ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                     Suttantapiṭake khuddakanikāyassa
                               vimānavatthu
                                  --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamo pīṭhavaggo
     [1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                      manojavaṃ gacchati yenakāmaṃ
                      alaṅkate mālyadhare 1- suvatthe
                     obhāsasi vijjurivabbhakūṭaṃ
            |1.2| kena tetādiso vaṇṇo      kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
             |1.3| pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatīti.
             |1.4| Sā devatā attamanā    moggallānena pucchitā
@Footnote: 1 yuropiyapotthake malyadhare .pe.
                     Pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
      |1.5| ahaṃ manussesu manussabhūtā
                 abbhāgatānāsanakaṃ adāsiṃ
                 abhivādayiṃ añjalikaṃ akāsiṃ
                 yathānubhāvañca adāsi dānaṃ
      |1.6| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
       |1.7| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ paṭhamaṃ.
             [2] |2.8| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
      |2.9| kena tetādiso vaṇṇo       kena te idhamijjhati
               uppajjanti ca te bhogā     ye keci manaso piyā
     |2.10| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 Kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |2.11| Sā devatā attamanā      moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
   |2.12| ahaṃ manussesu manussabhūtā
               abbhāgatānāsanakaṃ adāsiṃ
               abhivādayiṃ añjalikaṃ akāsiṃ
               yathānubhāvañca adāsi dānaṃ
   |2.13| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
   |2.14| akkhāmi te bhikkhu mahānubhāva
               manussabhūtā yamakāsi puññaṃ
               tenamhi evañjalitānubhāvā
               vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ dutiyaṃ.
            [3] |3.15| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
    |3.16| kena tetādiso vaṇṇo      kena te idhamijjhati
               Uppajjanti ca te bhogā     ye keci manaso piyā
    |3.17| pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evañjalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatīti.
   |3.18| Sā devatā attamanā        moggalānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |3.19| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |3.20| addasaṃ virajaṃ bhikkhuṃ       vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ     pasannā sakehi pāṇihi
   |3.21| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
    |3.22| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ tatiyaṃ.
     [4] |4.23| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
   |4.24| kena tetādiso vaṇṇo     kena te idhamijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā
     |4.25| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |4.26| Sā devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |4.27| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |4.28| addasaṃ virajaṃ bhikkhuṃ             vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ           pasannā sakehi pāṇihi
   |4.29| tena metādiso vaṇṇo     tena me idhamijjhati
               uppajjanti ca me bhogā   ye keci manaso piyā
     |4.30| Akkhāmi taṃ bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ 1- akāsiṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=26&item=1&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=1&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=1&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=1&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=1              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]