammacakkaṃ pavattayi
         sadevakassa lokassa             satthā appaṭipuggalo
@Footnote: 1 Ma. Yu. amaññimha.
         Sakkāyañca nirodhañca         sakkāyassa ca sambhavaṃ
         ariyaṭṭhaṅgikaṃ 1- maggaṃ           dukkhūpasamagāminaṃ
         yepi dīghāyukā devā            vaṇṇavanto yasassino
         bhītā santāsamāpāduṃ 2-     sīhassevitare migā
         avītivattā sakkāyaṃ             aniccā kira bho mayaṃ
         sutvā arahato vākyaṃ          vippamuttassa tādinoti.
     [34]   Cattārome   bhikkhave   aggappasādā   katame  cattāro
yāvatā   bhikkhave   sattā   apadā   vā  dvipadā  vā  catuppadā  vā
bahuppadā   vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino  vā
nevasaññināsaññino    vā    tathāgato    tesaṃ    aggamakkhāyati   arahaṃ
sammāsambuddho   ye   bhikkhave   buddhe   pasannā  agge  te  pasannā
agge  kho  pana  pasannānaṃ  aggo  vipāko  hoti  .  yāvatā  bhikkhave
dhammā   saṅkhatā   ariyo   aṭṭhaṅgiko  maggo  tesaṃ  aggamakkhāyati  ye
bhikkhave   ariye   aṭṭhaṅgike   magge   pasannā   agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {34.1}   Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā  vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭūpacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave   virāge   3-   dhamme  pasannā  agge  te
pasannā   agge   kho   pana   pasannānaṃ   aggo   vipāko   hoti .
@Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ .  2 Po. santāsamāpajjuṃ .  3 Ma. Yu. virāgeti natthi.
Yāvatā   bhikkhave   saṅghā   vā   gaṇā  vā  tathāgatasāvakasaṅgho  tesaṃ
aggamakkhāyati   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā  esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ    puññakkhettaṃ    lokassa    ye    bhikkhave
saṅghe   pasannā   agge   te   pasannā   agge  kho  pana  pasannānaṃ
aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.
         Aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ       dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ        virāgūpasame sukhe
         agge saṅghe pasannānaṃ       puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ            aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca         yaso kitti sukhaṃ balaṃ.
         Aggassa dātā medhāvī         aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 42-45. https://84000.org/tipitaka/read/roman_item.php?book=21&item=33&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=33&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=33&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=33&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=33              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]