ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [471] |471.338| 5 Daharāhaṃ suddhavasanā    yaṃ pure dhammamassuṇiṃ
                      tassā me appamattāya    saccābhisamayo ahu.
   |471.339| Tatohaṃ sabbakāmesu         bhusaṃ aratimajjhagaṃ
                      sakkāyasmiṃ bhayaṃ disvā     nekkhammasseva 2- pihaye.
@Footnote: 1 Ma. kalyāṇī .  2 Yu. nekkhammaṃyeva.
    |471.340| Hitvānāhaṃ ñātigaṇaṃ      dāsakammakarāni ca
                      gāmakhettāni phītāni        ramaṇīye pamodite
   |471.341| pahāyāhaṃ pabbajitā        sāpateyyaṃ anappakaṃ.
                      Evaṃ saddhāya nikkhamma      saddhamme suppavedite
  |471.342|  na me 1- taṃ assa paṭirūpaṃ   ākiñcaññaṃ hi patthaye2- jātarūparajataṃ          ṭhapetvā 3- punarāgame.
   |471.343| Rajataṃ jātarūpaṃ vā              natthetassapi santiyā 4-
                      na etaṃ samaṇasāruppaṃ       na etaṃ ariyadhanaṃ.
   |471.344| Lobhanaṃ madanaṃ cetaṃ            samohanaṃ 5- rajabandhanaṃ 6-
                      sāsaṅkaṃ bahuāyāsaṃ         natthi cettha dhuvaṃ ṭhiti.
   |471.345| Ettāvatā 7- pamattā ca   saṅkiliṭṭhamanā narā
                   aññamaññena byāruddhā  puthu kubbanti medhagaṃ.
  |471.346| Vadho bandho parikleso       jāni sokapariddavo
                      kāmesu adhipannānaṃ         dissate byasanaṃ bahuṃ.
   |471.347| Taṃ maṃñātī amittāva         kiṃ maṃ 8- kāmesu yuñjatha
                      jānātha maṃ pabbajitaṃ         kāmesu bhayadassiniṃ.
   |471.348| Na hiraññasuvaṇṇena        parikkhīyanti āsavā
                      amittā vadhakā kāmā      sapattā sallabandhanā.
@Footnote: 1 Ma. netaṃ assa .  2 Ma. yo. 3 Ma. chaḍḍetvā .  4 Ma. Yu. na bodhāya
@na santaye .  5 Yu. mohanaṃ .  6 Yu. rajavaḍḍhanaṃ .  7 Yu. ettha rattā.
@8 Ma. kiṃ vo.
   |471.349| Taṃ maṃ ñātī amittāva        kiṃ maṃ kāmesu yuñjatha
                      jānātha maṃ pabbajitaṃ         muṇḍaṃ saṅghāṭipārutaṃ.
   |471.350| Uttiṭṭhapiṇḍo uñcho ca   paṃsukūlañca cīvaraṃ
                      etaṃ kho mama sāruppaṃ        anagārūpanissayo.
   |471.351| Vantā mahesīhi 1- kāmā   ye dibbā ye ca mānusā
                      khemaṭṭhāne vimuttā te     pattā te acalaṃ sukhaṃ.
   |471.352| Māhaṃ kāmehi saṅgacchiṃ      yesu tāṇaṃ na vijjati
                      amittā vadhakā kāmā      aggikhandhūpamā dukhā.
   |471.353| Aparisuddho 2- eso sabhayo   savighāto sakaṇṭako
                      gedho suvisamo ceso           mahanto mohanāmukho.
   |471.354| Upasaggo bhīmarūpo ca         kāmā sappasirūpamā
                      ye bālā abhinandanti     andhabhūtā puthujjanā.
   |471.355| Kāmasaṃsaggasattā 3- hi janā   bahū  loke avindiṃsu 4-
                      pariyantaṃ nābhijānanti      jātiyā maraṇassa ca.
   |471.356| Duggatigamanaṃ maggaṃ            manussā kāmahetukaṃ
                      bahuṃ ve paṭipajjanti          attano rogamāvahaṃ.
   |471.357| Evaṃ amittajananā            tāpanā saṅkilesikā
                      lokāmisā bandhanīyā       kāmā maraṇabandhanā.
@Footnote: 1 Yu. mahesinā. 2 Yu. paripantho .  3 Ma. Yu. kāmapaṅkena sattā.
@4 Ma. Yu. aviddasū.
   |471.358| Ummādanā ullapanā      kāmā cittappamādino 1-
                      sattānaṃ saṅkilesāya        khippaṃ mārena oḍḍitaṃ.
   |471.359| Anantādīnavā kāmā      bahudukkhā mahāvisā
                      appassādā raṇakarā       sukkapakkhavisosanā.
   |471.360| Sāhaṃ etādisaṃ hitvā 2-  byasanaṃ kāmahetukaṃ
                      na taṃ paccāgamissāmi       nibbānābhiratā sadā.
   |471.361| Raṇaṃ karitvā kāmānaṃ        sītibhāvābhikaṅkhinī
                      appamattā viharissāmi 3-  ratā 4- saṃyojanakkhaye.
  |471.362| Asokaṃ virajaṃ khemaṃ               ariyaṭṭhaṅgikaṃ ujuṃ
                      taṃ maggaṃ anugacchāmi         yena tiṇṇā mahesino.
   |471.363| Imaṃ passatha dhammaṭṭhaṃ        subhaṃ kammāradhītaraṃ
                      anejaṃ upasampajja           rukkhamūlamhi jhāyati.
   |471.364| Ajjaṭṭhamī pabbajitā       saddhā saddhammasobhaṇā
                      vinītā uppalavaṇṇāya     tevijjā maccuhāyinī.
   |471.365| Sāyaṃ bhujissā anaṇā       bhikkhunī bhāvitindriyā
                      sabbayogavisaṃyuttā          katakiccā anāsavā.
   |471.366| Taṃ sakko devasaṅghena        upasaṅgamma iddhiyā
                      namassati bhūtapati              subhaṃ kammāradhītaranti.
