ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page26.

Dutiyo guhaṭṭhakasuttaniddeso [30] Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyā. [31] Satto guhāyaṃ bahunābhichannoti sattoti hi kho vuttaṃ. Apica guhā tāva vattabbā . guhā vuccati kāyo. Kāyoti vā guhāti vā dehoti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā niddhanti vā nagaranti vā kuṭīti vā gaṇḍoti vā kumbhoti 1-[2]- kāyassetaṃ adhivacanaṃ . satto guhāyanti guhāyaṃ satto visatto āsatto laggo laggito palibuddho . yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva guhāyaṃ satto visatto āsatto laggo laggito palibuddho. {31.1} Vuttaṃ hetaṃ bhagavatā rūpe kho [3]- yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā tatrāsatto 4- tasmā sattoti vuccatīti . sattoti lagganādhivacananti satto guhāyaṃ . Bahunābhichannoti bahukehi kilesehi channo rāgena channo dosena channo mohena @Footnote: 1 Yu. kummo. 2 Po. Ma. Yu. nāgoti vā. 3 Ma. Yu. rādha-iti atthi. @4 Ma. Yu. tatra satto tatra visatto.

--------------------------------------------------------------------------------------------- page27.

Channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi channo ucchanno āvuṭo nivuṭo ophuṭo 1- pihito paṭicchanno paṭikujjitoti satto guhāyaṃ bahunābhichanno. [32] Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti tiṭṭhaṃ naroti tiṭṭhanto naro ratto rāgavasena tiṭṭhati duṭṭho dosavasena tiṭṭhati mūḷho mohavasena tiṭṭhati vinibandho mānavasena tiṭṭhati parāmaṭṭho diṭṭhivasena tiṭṭhati vikkhepagato uddhaccavasena tiṭṭhati aniṭṭhaṅgato vicikicchāvasena tiṭṭhati thāmagato anusayavasena tiṭṭhatīti 2- evampi tiṭṭhaṃ naro. {32.1} Vuttaṃ hetaṃ bhagavatā santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati santi bhikkhave sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatīti. Evampi tiṭṭhaṃ naro. @Footnote: 1 Ma. Yu. ovuṭo. 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page28.

{32.2} Vuttaṃ hetaṃ bhagavatā rūpūpāyaṃ 1- vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ 2- vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati vedanūpāyaṃ vā bhikkhave saññūpāyaṃ vā bhikkhave saṅkhārūpāyaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjatīti. Evampi tiṭṭhaṃ naro. {32.3} Vuttaṃ 3- hetaṃ bhagavatā kavaḷiṅkāre ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassāvakkanti yattha atthi nāmarūpassāvakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti vadāmi 4-. {32.4} Phasse ce bhikkhave āhāre manosañcetanāya ce bhikkhave āhāre viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassāvakkanti yattha atthi nāmarūpassāvakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti @Footnote: 1 Ma. Yu. rūpūpayaṃ .. saṅkhārūpayaṃ. sabbattha īdisameva. 2 Ma. nandūpasecanaṃ. @3 Ma. Yu. vuttampi hetaṃ. 4 Po. Ma. vadāmīti evampi tiṭṭhaṃ naro. sabbattha @īdisameva.

--------------------------------------------------------------------------------------------- page29.

Bhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti vadāmīti . Evampi tiṭṭhaṃ naro. {32.5} Mohanasmiṃ pagāḷhoti mohanā vuccanti pañca kāmaguṇā cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā . kiṃkāraṇā mohanā vuccanti pañca kāmaguṇā. Yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā āvuṭā nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitā taṃkāraṇā mohanā vuccanti pañca kāmaguṇā . mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho ogāḷho ajjhogāḷho nimuggoti tiṭṭhaṃ naro mohanasmiṃ pagāḷho. [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko cittaviveko upadhiviveko. {33.1} Katamo kāyaviveko . idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ kāyena ca vivitto viharati so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ

--------------------------------------------------------------------------------------------- page30.

Piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {33.2} Katamo cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā

--------------------------------------------------------------------------------------------- page31.

Tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {33.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so 1- sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {33.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi kilesehi channo evaṃ mohanasmiṃ pagāḷho so kāyavivekāpi dūre cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne anupakaṭṭhe 3- . tathāvidhoti tathāvidho 4- tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṃ pagāḷhoti dūre vivekā hi tathāvidho so. [34] Kāmā hi loke na hi suppahāyāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {34.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe. @Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page32.

Hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti vatthukāmā. {34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisi. Ime vuccanti kilesakāmā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . kāmā hi loke

--------------------------------------------------------------------------------------------- page33.

Na hi suppahāyāti kāmā hi loke duppahāyā duccajā duppariccajā dunnimmadayā [1]- dubbinivedhayā duttarā duppatarā dussamatikkamā dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyāti. [35] Icchānidānā bhavasātabaddhā 3- te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappaṃ. [36] Icchānidānā bhavasātabaddhāti icchāti vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhā 4- āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā @Footnote: 1 Ma. dunniveṭhayā. Yu. dunnivedhayā. 2 Ma. dubbinivattāti. 3 katthaci @potthake bhavasātabandhāti pāṭho dissati. 4 Po. Ma. paṭibandhu. Yu. paṭibandho.

--------------------------------------------------------------------------------------------- page34.

Abhijappā jappā jappanā jappitattaṃ loluppā loluppāyanā loluppāyitattaṃ pucchañcikatā 1- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ . icchānidānāti icchānidānā 2- icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā. {36.1} Bhavasātabaddhāti ekaṃ bhavasātaṃ sukhā vedanā . Dve bhavasātāni sukhā ca vedanā iṭṭhañca vatthu . tīṇi bhavasātāni yobbaññaṃ ārogyaṃ jīvitaṃ . cattāri bhavasātāni lābho yaso pasaṃsā sukhaṃ . pañca bhavasātāni manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā . cha bhavasātāni cakkhusampadā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā . bhavasātabaddhāti sukhāya vedanāya baddhā iṭṭhasmiṃ vatthusmiṃ baddhā yobbaññe baddhā ārogye baddhā jīvite baddhā lābhe baddhā yase baddhā pasaṃsāya baddhā sukhe @Footnote: 1 Po. muñcikatā. Ma. pucchañchikatā. Yu. mucchañchikatā. 2 Ma. icchānidānakā.

--------------------------------------------------------------------------------------------- page35.

Baddhā manāpikesu rūpesu baddhā saddesu gandhesu rasesu manāpikesu phoṭṭhabbesu baddhā cakkhusampadāya baddhā sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya baddhā vinibaddhā ābaddhā laggā laggitā palibuddhāti icchānidānā bhavasātabaddhā. [37] Te duppamuñcā na hi aññamokkhāti te vā bhavasātavatthū duppamuñcā sattā vā etto dummocayā. {37.1} Kathaṃ te bhavasātavatthū duppamuñcā. Sukhā vedanā dummuñcā iṭṭhaṃ vatthu dummuñcaṃ yobbaññaṃ dummuñcaṃ ārogyaṃ dummuñcaṃ jīvitaṃ dummuñcaṃ lābho dummuñco yaso dummuñco pasaṃsā dummuñcā sukhaṃ dummuñcaṃ manāpikā rūpā dummuñcā manāpikā saddā gandhā rasā phoṭṭhabbā dummuñcā cakkhusampadā dummuñcā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā dummuñcā duppamuñcā dummocayā duppamocayā dunnimmadayā dubbinivedhayā duttarā duppatarā dussamatikkamā dubbītivattā . evante bhavasātavatthū duppamuñcā. {37.2} Kathaṃ sattā etto dummocayā . sukhāya vedanāya sattā dummocayā iṭṭhasmā vatthusmā dummocayā yobbaññā dummocayā ārogyā dummocayā jīvitā dummocayā lābhā dummocayā yasā dummocayā pasaṃsāya dummocayā sukhā

--------------------------------------------------------------------------------------------- page36.

