ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [304] |304.514| Parābhavantaṃ purisaṃ  mayaṃ pucchāma gotamaṃ 1-
                         bhagavantaṃ puṭṭhumāgamma  kiṃ parābhavato mukhaṃ.
      |304.515| Suvijāno bhavaṃ hoti        duvijāno *- parābhavo
                         dhammakāmo bhavaṃ hoti     dhammadessī parābhavo
      |304.516| iti hetaṃ vijānāma       paṭhamo so parābhavo.
                         Dutiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.517| Asantassa piyā honti  sante na kurute piyaṃ
                         asataṃ dhammaṃ roceti         taṃ parābhavato mukhaṃ
      |304.518| iti hetaṃ vijānāma        dutiyo so parābhavo.
                         Tatiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.519| Niddāsīlī sabhāsīlī       anuṭṭhātā ca yo naro
                         alaso kodhapaññāṇo    taṃ parābhavato mukhaṃ
@Footnote: 1 Po. Ma. gotama.
@* ”nachaḗṢḗachṢṭaṭhasṢṅagīti —laÃachaḗṢḗa PTS peḌna suvijāno
      |304.520| Iti hetaṃ vijānāma       tatiyo so parābhavo.
                         Catutthaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.521| Yo mātaraṃ vā 1- pitaraṃ vā  jiṇṇakaṃ gatayobbanaṃ
                         pahusanto na bharati        taṃ parābhavato mukhaṃ
      |304.522| iti hetaṃ vijānāma        catuttho so parābhavo.
                         Pañcamaṃ bhagavā brūhi     kiṃ parābhavato mukhaṃ.
      |304.523| Yo brāhmaṇaṃ vā 2- samaṇaṃ   vā aññaṃ vāpi vanibbakaṃ
                         musāvādena vañceti     taṃ parābhavato mukhaṃ
      |304.524| iti hetaṃ vijānāma        pañcamo so parābhavo.
                         Chaṭṭhamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.525| Pahutavitto 3- puriso   sahirañño sabhojano
                         eko bhuñjati sādūni    taṃ parābhavato mukhaṃ
      |304.526| iti hetaṃ vijānāma       chaṭṭhamo so parābhavo.
                         Sattamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.527| Jātithaddho dhanathaddho    gottathaddho ca yo naro
                         saññātiṃ atimaññeti  taṃ parābhavato mukhaṃ
      |304.528| iti hetaṃ vijānāma       sattamo so parābhavo.
                         Aṭṭhamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.529| Itthīdhutto surādhutto   akkhadhutto ca yo naro
                         laddhaṃ laddhaṃ vināseti     taṃ parābhavato mukhaṃ
@Footnote: 1-2 Ma. vāsaddo natthi .  3 Ma. Yu. pahūtavitto.
      |304.530| Iti hetaṃ vijānāma       aṭṭhamo so parābhavo.
                         Navamaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.531| Sehi dārehi asantuṭṭho  vesiyāsu padussati 1-
                         dussati 2- paradāresu    taṃ parābhavato mukhaṃ
      |304.532| iti hetaṃ vijānāma       navamo so parābhavo.
                         Dasamaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.533| Atītayobbano poso    āneti timbarutthaniṃ
                         tassā issā na supati   taṃ parābhavato mukhaṃ
      |304.534| iti hetaṃ vijānāma       dasamo so parābhavo.
                         Ekādasamaṃ bhagavā brūhi   kiṃ parābhavato mukhaṃ.
      |304.535| Itthiṃ 3- soṇḍiṃ vikiraṇiṃ purisaṃ vāpi tādisaṃ
                         issariyasmiṃ ṭhapeti 4-   taṃ parābhavato mukhaṃ
      |304.536| iti hetaṃ vijānāma       ekādasamo parābhavo.
                         Dvādasamaṃ bhagavā brūhi  kiṃ parābhavato mukhaṃ.
      |304.537| Appabhogo mahātaṇho  khattiye jāyate kule
                         so 5- ca rajjaṃ patthayati  taṃ parābhavato mukhaṃ.
      |304.538| Ete parābhave loke     paṇḍito samavekkhiya
                         ariyadassanasampanno      sa lokaṃ bhajate sivanti.
                                       Parābhavasuttaṃ chaṭṭhaṃ.
                                               ---------
@Footnote: 1 Yu. padissati . 2 Yu. dissati .  3 Yu. itthisoṇḍiṃ .  4 Yu. ṭhāpeti.
@5 Yu. sodha.
             Suttanipāte uragavaggassa sattamaṃ vasalasuttaṃ
     [305]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Tena   kho   pana   samayena   aggikabhāradvājassa  brāhmaṇassa  nivesane
aggi   pajjalito   hoti   āhutī   1-  paggahitā  .  atha  kho  bhagavā
sāvatthiyaṃ    sapadānaṃ    piṇḍāya   caramāno   yena   aggikabhāradvājassa
brāhmaṇassa   nivesanaṃ   tenupasaṅkami  .  addasā  kho  aggikabhāradvājo
brāhmaṇo    bhagavantaṃ    dūrato    va   āgacchantaṃ   disvāna   bhagavantaṃ
etadavoca   atreva   2-   muṇḍaka  atreva  2-  samaṇaka  atreva  2-
vasalaka tiṭṭhāhīti.