                                           Subhā kammāradhītā.
                                        Vīsatinipāto samatto.
                                           ----------------
@Footnote: 1 Ma. pamaddino. Yu. pamāthino. 2 Ma. Yu. katvā. 3 Ma. vihassāmi.
@Yu. vihissāmi .  4 Ma. sabbasaṃyojanakkhaye .  5 Yu. tesaṃ.
                                      Therīgāthāya tiṃsanipāto
     [472] |472.367| 1 Jīvakambavanaṃ rammaṃ   gacchantiṃ bhikkhuniṃ subhaṃ
                       dhuttako sannivāresi             tamenaṃ abravī subhā.
    |472.368| Kiṃ te aparādhitaṃ mayā            yaṃ maṃ ovadiyānutiṭṭhasi 1-
                       na hi pabbajitāya āvuso     puriso samphusanāya kappati.
    |472.369| Garuke mama satthu sāsane       yā sikkhā sugatena desitā
                      parisuddhapadaṃ anaṅgaṇaṃ         kiṃ maṃ ovadiyānutiṭṭhasi 1-.
   |472.370| Āvilacitto anāvilaṃ            sarajo vītarajaṃ anaṅgaṇaṃ
                       sabbattha vimuttamānasaṃ         kiṃ maṃ ovadiyānutiṭṭhasi 1-.
    |472.371| Daharā ca apāpikā cāsi      kinte pabbajjā karissati
                     nikkhipa kāsāyacīvaraṃ ehi       ramāmase 2- supupphite vane.
    |472.372| Madhurañca pavanti sabbaso     kusumarajena samuṭṭhitā dumā
                       paṭhamavasanto sukho utu ehi    ramāmase 2- supupphite vane.
    |472.373| Kusumitasikharā ca pādapā       abhigajjantiva māluteritā
                       kā tuyhaṃ rati bhavissati          yadi ekā vanamogāhissasi.
    |472.374| Vāḷamigasaṅghasevitaṃ              kuñjaramattakareṇuloḷitaṃ
                       asahāyikā gantumicchasi        rahitaṃ bhīsanakaṃ mahāvanaṃ.
    |472.375| Tapanīyakatāva dhītikā            vicarasi cittaratheva 3- accharā
@Footnote: 1 Ma. Yu. ovariyāna tiṭṭhasi. 2 Ma. ramāma. 3 Ma. cittalateva.
                        Kāsikasukhumehi vagguhi          sobhasi nivasanehinopame.
    |472.376| Ahaṃ tava vasānugo siyaṃ          yadi viharemase kānanantare
                        na hi matthi tayā piyataro      pāṇo kinnarimandalocane.
    |472.377| Yadi me vacanaṃ karissasi          sukhitā ehi agāramāvasa
                       pāsādanivātavāsinī           parikammante karontu nāriyo.
    |472.378| Kāsikasukhumāni dhārassu 1-   abhiropehi ca mālavaṇṇakaṃ
                       kañcanamaṇimuttakaṃ bahuṃ        vividhaṃ ābharaṇaṃ karomi te.
    |472.379| Sudhotarajapacchadaṃ subhaṃ            goṇakatūlikasanthataṃ navaṃ
                        abhirūhi sayanaṃ mahārahaṃ     candanamaṇḍitaṃ sāragandhikaṃ.
    |472.380| Uppalaṃ ca udakato 2- ubbhataṃ   yathā yaṃ amanussasevitaṃ
                    evaṃ tuvaṃ brahmacārini         sakesu aṅgesu jaraṃ gamissasi.
    |472.381| Kinte idha sārasammataṃ         kuṇapapūramhi susānavaḍḍhane
                       bhedanadhamme kaḷevare           yaṃ disvā vimano udikkhasi.
    |472.382| Akkhīni ca turiyāriva              kinnariyāriva pabbatantare
                       tava me nayanāni dakkhiya        bhiyyo kāmarati pavaḍḍhati.
    |472.383| Uppalasikharopamāni te        vimale hāṭakasannibhe mukhe
                       tava me nayanāni dakkhiya       bhiyyo kāmaguṇo pavaḍḍhati.
    |472.384| Api dūragatā saremhase        āyatapamhe visuddhadassane
@Footnote: 1 Ma. dhāraya. 2 Ma. uppalaṃ cudakā samuggataṃ yathātaṃ.