Dummocayā manāpikehi rūpehi dummocayā manāpikehi saddehi gandhehi rasehi phoṭṭhabbehi dummocayā cakkhusampadāya dummocayā sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya dummocayā duppamocayā duruddharā dussamuddharā dubbuṭṭhāpanā 1- dussamuṭṭhāpanā . evaṃ sattā etto dummocayāti te duppamuñcā. {37.3} Na hi aññamokkhāti te attanā palipapalipannā na sakkonti paraṃ palipapalipannaṃ uddharituṃ . vuttaṃ hetaṃ bhagavatā so vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati so vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti . Evaṃ na hi aññamokkhā . athavā natthañño koci mocetuṃ 2- te yadi mucceyyuṃ sakena thāmena sakena balena sakena viriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā mucceyyunti. Evampi na hi aññamokkhā. {37.4} Vuttaṃ hetaṃ bhagavatā nāhaṃ samissāmi pamocanāya kathaṃkathiṃ dhotaka kañci loke @Footnote: 1 Ma. dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā @dussamatikkamā dubbinivattā. 2 Ma. Yu. mocetā.

--------------------------------------------------------------------------------------------- page37.

Dhammañca seṭṭhaṃ abhijānamāno evaṃ tuvaṃ oghamimaṃ taresīti. Evampi na hi aññamokkhā. {37.5} Vuttaṃ hetaṃ bhagavatā attanā pakataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanāva visujjhati suddhi asuddhi paccattaṃ nāñño aññaṃ visodhayeti. Evampi na hi aññamokkhā . vuttaṃ hetaṃ bhagavatā evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhāmahaṃ samādapetā atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhenti ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī brāhmaṇa tathāgato maggaṃ buddho ācikkhati attanā paṭipajjamānā mucceyyunti . evampi na hi aññamokkhāti te duppamuñcā na hi aññamokkhā. [38] Pacchā pure vāpi apekkhamānāti pacchā vuccati anāgataṃ pure vuccati atītaṃ . apica atītaṃ upādāya anāgatañca paccuppannañca pacchā anāgataṃ upādāya atītañca paccuppannañca pure. {38.1} Kathaṃ pure apekkhaṃ karoti. Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāgameti 1- evaṃvedano ahosiṃ evaṃsañño ahosiṃ @Footnote: 1 Po. Ma. samannāneti. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page38.

Evaṃsaṅkhāro ahosiṃ evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāgameti . evampi pure apekkhaṃ karoti. Athavā iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto evampi pure apekkhaṃ karoti . iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti . iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti . iti me jivhā ahosi atītamaddhānaṃ iti rasāti . Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti . iti me mano ahosi atītamaddhānaṃ iti dhammāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto evampi pure apekkhaṃ karoti . athavā yānissa 1- tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti. {38.2} Kathaṃ pacchā apekkhaṃ karoti. Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti evaṃvedano siyaṃ evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti . Evampi pacchā apekkhaṃ karoti. Athavā iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhāna- paccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karoti . @Footnote: 1 Yu. yānassu.

--------------------------------------------------------------------------------------------- page39.

Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti. Iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti . iti me jivhā siyā anāgatamaddhānaṃ iti rasāti . iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti. Iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karoti . athavā imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karotīti pacchā pure vāpi apekkhamānā. [39] Imeva kāme purimeva jappanti imeva kāmeti paccuppanne pañca kāmaguṇe icchantā sādiyantā patthayantā pihayantā abhijappantā . purimeva jappanti atīte pañca kāmaguṇe jappantā pajappantā abhijappantāti imeva kāme purimeva jappaṃ. Tenāha bhagavā icchānidānā bhavasātabaddhā te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappanti.

--------------------------------------------------------------------------------------------- page40.

[40] Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāse. [41] Kāmesu giddhā pasutā pamūḷhāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Kilesakāmena vatthukāmesu rattā giddhā gadhitā mucchitā ajjhopannā 1- laggā laggitā palibuddhāti kāmesu giddhā . pasutāti yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.1} Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti sadde gandhe rase phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe paṭilabhanti sadde gandhe rase phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe @Footnote: 1 ajjhosannātipi pāṭho.

