ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page426.

Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ [364] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udiṭṭhā honti yo te sabhiya samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsīti. {364.1} Atha kho sabhiyo paribbājako tassā devatāya santike [1]- pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 2- pakuddho 3- kaccāyano sañjayo veḷaṭṭhaputto 4- nigantho nāṭaputto te upasaṅkamitvā te pañhe pucchati . te sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti api ca sabhiyaṃ 5- paribbājakaṃ paṭipucchanti. {364.2} Atha kho sabhiyassa paribbājakassa etadahosi ye kho te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo .pe. nigantho nāṭaputto te mayā pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti @Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho @kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto. @5 Ma. Yu. sabhiyaññeva.

--------------------------------------------------------------------------------------------- page427.

Api ca maññevettha paṭipucchanti yannūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyanti . atha kho sabhiyassa paribbājakassa etadahosi ayaṃ 1- kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ñāto yasassī titthakaro sādhusammato bahujanassa . Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti. {364.3} Atha kho sabhiyassa paribbājakassa etadahosi ye 2- kho te bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo anuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo .pe. nigantho nāṭaputto tepi 3- mayā pañhe puṭṭhā na sampāyanti asampāyantā kopañca dosañca appaccayañca pātukaronti api ca maññevettha paṭipucchanti . Kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati . Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti. {364.4} Atha kho sabhiyassa paribbājakassa etadahosi samaṇo kho gotamo 4- daharoti na uññātabbo na paribhotabbo 5- daharopi ce samaṇo hoti so ca mahiddhiko hoti mahānubhāvo . yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti. @Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho @natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko @hoti mahānubhāvoti dissati.

--------------------------------------------------------------------------------------------- page428.

{364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi


             The Pali Tipitaka in Roman Character Volume 25 page 426-428. https://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=364&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=364&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=364              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]