                       Na hi matthi tayā piyatarā       nayanā kinnarimandalocane.
    |472.385| Apathena payātumicchasi          candaṃ kīḷanakaṃ gavesasi
                    sineruṃ 1- laṅghetumicchasi    yo tvaṃ buddhasutaṃ patthesi 2-.
    |472.386| Natthi hi loke sadevake         rāgo yatthapi dāni me siyā
                       napi naṃ jānāmi kīriso          atha maggena hato samūlako.
    |472.387| Iṅghāḷakhuyāva ujjhito        visapattoriva aggato 3- kato
                        napi naṃ passāmi kīriso         atha maggena hato samūlako.
    |472.388| Yassā siyā apaccavekkhitaṃ    satthā vā anusāsito siyā
                       tvaṃ tādisikaṃ palobhaya           jānantiṃ so imaṃ vihaññasi.
    |472.389| Mayhaṃ hi akkuṭṭhavandite   sukhadukkhe ca sati upaṭṭhitā
                    saṅkhatamasubhanti jāniya    sabbattheva mano na limpati.
    |472.390| Sāhaṃ sugatassa sāvikā     maggaṭṭhaṅgikayānayāyinī
                   uddhaṭasallā anāsavā        suññāgāragatā ramāmihaṃ.
    |472.391| Diṭṭhā hi mayā sucittitā  sombhā dārukacillakāni vā
                       tantīhi ca khīlakehi ca      vinibaddhā vividhaṃ panaccitā.
    |472.392| Tamhuddhaṭe tantikhīlake        vissaṭṭhe vikale paripakkate
                       avinde khaṇḍaso kate          kimhi tattha manaṃ nivesaye.
    |472.393| Tathūpamaṃ dehakāni maṃ tehi      dhammehi vinā na vattanti
@Footnote: 1 Ma. Yu. meruṃ. 2 Yu. maggayasi. 3 Ma. aggito.
                       Dhammehi vinā na vattanti      kimhi tattha manaṃ nivesaye.
    |472.394| Yathā haritālena makkhitaṃ        addasa cittikaṃ bhittiyā kataṃ
                       tamhi te viparītadassanaṃ    paññā 1- mānusikā niratthikā.
    |472.395| Māyaṃ viya aggato kataṃ           supinanteva suvaṇṇapādapaṃ
                       upadhāvasi andha rittakaṃ          janamajjheriva rupparūpakaṃ.
    |472.396| Vaṭṭaniriva koṭarohitā          majjhe bubbuḷakā saassukā
                    pīḷakoḷikā cettha jāyati   vividhā cakkhuvidhā va 2- maṇḍitā.
   |472.397| Upādiya 3- cārudassanā      na ca pajjittha alaggamānasā 4-
                       handa te cakkhuṃ harassu taṃ        tassa narassa adāsi tāvade.
    |472.398| Tassa ca viramāsi tāvade        rāgo tattha khamāpayi  ca naṃ
                       sotthi siyā brahmacārini      na puno edisakaṃ bhavissata.
    |472.399| Āhaniya 5- edisaṃ janaṃ        aggiṃ pajjalitaṃva liṅgiya
                   gaṇhissaṃ āsīvisaṃ 6- viya   api nu sotthi siyā khamehi no.
    |472.400| Muttā ca tato sā bhikkhunī   agami buddhavarassa santikaṃ
                   passiya varapuññalakkhaṇaṃ   cakkhu āsi yathāpurāṇakanti.
                                             Subhā jīvakambavanikā.
                                               Tiṃsanipāto samatto.
                                                   ------------
@Footnote: 1 Po. Ma. saññā mānusikā. 2 Ma. Yu. ca piṇḍitā. 3 Ma. Yu. uppāṭiya.
@4 Ma. Yu. asaṅgamānasā. 5 Ma. āsādiya. 6 Ma. gaṇhiya āsīvisaṃ.
                                 Therīgāthāya cattāḷīsanipāto
     [473] |473.401| 1 Nagaramhi kusumanāme    pāṭaliputtamhi paṭhaviyā
                     maṇḍe sakyakulakulīnāyo    dve bhikkhuniyo guṇavatiyo.
   |473.402| Isidāsī tattha ekā           dutiyā bodhīti sīlasampannā ca
                      jhānajjhāyanaratāyo         bahussutāyo dhutakilesāyo.
   |473.403| Tā piṇḍāya caritvāna 1-    bhattatthaṃ  kariya dhotāpattāyo
                      rahitamhi sukhanisinnā          imā girā abbhavadesuṃ 2-.
   |473.404| Pāsādikāsi ayye isidāsi  vayopi te aparihīno
                    kiṃ disvāna valikaṃ 3- athāsi    nekkhammamanuyuttā.
   |473.405| Evamanuyuñjiyamānā sā    rahite dhammadesanākusalā
                   isidāsī idaṃ vacanamabravi 4-   suṇa bodhi yathāmhi pabbajitā.
                      Ito paraṃ visajjanakathā 5-
   |473.406| ujjeniyā puravare mayhaṃ      pitā sīlasaṃvuto seṭṭhī
                       tassamhi ekā dhītā 6-     piyā manāpā dayitā ca.
   |473.407| Atha me sāketato varako      āgacchi uttamakulīno
                      seṭṭhī pahūtaratano tassa      maṃ suṇhaṃ adāsi tāto.
   |473.408| Sassuyā sassurassa ca          sāyaṃ pātaṃ paṇāmamupagamma
                      sirasā karomi pāde            vandāmi yathāmhi anusiṭṭhā.