--------------------------------------------------------------------------------------------- page41.

Paribhuñjanti sadde gandhe rase phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yathā kalahakārako kalahappasuto kammakārako kammappasuto gocare caranto gocarappasuto jhāyī jhānappasuto evameva yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe esanti gavesanti pariyesanti sadde gandhe rase phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.2} Yepi taṇhāvasena rūpe paṭilabhanti sadde gandhe rase phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . Yepi taṇhāvasena rūpe paribhuñjanti sadde gandhe rase phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.3} Pamūḷhāti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti 1- sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā 2- @Footnote: 1 Po. pamuyhanti. 2 andhigatātipi pāṭho.

--------------------------------------------------------------------------------------------- page42.

Āvuṭā nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitāti kāmesu giddhā pasutā pamūḷhā. [42] Avadāniyā te visame niviṭṭhāti avadāniyāti avaṅgacchantītipi 1- avadāniyā . maccharinopi vuccanti avadāniyā. Buddhānaṃ buddhasāvakānaṃ 2- vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. {42.1} Kathaṃ avaṅgacchantīti avadāniyā. Avaṅgacchantīti nirayaṃ gacchanti tiracchānayoniṃ gacchanti pittivisayaṃ gacchantīti evaṃ avaṅgacchantīti avadāniyā. {42.2} Kathaṃ maccharino vuccanti avadāniyā . Pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . Apica khandhamacchariyampi macchariyaṃ dhātumacchariyampi macchariyaṃ āyatanamacchariyampi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . iminā macchariyena avadaññutāya samannāgatā janā pamattā evaṃ maccharino vuccanti avadāniyā. {42.3} Kathaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā . buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyanti na sussusanti na sotaṃ odahanti na @Footnote: 1 Ma. avagacchantītipi. 2 Po. Ma. sāvakānaṃ.

--------------------------------------------------------------------------------------------- page43.

Aññā cittaṃ upaṭṭhapenti anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karonti evaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. {42.4} Te visame niviṭṭhāti visame kāyakamme niviṭṭhā visame vacīkamme niviṭṭhā visame manokamme niviṭṭhā visame pāṇātipāte niviṭṭhā visame adinnādāne niviṭṭhā visame kāmesu micchācāre niviṭṭhā visame musāvāde niviṭṭhā visamāya pisuṇāya vācāya niviṭṭhā visamāya pharusāya vācāya niviṭṭhā visame samphappalāpe niviṭṭhā visamāya abhijjhāya niviṭṭhā visame byāpāde niviṭṭhā visamāya micchādiṭṭhiyā niviṭṭhā visamesu saṅkhāresu niviṭṭhā visamesu pañcasu kāmaguṇesu niviṭṭhā visamesu pañcasu nīvaraṇesu niviṭṭhā visamāya cetanāya visamāya patthanāya visamāya paṇidhiyā niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti avadāniyā te visame niviṭṭhā. [43] Dukkhūpanītā paridevayantīti dukkhūpanītāti dukkhūpanītā dukkhappattā dukkhasampattā dukkhūpagatā mārappattā mārasampattā mārūpagatā maraṇappattā maraṇasampattā maraṇūpagatāti dukkhūpanītā . Paridevayantīti lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti dukkhūpanītā paridevayanti.

--------------------------------------------------------------------------------------------- page44.