     {305.1}   Evaṃ   vutte   bhagavā   aggikabhāradvājaṃ  brāhmaṇaṃ
etadavoca   jānāsi   pana   tvaṃ  brāhmaṇa  vasalaṃ  vā  vasalakaraṇe  vā
dhammeti  .  na  khvāhaṃ  bho  gotama  jānāmi  vasalaṃ  vā  vasalakaraṇe vā
dhamme  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathāhaṃ  jāneyyaṃ
vasalaṃ  vā  vasalakaraṇe  vā  dhammeti  .  tena  hi  brāhmaṇa  suṇāhi 3-
sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  aggikabhāradvājo
brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca
     [306] |306.539| Kodhano upanāhī ca         pāpamakkhī ca yo naro
@Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava .  3 Po. suṇohi.
                         Vipannadiṭṭhi māyāvī         taṃ jaññā vasalo iti. 1
      |306.540| Ekajaṃ vā dvijaṃ 1- vāpi    yodha pāṇaṃ vihiṃsati
                         yassa pāṇe dayā natthi     taṃ jaññā vasalo iti. 2
      |306.541| Yo hanti uparundheti 2-     gāmāni nigamāni ca
                         niggāhako samaññāto    taṃ jaññā vasalo iti. 3
      |306.542| Gāme vā yadi vāraññe    yaṃ paresaṃ mamāyitaṃ
                         theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4
      |306.543| Yo have iṇamādāya         bhuñjamāno palāyati
                         na hi te iṇamatthīti           taṃ jaññā vasalo iti. 5
      |306.544| Yo ve kiñcikkhakamyatā     panthasmiṃ vajataṃ janaṃ
                         hantā kiñcikkhamādeti     taṃ jaññā vasalo iti. 6
      |306.545| Yo attahetu parahetu        dhanahetu ca yo naro
                         sakkhipuṭṭho musā brūti       taṃ jaññā vasalo iti. 7
      |306.546| Yo ñātīnaṃ sakhīnaṃ vā         dāresu paṭidissati
                         sahasā 4- sampiyena vā    taṃ jaññā vasalo iti. 8
      |306.547| Yo mātaraṃ vā pitaraṃ vā       jiṇṇakaṃ gatayobbanaṃ
                         pahusanto na bharati            taṃ jaññā vasalo iti. 9
      |306.548| Yo mātaraṃ vā pitaraṃ vā       bhātaraṃ bhaginiṃ sasuṃ 5-
                         hanti roseti vācāya         taṃ jaññā vasalo iti. 10
      |306.549| Yo atthaṃ pucchito santo    anatthamanusāsati
@Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti.
@Yu. adinnaṃ ādiyati. 4 Ma. sāhasā .  5 Po. sakhiṃ.
                         Paṭicchannena manteti       taṃ jaññā vasalo iti. 11
      |306.550| Yo katvā pāpakaṃ kammaṃ     mā maṃ jaññāti icchati
                         yo paṭicchannakammanto    taṃ jaññā vasalo iti. 12
      |306.551| Yo ve parakulaṃ gantvā        bhutvā 1- ca sucibhojanaṃ
                         āgataṃ nappaṭipūjeti         taṃ jaññā vasalo iti. 13
      |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā   aññaṃ vāpi vanibbakaṃ
                         musāvādena vañceti         taṃ jaññā vasalo iti. 14
      |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā   bhattakāle upaṭṭhite
                         roseti vācā na ca deti      taṃ jaññā vasalo iti. 15
      |306.554| Asataṃ yodha pabrūti            mohena paliguṇṭhito
                         kiñcikkhaṃ nijigiṃsāno         taṃ jaññā vasalo iti. 16
      |306.555| Yo cattānaṃ samukkaṃse       pare 2- ca avajānati
                         nihīno sena mānena         taṃ jaññā vasalo iti. 17
      |306.556| Rosako kadariyo ca             pāpiccho maccharī saṭho
                         ahiriko anottappī          taṃ jaññā vasalo iti. 18
      |306.557| Yo buddhaṃ paribhāsati          atha vā tassa sāvakaṃ
                         paribbājakaṃ 3- gahaṭṭhaṃ vā  taṃ jaññā vasalo iti. 19
      |306.558| Yo ve anarahaṃ 4- santo    arahaṃ paṭijānati 5-
                         coro sabrahmake loke      eso 6- kho vasalādhamo. 20
      |306.559| Ete kho vasalā vuttā      mayā ye te pakāsitā.
@Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti.
@3 Ma. Yu. paribbājaṃ .  4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho
@vasalodhamo.. yu esa kho vasalādhamo.
                         Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇo.
      |306.560| Tadamināpi jānātha           yathā medaṃ nidassanaṃ
                         caṇḍālaputto sopāko   mātaṅgo iti vissuto
      |306.561| so yasapparamappatto 1-   mātaṅgo yaṃ sudullabhaṃ
                         āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū.
      |306.562| So 3- devayānaṃ abhiruyha   virajaṃ so mahāpathaṃ
                         kāmarāgaṃ virājetvā         brahmalokūpago ahu.
                         Na naṃ jāti nivāresi            brahmalokūpapattiyā.
      |306.563| Ajjhāyikakule 4- jātā   brāhmaṇā mantabandhavā
                         te ca pāpesu kammesu        abhiṇhamupadissare
      |306.564| diṭṭheva dhamme gārayhā    samparāye ca duggati.
                         Na ne jāti nivāreti          duggaccā 5- garahāya vā.
      |306.565| Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇoti.



             The Pali Tipitaka in Roman Character Volume 25 page 346-352. https://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=304&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=304&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=304&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=304              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]