@Footnote: 1 Ma. Yu. caritvā. 2 Ma. Yu. abbhudīresuṃ. 3 Ma. byālikaṃ. 4 Po. Ma. isidāsī
@vacanamabravi. 5 Yu. idaṃ pāṭhattayaṃ na dissati. 6 Ma. ekadhītā.
   |473.409| Yā mayhaṃ sāmikassa           bhaginiyo bhātuno parijano vā 1-
                      taṃ ekavārakaṃpi disvā         ubbiggā āsanaṃ demi.
   |473.410| Annena ca pānena ca khajjena ca    yañca tattha sannihitaṃ
                      chādemi upanayāmi ca          demi yaṃ yassa paṭirūpaṃ.
   |473.411| Kālena uṭṭhahitvā 2-      patigharaṃ samupagamiṃ
                ummāradhotahatthapādā 3-       pañjalikā sāmikamupemihaṃ 3-.
   |473.412| Kocchaṃ pasādaṃ añjanañca   ādāsakañca gaṇhitvā
                      parikammakārikā viya           sayameva patiṃ vibhūsemi.
   |473.413| Sayameva odanaṃ sādhayāmi    sayameva bhājanaṃ dhoviṃ 4-
                      mātāva ekaputtakaṃ            tathā bhattāraṃ paricarāmi
   |473.414| evaṃ maṃ bhattikataṃ anuttaraṃ     kārikaṃ taṃ nihatamānaṃ
                      uṭṭhāyikaṃ analasaṃ              sīlavatiṃ dussate bhattā.
   |473.415| So mātarañca pitarañca bhaṇati    āpucchāhaṃ gamissāmi
                      isidāsiyā na saha vacchaṃ      ekāgārehaṃ saha vatthuṃ.
   |473.416| Mā evaṃ putta avaca            isidāsī paṇḍitā paribyattāya
                      uṭṭhāyikā analasā           kiṃ tuyhaṃ na rocate putta.
   |473.417| Na ca me hiṃsati kiñci           na cāhaṃ isidāsiyā saha vacchaṃ
                      dessāva me alaṃ me           āpucchāhaṃ gamissāmi.
   |473.418| Tassa vacanaṃ suṇitvā           sassū sassuro ca maṃ apucchiṃsu
                      kissa tayā aparaddhaṃ bhaṇa     kataṃ vissaṭṭhā yathābhūtaṃ.
@Footnote: 1 Yu. vāsaddo natthi. 2 Ma. upaṭṭhahitvā gharaṃ samupagamāmi. 3 Ma. ūmmāredhovantī
@hatthapāde pañcalikā sāmikamupemi. 4 Ma. dhovantī.
   |473.419| Napihaṃ aparajjhaṃ kiñci         napi hiṃseva 1- na gaṇāmi dubbacanaṃ
                      kiṃ sakkā kātuye               yaṃ maṃ videssate bhattā.
   |473.420| Te maṃ pitu gharaṃ paṭi              nayiṃsu vimanā dukkhena adhibhūtā
                      puttamanurakkhamānā           jināmhase rūpiniṃ lacchiṃ 2-.
   |473.421| Atha maṃ adāsi tāto aḍḍhassa   gharamhi dutiyakulikassa
                       tato upaḍḍhasuṅkena         yena maṃ vindatha seṭṭhi.
   |473.422| Tassapi gharamhi māsaṃ avasiṃ   atha sopi maṃ paṭicchati 3-
                      dāsīva upaṭṭhahantiṃ            adūsikaṃ sīlasampannaṃ.
   |473.423| Bhikkhāya ca vicarantaṃ damakaṃ    dantaṃ me pitā bhaṇati
                      so 4- sihi me jāmātā      nikkhipa pontiñca ghaṭikañca.
   |473.424| Sopi vasitvā pakkhaṃ             atha tātaṃ bhaṇati dehi me
             pontiṃ ghaṭikañca kapallakañca 5-  punapi bhikkhaṃ carissāmi.
   |473.425| Atha naṃ bhaṇati tāto ammā    sabbo ca me ñātigaṇavaggo
                      kinte na kirati idha             bhaṇa khippaṃ yante karihiti.
   |473.426| Evaṃ bhaṇito bhaṇati yadi me   attā sakkoti alaṃ mayhaṃ
                      isidāsiyā na saha vacchaṃ      ekagharehaṃ saha vatthuṃ.
   |473.427| Vissajjito gato so ahaṃpi   ekākinī vicintemi
                      āpucchitvāna gacchāmi       marituṃ vā pabbajituṃ 6-.
   |473.428| Atha ayyā jinadattā         āgacchi gocarāya caramānā
@Footnote: 1 Ma. napi hiṃsemi na bhaṇāmi. 2 Ma. lakkhiṃ. 3 Ma. paṭiccharati. 4 Ma. hohisi.
@5 Ma. Yu. mallakañca. 6 Ma. Yu. āpucchitūna gacchaṃ marituye pabbajissaṃ vā.