[44] Kiṃsū bhavissāma ito cutāseti ito cutā kiṃsu bhavissāma nerayikā bhavissāma tiracchānayonikā bhavissāma pittivisayikā bhavissāma manussā bhavissāma devā 1- bhavissāma rūpī bhavissāma arūpī bhavissāma saññī bhavissāma asaññī bhavissāma nevasaññīnāsaññī bhavissāma bhavissāma nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ kiṃ nu kho bhavissāma anāgatamaddhānaṃ kathaṃ nu kho bhavissāma anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti saṃsayapakkhannā vimatipakkhannā dveḷhakajātā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti kiṃsū bhavissāma ito cutāse. Tenāha bhagavā kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāseti. [45] Tasmā hi sikkhetha idheva jantu yaṅkiñci jaññā visamanti loke na tassa hetū 2- visamaṃ careyya appañhidaṃ jīvitamāhu dhīrā. [46] Tasmā hi sikkhetha idheva jantūti tasmāti tasmā @Footnote: 1 Po. Yu. devā kiṃ ... . 2 Yu. hetu.

--------------------------------------------------------------------------------------------- page45.

Taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā . sikkhethāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. {46.1} Katamā adhisīlasikkhā. Idha bhikkhu sīlavā hoti pāṭimokkha- saṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ 1- pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā. {46.2} Katamā adhicittasikkhā. Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {46.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya @Footnote: 1 Ma. mokkhaṃ pamokkhaṃ.

--------------------------------------------------------------------------------------------- page46.

Sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {46.4} Imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhahanto sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyya . idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke [1]- . jantūti satto naro .pe. Manujoti tasmā hi sikkhetha idheva jantu. [47] Yaṅkiñci jaññā visamanti loketi yaṅkiñcīti sabbena @Footnote: 1 Po. Ma. Yu. tena vuccati idhāti.

--------------------------------------------------------------------------------------------- page47.

Sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1- yaṅkiñcīti. Jaññā visamantīti visamaṃ kāyakammaṃ visamanti jāneyya visamaṃ vacīkammaṃ visamanti jāneyya visamaṃ manokammaṃ visamanti jāneyya visamaṃ pāṇātipātaṃ visamoti jāneyya visamaṃ adinnādānaṃ visamanti jāneyya visamaṃ kāmesu micchācāraṃ visamoti jāneyya visamaṃ musāvādaṃ visamoti jāneyya visamaṃ pisuṇaṃ vācaṃ visamāti jāneyya visamaṃ pharusaṃ vācaṃ visamāti jāneyya visamaṃ samphappalāpaṃ visamoti jāneyya visamaṃ abhijjhaṃ visamāti jāneyya visamaṃ byāpādaṃ visamoti jāneyya visamaṃ micchādiṭṭhiṃ visamāti jāneyya visame saṅkhāre visamāti jāneyya visame pañca kāmaguṇe visamāti jāneyya visame pañca nīvaraṇe visamāti jāneyya visamaṃ cetanaṃ visamāti jāneyya visamaṃ patthanaṃ visamāti jāneyya visamaṃ paṇidhiṃ visamāti jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyya. Loketi apāyaloke .pe. āyatanaloketi yaṅkiñci jaññā visamanti loke. [48] Na tassa hetū visamaṃ careyyāti visamassa kāyakammassa hetu visamaṃ na careyya visamassa vacīkammassa hetu visamaṃ na careyya visamassa manokammassa hetu visamaṃ na careyya visamassa pāṇātipātassa hetu visamaṃ na careyya visamassa adinnādānassa hetu visamaṃ na careyya visamassa kāmesu micchācārassa hetu @Footnote: 1 Ma. pariyādiyanavacanametaṃ.

--------------------------------------------------------------------------------------------- page48.

Visamaṃ na careyya visamassa musāvādassa hetu visamaṃ na careyya visamāya pisuṇāya vācāya hetu visamaṃ na careyya visamāya pharusāya vācāya hetu visamaṃ na careyya visamassa samphappalāpassa hetu visamaṃ na careyya visamāya abhijjhāya hetu visamaṃ na careyya visamassa byāpādassa hetu visamaṃ na careyya visamāya micchādiṭṭhiyā hetu visamaṃ na careyya visamānaṃ saṅkhārānaṃ hetu visame 1- na careyya visamānaṃ pañcannaṃ kāmaguṇānaṃ hetu visame 1- na careyya visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visame na careyya visamāya cetanāya hetu visamāya patthanāya hetu visamāya paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na samādāya vatteyyāti na tassa hetū visamaṃ careyya. [49] Appañhidaṃ jīvitamāhu dhīrāti jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ . Apica dvīhi kāraṇehi appakaṃ jīvitaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ. {49.1} Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ . atīte cittakkhaṇe jīvittha na jīvati na jīvissati . anāgate cittakkhaṇe jīvissati na jīvati na jīvittha. Paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattatikkhaṇo @Footnote: 1 Ma. visamaṃ.

