ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [101]   Dhonassa   hi   natthi   kuhiñci   loke  pakappitā  diṭṭhi
bhavābhavesūti    dhonoti    dhonā    vuccati    paññā    yā    paññā
pajānanā    vicayo    pavicayo    dhammavicayo    sallakkhaṇā   upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā.
     {101.1}  Tāya  paññāya  kāyaduccaritaṃ  dhutañca dhotañca sandhotañca
niddhotañca   .   vacīduccaritaṃ  dhutañca  dhotañca  sandhotañca  niddhotañca .
Manoduccaritaṃ    dhutañca   dhotañca   sandhotañca   niddhotañca   .   rāgo
dhuto  ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho
makkho  paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ thambho sārambho māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā  dhutā ca dhotā
ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.
     {101.2}    Athavā    sammādiṭṭhiyā    micchādiṭṭhi   dhutā   ca

--------------------------------------------------------------------------------------------- page92.

Dhotā ca sandhotā ca niddhotā ca . sammāsaṅkappena micchā saṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya micchāvācā dhutā ca . sammākammantena micchākammanto dhuto ca . Sammāājīvena micchāājīvo dhuto ca . Sammāvāyāmena micchāvāyāmo dhuto ca . sammāsatiyā micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi dhuto ca . sammāñāṇena micchāñāṇaṃ dhutañca . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. {101.3} Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1- dve pakappanā taṇhāpakappanā ca diṭṭhipakappanā ca .pe. ayaṃ taṇhāpakappanā .pe. ayaṃ diṭṭhipakappanā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave @Footnote: 1 Ma. pakappitāti.

--------------------------------------------------------------------------------------------- page93.

Punabbhave punappunaṃ 1- bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.


             The Pali Tipitaka in Roman Character Volume 29 page 91-93. https://84000.org/tipitaka/read/roman_item.php?book=29&item=101&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=101&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=101&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=101&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=101              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]