                       Tātakulaṃ vinayadharī              bahussutā sīlasampannā.
    |473.429| Taṃ disvāna amhākaṃ          uṭṭhāyāsanaṃ tassā paññāpayiṃ
                       nisinnāya ca pāde           vanditvā bhojanamadāsiṃ.
   |473.430| Annapānena 1- khajjena ca    yañca tattha sannihitaṃ
                      santappayitvāna 2- avacaṃ   ayye icchāmi pabbajituṃ.
   |473.431| Atha maṃ bhaṇati tāto idheva    puttike 3- carāhi taṃ 4- dhammaṃ
                      annena ca pānena ca          santappaya 5- samaṇe dvijātī ca.
   |473.432| Athāhaṃ bhaṇāmi tātaṃ          rodantī añjaliṃ paṇāmetvā
          anujānāhi 6- maṃ tāta mayā pakataṃ   kammaṃ taṃ nijjaressāmi.
   |473.433| Atha maṃ bhaṇati tāto           pāpuṇa bodhiñca aggadhammañca
                       nibbānañca labhassu         yaṃ sacchikari dvipadaseṭṭho.
   |473.434| Mātāpitū abhivādayitvā     sabbañca ñātigaṇavaggaṃ
                      sattāhaṃ pabbajitā            tisso vijjā aphussayiṃ 7-.
   |473.435| Jānāmi attano satta jātiyo    yassā yaṃ phalaṃ vipāko
                       taṃ tava ācikkhissaṃ              taṃ ekamanā nisāmehi
   |473.436| nagaramhi erakakacche          suvaṇṇakāro ahaṃ pahūtadhano
                      yobbanamadena matto so    paradāraṃ asevihaṃ.
   |473.437| Sohaṃ tato cavitvā              nirayamhi apaccisaṃ ciraṃ
                      pakko tato ca uṭṭhahitvā    makkaṭiyā kucchimokkamiṃ.
@Footnote: 1 Ma. Yu. annena ca pānena ca khajjena ca. 2 Ma. Yu. santappayitvā.
@3 Yu. puttaka. 4 Ma. tvaṃ dhammaṃ. 5 Ma. tappaya. 6 Yu. pāpaṃ hi mayā
@ pakataṃ. 7 Yu. aphassayiṃ.
   |473.438| Sattāhaṃ jātakammaṃ 1-       mahākapi yūthapo nillacchesi
                      tassetaṃ kammaphalaṃ               yathāpi gantvāna paradāraṃ.
   |473.439| Sohaṃ tato cavitvā kālaṃ      karitvā sindhavāraññe
                      kāṇāya ca khañjāya ca       eḷakiyā kucchimokkamiṃ.
   |473.440| Dvādasavassāni ahaṃ          nillacchito dārake parivahitvā
                      kimināvaṭṭo akallo         yathāpi gantvāna paradāraṃ.
   |473.441| Sohaṃ tato cavitvā             govāṇijakassa gāviyā jāto
                      vaccho lākhātambo            nillacchito dvādase māse.
   |473.442| Te puna 2- naṅgalamahaṃ         sakaṭaṃ ca dhārayāmi
                      andhovaṭṭo akallo          yathāpi gantvāna paradāraṃ.
   |473.443| Sohaṃ tato cavitvā              vīthiyā dāsiyā ghare jāto
                      neva mahilā na puriso          yathāpi gantvāna paradāraṃ.
   |473.444| Tiṃsativassamhi mato            sākaṭikakulamhi dārikā jātā
                      kapaṇamhi appabhoge         dhanikapurisapātabahulamhi.
   |473.445| Taṃ maṃ tato satthavāho         ussannāya vipulāya vaḍḍhiyā
                      okaḍḍhati vilapantiṃ          acchinditvā kulagharassa 3-.
   |473.446| Atha soḷasame vasse           disvāna 4- maṃ pattayobbanaṃ kaññaṃ
                      oruddhatassa putto           giridāso nāma nāmena.
   |473.447| Tassapi aññā bhariyā       sīlavatī guṇavatī yasavatī ca
@Footnote: 1 Ma. sattāhajātakaṃ maṃ. 2 Ma. voḍhūna. 3 Ma. kulagharasmā. 4 Ma. disvā.
                      Anurattā bhattāraṃ tassāhaṃ   viddesanamakāsiṃ.
   |473.448| Tassetaṃ kammaphalaṃ yaṃ maṃ        apakiritūna gacchanti
                      dāsīva upaṭṭhahantiṃ            tassapi anto kato mayāti.
                                                Isidāsī.
                                  Cattāḷīsanipāto samatto.
                                             -------------
                                            Therīgāthāya mahānipāto
     [474] |474.449| 1 Mantāvatiyā nagare rañño    koñcassa aggamahesiyā
                        dhītā āsi 1- sumedhā       pāsādikā sāsanakarehi.
    |474.450| Sīlavatī cittakathikā            bahussutā buddhasāsane vinītā
                        mātāpitaro upagamma       bhaṇati ubhayo nisāmetha.
     |474.451| Nibbānābhiratā ahaṃ        asassataṃ bhavagataṃ yadipi dibbaṃ
                      kimaṅgaṃ pana tucchā kāmā     appassādā bahuvighātā.
    |474.452| Kāmā kaṭukā āsīvisūpamā  yesu mucchitā bālā
                      te dīgharattaṃ niraye    samappitā haññante 2- dukkhitā.
    |474.453| Socanti pāpakammā          vinipāte pāpabuddhino sadā
                        kāyena vācāya ca            manasā ca asaṃvutā bālā.
    |474.454| Bālā te duppaññā acetanā   dukkhasamudayoruddhā
@Footnote: 1 Ma. āsiṃ. 2 Ma. haññanti.
