ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [78]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā pilindavaccho
bhikkhū   vasalavādena   samudācarati   .   atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    āyasmā    bhante    pilindavaccho    bhikkhū   vasalavādena
samudācaratīti  .  atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena  pilindavacchaṃ  bhikkhuṃ  āmantehi  satthā  taṃ  āvuso
vaccha  1- āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā 2-
yenāyasmā        pilindavaccho       tenupasaṅkami       upasaṅkamitvā
@Footnote: 1 Ma. Yu. pilindavaccha .  2 Po. paṭisuṇitvā.
Āyasmantaṃ  pilindavacchaṃ  etadavoca  satthā taṃ āvuso [1]- āmantetīti.
Evamāvusoti   kho   āyasmā   pilindavaccho  tassa  bhikkhuno  paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  pilindavacchaṃ
bhagavā   etadavoca   saccaṃ   kira   tvaṃ   pilindavaccha  bhikkhū  vasalavādena
samudācarasīti. Evaṃ bhanteti.
     {78.1}  Atha  kho  bhagavā  āyasmato  pilindavacchassa pubbenivāsaṃ
manasikatvā   bhikkhū   āmantesi   mā   kho   tumhe   bhikkhave  vacchassa
bhikkhuno   ujjhāyittha  na  bhikkhave  vaccho  dosantaro  bhikkhū  vasalavādena
samudācarati   vacchassa   bhikkhave  bhikkhuno  pañca  jātisatāni  abbhokiṇṇāni
brāhmaṇakule    paccājātāni    so    tassa    vasalavādo    dīgharattaṃ
ajjhāciṇṇo   2-   tenāyaṃ  vaccho  bhikkhū  vasalavādena  samudācaratīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yamhi na māyā vattati 3- na māno
               yo khīṇalobho amamo nirāso
               panuṇṇakodho abhinibbutatto
               so brahmaṇo so samaṇo sa bhikkhūti. Chaṭṭhaṃ.
     [79]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā mahākassapo
pipphaliguhāyaṃ    viharati    sattāhaṃ    ekapallaṅkena    nisinno   [4]-
@Footnote: 1 Ma. pilindavaccha .  2 Ma. samudāciṇṇo .  3 Ma. vasatī .  4 Ma. Yu. hoti.
Aññataraṃ   samādhiṃ   samāpajjitvā   .   atha  kho  āyasmā  mahākassapo
tassa   sattāhassa   accayena  tamhā  samādhimhā  vuṭṭhāsi  .  atha  kho
āyasmato   mahākassapassa   tamhā   samādhimhā   vuṭṭhitassa   etadahosi
yannūnāhaṃ   rājagahaṃ  piṇḍāya  pāviseyyanti  .  tena  kho  pana  samayena
pañcamattāni   devatāsatāni   ussukkaṃ   āpannāni   honti   āyasmato
mahākassapassa   piṇḍapātapaṭilābhāya   .  atha  kho  āyasmā  mahākassapo
tāni     pañcamattāni     devatāsatāni     paṭikakhipitvā    pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
     [80]  Tena  kho  pana  samayena  sakko  devānamindo  āyasmato
mahākassapassa   piṇḍapātaṃ   dātukāmo   hoti   .   pesakārakavaṇṇaṃ  1-
abhinimminitvā  tantaṃ  vināti  .  sujātā 2- asurakaññā tasaraṃ 3- pūreti.
Atha    kho    āyasmā    mahākassapo   rājagahe   sapadānaṃ   piṇḍāya
caramāno   yena   sakkassa   devānamindassa   nivesanaṃ   tenupasaṅkami .
Addasā   kho   sakko   devānamindo   āyasmantaṃ  mahākassapaṃ  dūratova
āgacchantaṃ    disvāna    gharā    nikkhamitvā    paccuggantvā   hatthato
pattaṃ   gahetvā   gharaṃ   pavisitvā   ghaṭiyā   odanaṃ   uddharitvā  pattaṃ
pūretvā   āyasmato   mahākassapassa   adāsi   4-   .   so  ahosi
piṇḍapāto   anekasūpo  anekabyañjano  [5]-  .  atha  kho  āyasmato
mahākassapassa   etadahosi  ko  nu  kho  ayaṃ  satto  yassāyaṃ  evarūpo
iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko
@Footnote: 1 Yu. pesakārivaṇṇaṃ .  2 Ma. sujā .  3 Yu. vāsaraṃ .  4 Yu. padāsi.
@5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano .  6 Ma. Yu. evasaddo natthi.
Nu  1-  kho  devānamindoti  iti  viditvā  sakkaṃ  devānamindaṃ etadavoca
kataṃ   kho   te  idaṃ  kosiya  mā  punapi  evarūpamakāsīti  .  amhākampi
bhante   kassapa   puññena   attho   amhākampi   puññena  karaṇīyanti .
Atha     kho     sakko     devānamindo     āyasmantaṃ    mahākassapaṃ
abhivādetvā    padakkhiṇaṃ    katvā   vehāsaṃ   abbhuggantvā   ākāse
antalikkhe tikkhattuṃ udānaṃ udānesi
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitaṃ
          aho dānaṃ paramadānaṃ         kassape supatiṭṭhitanti.



             The Pali Tipitaka in Roman Character Volume 25 page 113-116. https://84000.org/tipitaka/read/roman_item.php?book=25&item=78&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=78&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=78&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=78&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=78              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]