                       Desente ajānantā         na bujjhare ariyasaccāni.
    |474.455| Saccāni amma buddhavaradesitāni   te bahutarā ajānantā ye
                       abhinandanti bhavagataṃ          pihanti devesu upapattiṃ.
    |474.456| Devesupi upapatti             asassatā bhavagate aniccamhi
                     na ca uttasanti 1- bālā    punappunaṃ jāyitabbassa.
     |474.457| Cattāro vinipātā           dve ca gatiyo kathañci labbhanti
                        na ca vinipātagatānaṃ          pabbajjā atthi nirayesu.
    |474.458| Anujānātha maṃ ubhayo         pabbajituṃ dasabalassa pāvacane
                       appossukkā ghaṭissaṃ       jātimaraṇappahānāya.
    |474.459| Kiṃ bhavagatena 2- abhinanditena  kāyakalinā asārena
                       bhavataṇhāya nirodhā          anujānātha pabbajissāmi.
    |474.460| Buddhānaṃ uppādo vivajjito akkhaṇo khaṇo laddho
                       sīlāni brahmacariyaṃ            yāvajīvaṃ na dūseyyaṃ.
    |474.461| Evaṃ bhaṇati sumedhā            atha 3- naṃ mātāpitaro ahaṃsu
                    na mayaṃ 4- gahaṭṭhā maraṇavasaṃ   gatāva jahessāma 5-.
    |474.462| Mātā dukkhitā rodati pitā ca    dukkhito 6- tathā sokasamabhibhūto
                       ghaṭenti taṃ saññāpetuṃ      pāsādatale chamā patitaṃ.
    |474.463| Uṭṭhehi puttike kiṃ socitena  dinnāsi vāraṇavatimhi
@Footnote: 1 Ma. Yu. santasanti. 2 Ma. bhavagate. 3 Ma. mātāpitaro na tāva.
@Yu. mātāpitaro na tāva āhāraṃ. 4 Ma. āhāraṃ āharissaṃ. Yu. āhariya.
@5 Yu. hessāmi. 6 Ma. assā sabbaso samabhihato. Yu. assā sabbaso samabhisāto.
                       Rājā anikaratto             abhirūpo tassa tvaṃ dinnā.
    |474.464| Aggamahesī bhavissasi         anikarattassa rājino bhariyā
                       sīlāni brahmacariyaṃ           pabbajjā dukkarā puttike.
    |474.465| Rajje āṇā dhanamissariyaṃ   bhogā sukhā daharikāpi 1-
                    tasmā bhuñjāhi kāmabhoge    vāreyyaṃ hotu te putta.
    |474.466| Atha ne bhaṇati sumedhā        mā edisakāni bhavagataṃ asāraṃ
                       pabbajjā vā hotu 2-      maraṇaṃ vā   me na ceva vāreyyaṃ.
    |474.467| Kimiva pūtikāyaṃ asuciṃ          savanagandhaṃ bhayānakaṃ kuṇapaṃ
                       abhisaṃviseyyaṃ bhastaṃ            sakipaggharitaṃ asucipuṇṇaṃ.
    |474.468| Kimiva tāhaṃ jānantī          vikūlakaṃ maṃsalohitupalittaṃ 3-
                       kimikulālayaṃ sakuṇabhattaṃ     kaḷevaraṃ kissa diyyatīti.
    |474.469| Nibbuyhati susānaṃ aciraṃ    kāyo apetaviññāṇo
                       chaḍḍito 4- kaliṅgaraṃ viya    jigucchamānehi ñātīhi.
    |474.470| Chaḍḍūna 5- naṃ susāne parabhattaṃ   nhāyanti jigucchantā
                       niyakā mātāpitaro          kiṃ pana sādhāraṇā janatā.
   |474.471| Ajjhositā asāre kaḷevare   aṭṭhinhārusaṅghāte
                       kheḷassuccārassava            paripuṇṇe pūtikāyamhi.
    |474.472| Yo naṃ vinibbhujitvā          abbhantaramassa bāhiraṃ
@Footnote: 1 Ma. daharikāsi. 2 Yu. hohiti. 3 Ma. maṃsasoṇitupalittaṃ. Yu. maṃsasoṇitapalittaṃ.
@4 Ma. chuddho. 5 Ma. chuddhūna.
                       Kayirā gandhassa asahamānā  sakāpi mātā jiguccheyya.
   |474.473| Khandhadhātuāyatanaṃ             saṅkhataṃ jātimūlakaṃ dukkhaṃ
                     yoniso aruciṃ 1- bhaṇanti    vāreyyaṃ kissa iccheyyaṃ.
   |474.474| Divase divase tisattisatāni   navanavā pāteyyuṃ kāyamhi
                       vassasatampi paghāto 2-    seyyo dukkhassa ceva khayo.
    |474.475| Ajjhupagacche ghātaṃ yo      viññāyevaṃ satthuno vacanaṃ
                       dīgho ca 3- tesaṃ saṃsāro     punappunaṃ haññamānānaṃ.
    |474.476| Devesu manussesu ca           tiracchānayoniyā asurakāye
                     petesu ca nirayesu ca      aparimitā dīyante 4- ghātā.
    |474.477| Nirayesu bahū vinipātagatassa   kilissamānassa
                       devesupi attāṇaṃ            nibbānasukhā paraṃ natthi.
   |474.478| Pattā te nibbānaṃ ye yuttā   dasabalassa pāvacane
                    appossukkā ghaṭenti     jātimaraṇappahānāya.
    |474.479| Ajjeva tāta abhinikkhamissaṃ   bhogehi kiṃ asārehi
                       nibbiṇṇā me kāmā      vantasamā tālavatthukatā.
    |474.480| Sā cevaṃ bhaṇati pitaraṃ         anikaratto ca yassa dinnā
                     upayāsipi 5- taruṇāvuto   vāreyyaṃ upaṭṭhite kāle.
   |474.481| Atha asitanicitamuduke         kese khaggena chindiya
               sumedhā pāsādañca pidhetvā 6-   paṭhamajjhānaṃ samāpajji.
@Footnote: 1 Ma. anuvicinantī. 2 Yu. ca ghāto. 3 Ma. Yu. casaddo natthi. 4 Ma. dissare.
@5 Ma. upayāsi vāraṇavate. Yu. upayāsi pītaruṇāvuto. 6 Ma. pidahitvā.
    |474.482| Samāpattīhi 1- samāpannā   anikaratto ca āgato nagaraṃ
                       pāsādeva sumedhā            aniccasaññā subhāveti.
   |474.483| Sā ca manasi karoti             anikaratto ca āruhi turitaṃ
                       maṇikanakabhūsitaṅgo           katañjalī yācati sumedhaṃ.
    |474.484| Rajje āṇā dhanamissariyaṃ    bhogā sukhā daharikāpi 2-
                       bhuñjāhi kāmabhoge          kāmasukhā dullabhā loke.
    |474.485| Nissaṭṭhaṃ te rajjaṃ bhogeva    bhuñjassu dehi dānāni
                       mā dummanā ahosi          mātāpitaro te dukkhitā.
    |474.486| Tantaṃ bhaṇati sumedhā         kāmehi  anatthikā vigatamohā
                       mā kāme abhinandi          kāmesvādīnavaṃ passa.
    |474.487| Cātuddīpo rājā mandhātā   āsi kāmabhoginaṃ aggo
                       atitto kālakato            na cassa paripūritā icchā.
    |474.488| Satta ratanāni vasseyya     vuṭṭhimā dasadisā samantena
                       na catthi titti kāmānaṃ       atittāva maranti narā.
    |474.489| Asisūnūpamā kāmā           kāmā sappasiropamā
                        ukkopamā anudahanti     aṭṭhikaṅkalasannibhā.
    |474.490| Aniccā addhuvā kāmā    bahudukkhā mahāvisā
                       ayoguḷova santatto        aghamūlā dukkhapphalā.
    |474.491| Rukkhapphalūpamā kāmā       maṃsapesūpamā dukhā
@Footnote: 1 Yu. sā ca tahiṃ. 2 Ma. daharikāsi.
                       Supinopamā vañcanīyā      kāmā yācitakūpamā.
    |474.492| Sattisūlūpamā kāmā        rogo gaṇḍo aghaṃ nighaṃ
                       aṅgārakāsusadisā           aghamūlaṃ bhayaṃ vadho.
    |474.493| Evaṃ bahudukkhā kāmā       akkhātā antarāyikā
                       gacchatha na me bhavagate        vissāso atthi attano.
    |474.494| Kiṃ mama paro karissati         attano sīsamhi ḍayhamānamhi
                       anubandhe jarāmaraṇe        tassa ghātāya ghaṭitabbaṃ.
    |474.495| Dvāraṃ apāpuṇitvānāyaṃ 1- mātāpitaro anikarattañca
                       disvāna chamaṃ nisinne        rodante idamavoca
    |474.496| dīgho bālānaṃ saṃsāro       punappunañca rodataṃ
                       anamatagge pitu maraṇe      bhātu vadhe attano ca vadhe.
    |474.497| Assu thaññaṃ rudhiraṃ saṃsāraṃ    anamataggato saratha
                       sattānaṃ saṃsarataṃ sarāhi      aṭṭhīnañca sannicayaṃ.
    |474.498| Sara caturodadhī upanīte       assuthaññarudhiramhi
                       sara ekakappamaṭṭhīnaṃ         sañcayaṃ vipulena samaṃ.
    |474.499| Anamatagge saṃsarato          mahiṃ jambudīpamupanītaṃ
                       kolaṭṭhimattaguḷikā          mātāpitūsveva nappahonti.
    |474.500| Sara tiṇakaṭṭhasākhāpalāsaṃ    upanītaṃ anamataggato
                     pitūsu caturaṅgulikā ghaṭikā   pitupitūsve nappahonti.
    |474.501| Sara kāṇakacchapaṃ pubbe     samudde aparato ca yugacchiddaṃ
@Footnote: 1 Ma. apāpuritvānahaṃ ... idamavocaṃ.
                       Siraṃ tassa ca paṭimukkaṃ         manussalābhamhi opammaṃ.
    |474.502| Sara rūpaṃ pheṇapiṇḍopamassa  kāyakalino asārassa
                       khandhe passa anicce          sarāhi niraye bahuvighāte.
    |474.503| Sara kaṭasiṃ vaḍḍhente        punappunaṃ tāsu tāsu jātīsu
                       sara kumbhīlabhayāni ca          sarāhi cattāri saccāni.
    |474.504| Amatamhi vijjamāne         kiṃ tava pañcakaṭukena pītena
                       sabbā hi kāmaratiyo        kaṭukatarā pañcakaṭukena.
    |474.505| Amatamhi vijjamāne         kiṃ tava kāmehi ye pariḷāhā
                   sabbā hi kāmaratiyo     jalitā ca kuthitā kupitā 1- santāpitā.
    |474.506| Asapattamhi samāne         kiṃ tava kāmehi ye bahusapattā
                    rājaggicoraudakappiyehi    sādhāraṇā kāmā bahusapattā.
    |474.507| Mokkhamhi vijjamāne        kiṃ tava  kāmehi yesu vadhabandho
                       kāmesu hi vadhabandho         kāmakāmā dukkhāni anubhonti.
    |474.508| Ādīpitā tiṇukkā gaṇhantaṃ   dahanti neva muñcanti 2-
                       ukkopamā hi kāmā         dahanti ye te na muñcanti.
    |474.509| Mā appakassa hetu kāma-   sukhassa vipulaṃ jahi sukhaṃ
                       mā puthulomova balisaṃ        gilitvā pacchā vihaññasi.
    |474.510| Kāmehi 3- mā paribbhamasi     sunakhova saṅkhalābaddho
                   kāhanti 4- khu taṃ kāmā chātā    sunakhaṃva caṇḍālā.
@Footnote: 1 Ma. kampitā. 2 Ma. Yu. muñcantaṃ. 3 Ma. Yu. kāmaṃ kāmesu damassu tāva.
@4 Yu. kāhinti.
    |474.511| Aparimitañca dukkhaṃ            bahūni ca cittadomanassāni
                       anubhohisi kāmayutto 1-   paṭinissaja addhuve kāme.
    |474.512| Ajaramhi vijjamāne           kiṃ tava kāmehi ye sujarā 2-
                       maraṇabyādhigahitā           sabbā sabbattha jātiyo.
    |474.513| Idamajaramidamaraṇaṃ             idamajarāmaraṇapadamasokaṃ 3-
                       asapattamasambādhaṃ           akhalitamabhayaṃ nirupatāpaṃ.
    |474.514| Adhigatamidaṃ bahūhi amataṃ      ajjāpi ca labhanīyaṃ idaṃ
                       yo yoniso payuñjati         na ca sakkā aghaṭamānena.
    |474.515| Evaṃ bhaṇati sumedhā           saṅkhāragate ratiṃ alabhamānā
                       anunentī anikarattaṃ         keseva chamaṃ khipi sumedhā.
    |474.516| Uṭṭhāya anikaratto pañjaliko   yāci tassā pitaraṃ so
                     vissajjetha sumedhaṃ pabbajituṃ     vimokkhasaccadassāvī 4-.
    |474.517| Sā 5- vissajjitā mātāpitūhi   pabbaji sokabhayabhītā
                       cha abhiññā sacchikatā      aggaphalaṃ sikkhamānāya.
    |474.518| Acchariyamabbhutantaṃ           nibbānaṃ āsi rājakaññāya
                       pubbenivāsacaritaṃ yathā      byākari pacchime kāle.
    |474.519| Bhagavati konāgamane          saṅghārāmamhi navanivesamhi
                       sakhiyo tisso 6- janiyo     vihāradānaṃ adāsimhā 7-.
    |474.520| Dasakkhattuṃ satakkhattuṃ        dasasatakkhattuṃ satāni ca satakkhattuṃ
@Footnote: 1 Yu. kāmesu yutto. 2 Ma. yesu jarā. 3 Ma. idamajaramidamamaraṃ idamajarāmaraṃ padamasokaṃ.
@4 Ma. Yu. ... dassā. 5 Ma. Yu. ayaṃ pāṭho natthi. 6 Yu. tīṇi. 7 Ma. adāsimhi.
                       Devesu upapajjimhā        ko pana vādo mānusakesu 1-.
    |474.521| Devesu mahiddhikā ahumhā   mānusakamhi ko pana vādo
                       sattaratanassa mahesī         itthīratanaṃ ahaṃ āsiṃ.
    |474.522| So hetu so pabhavo            taṃ mūlaṃ ca sāsane khamaṃ 2-
                       taṃ paṭhamasamodhānaṃ              taṃ dhammaratāya nibbānaṃ.
    |474.523| Evaṃ kathenti 3- ye saddahanti    vacanaṃ anomapaññassa
                       nibbindanti bhavagate        nibbinditvā virajjantīti.
                                              Sumedhā.
                                    Mahānipāto samatto.
                       Gāthāsatāni cattāri        asīti puna cuddasa
                       theriyekuttarasattā 4-      sabbā tā āsavakkhayāti.
                                    Theriyā gāthāyo samattā.
                                           ------------------
@Footnote: 1 Yu. manussesu. 2 Ma. taṃ mūlaṃ tāva sāsane khanti. 3 Ma. evaṃ karonti.
@4 theriyekuttarasattati iti vacanaṃ yuttataraṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 486-507. https://84000.org/tipitaka/read/roman_item.php?book=26&item=471&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=471&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=471&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=471&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=471              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]