--------------------------------------------------------------------------------------------- page49.

Cūḷāsītisahassāni kappā tiṭṭhanti ye marū na tveva tepi jīvanti dvīhi cittehi samāhitā 1- ye niruddhā marantassa tiṭṭhamānassa vā idha sabbeva sadisā khandhā gatā appaṭisandhikā anantarā ca ye bhaṅgā 2- ye ca bhaṅgā 3- anāgatā tadantare niruddhānaṃ vesammaṃ natthi lakkhaṇe anibbattena na jāto paccuppanne na jīvati cittabhaṅgamato 4- loko paññatti paramatthiyā yathā ninnā pavattanti chandena pariṇāmitā acchinnavārā vattanti saḷāyatanapaccayā anidhānagatā bhaṅgā 5- puñjo natthi anāgate nibbattāyeva 6- tiṭṭhanti āragge sāsapūpamā nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato 7- palokadhammā tiṭṭhanti purāṇehi amissitā adassanato āyanti bhaṅgā gacchanti dassanaṃ vijjuppādova ākāse uppajjanti vayanti cāti. Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ. {49.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ. Assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ @Footnote: 1 Ma. saṃyuttā. 2-3-5 Po. Ma. bhaggā. 4 Ma. cittabhaggāmato. 6 Ma. ca. @7 purakkhatotipi pāṭho.

--------------------------------------------------------------------------------------------- page50.

Jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . pubbahetūpi imesaṃ dubbalā . yepi paccayā tepi dubbalā . yepi pabhavikā 1- tepi dubbalā . sahabhūpi 2- imesaṃ dubbalā . sampayogāpi imesaṃ dubbalā . sahajāpi imesaṃ dubbalā . yāpi payojikā sāpi dubbalā. Aññamaññaṃ niccadubbalā ime . aññamaññaṃ anavatthitā ime . Aññamaññaṃ paripātayanti ime . aññamaññassa hi natthi tāyitā . Na cāpi ṭhapenti aññamaññime . yopi nibbattako so na vijjati. Na ca kenaci koci hāyati . bhaṅgabyā 3- ca ime hi sabbaso. Purimehi pabhāvitā ime . yepi pabhāvitā te pure matā. Purimāpica pacchimāpica aññamaññaṃ na kadāci addasaṃsūti. Evaṃ sarasaparittatāya appakaṃ jīvitaṃ. {49.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . tāvatiṃsānaṃ devānaṃ . yāmānaṃ devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ . Paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ @Footnote: 1 Ma. pabhāvikā. 2 Po. Ma. sahabhūmi. 3 Ma. gandhabbā.

--------------------------------------------------------------------------------------------- page51.

Na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yo [1]- bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Appamāyu manussānaṃ hiḷeyya naṃ suporiso careyyādittasīsova natthi maccussa nāgamo accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti. {49.4} Appañhidaṃ jīvitamāhu dhīrāti dhīrāti dhitimāti dhīrā . Dhitisampannāti dhīrā . dhikkatapāpāti dhīrā . dhī vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi tāya paññāya samannāgatattā dhīrā . apica khandhadhīrā dhātudhīrā āyatanadhīrā paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhippādadhīrā indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā . Te dhīrā evamāhaṃsu manussānaṃ appakaṃ jīvitaṃ parittakaṃ @Footnote: 1 Yu. hi..

--------------------------------------------------------------------------------------------- page52.

Jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti appañhidaṃ jīvitamāhu dhīrā. {49.5} Tenāha bhagavā tasmā hi sikkhetha idheva jantu yaṅkiñci jaññā visamanti loke na tassa hetū visamaṃ careyya appañhidaṃ jīvitamāhu dhīrāti. [50] Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. [51] Passāmi loke pariphandamānanti passāmīti maṃsacakkhunāpi passāmi dibbacakkhunāpi passāmi paññācakkhunāpi passāmi buddhacakkhunāpi passāmi samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. {51.1} Pariphandamānanti taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ rattarāgena 1- phandamānaṃ @Footnote: 1 Ma. Yu. rattaṃ .. duṭṭhaṃ .. muḷhaṃmohena.

--------------------------------------------------------------------------------------------- page53.

Duṭṭhadosena phandamānaṃ mūḷhamohena phandamānaṃ vinibandhamānena 1- phandamānaṃ parāmaṭṭhadiṭṭhiyā phandamānaṃ vikkhepagatauddhaccena phandamānaṃ aniṭṭhaṅgatavicikicchāya phandamānaṃ thāmagataanusayehi phandamānaṃ lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ byādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pittivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkantimūlakena dukkhena phandamānaṃ gabbhe ṭhitimūlakena dukkhena phandamānaṃ gabbhavuṭṭhānamūlakena dukkhena phandamānaṃ jātassūpanibaddhikena dukkhena phandamānaṃ jātassaparādheyyakena dukkhena phandamānaṃ attūpakkamena dukkhena phandamānaṃ parūpakkamena dukkhena phandamānaṃ dukkhadukkhena phandamānaṃ saṅkhāradukkhena phandamānaṃ vipariṇāmadukkhena phandamānaṃ cakkhurogena dukkhena phandamānaṃ sotarogena dukkhena phandamānaṃ ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena sīsarogena dukkhena kaṇṇarogena mukharogena dantarogena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya @Footnote: 1 Po. Ma. Yu. vinibandhaṃ .. parāmaṭṭhaṃ .. vikhepagataṃ aniṭṭhaṅgataṃ .. thāmagataṃ ...

--------------------------------------------------------------------------------------------- page54.

Sulāya 1- visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalāya 2- pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena dukkhena bhaginīmaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena ñātibyasanena bhogabyasanena rogabyasanena sīlabyasanena diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti passāmi loke pariphandamānaṃ. [52] Pajaṃ imaṃ taṇhagataṃ bhavesūti pajāti sattādhivacanaṃ. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhagatanti taṇhāgataṃ taṇhānugataṃ taṇhānusaṭaṃ taṇhāyāpannaṃ taṇhāya pātitaṃ 3- abhibhūtaṃ pariyādinnacittaṃ . @Footnote: 1 Ma. Yu. sūlāya. 2 Po. Ma. Yu. bhagandalena. īdisaṭṭhāne sabbattha evaṃ @ñātabbaṃ. 3 paripātitantipi pāṭho.

--------------------------------------------------------------------------------------------- page55.

Bhavesūti kāmabhave rūpabhave arūpabhaveti pajaṃ imaṃ taṇhagataṃ bhavesu. [53] Hīnā narā maccumukhe lapantīti hīnā narāti [1]- hīnena kāyakammena samannāgatāti hīnā [2]-. Hīnena vacīkammena samannāgatāti hīnā [2]- . hīnena manokammena samannāgatāti hīnā [2]-. Hīnena pāṇātipātena samannāgatāti hīnā . [3]- hīnena adinnādānena. Hīnena kāmesumicchācārena . hīnena musāvādena . hīnāya pisuṇāya vācāya . hīnāya pharusāya vācāya . hīnena samphappalāpena. Hīnāya abhijjhāya . hīnena byāpādena . hīnāya micchādiṭṭhiyā . hīnehi saṅkhārehi . hīnehi pañcahi kāmaguṇehi . hīnehi pañcahi nīvaraṇehi. Hīnāya cetanāya . hīnāya patthanāya . hīnāya paṇidhiyā samannāgatāti hīnā [4]- nihīnā omakā lāmakā jatukkā parittāti hīnā narā. Maccumukhe lapantīti maccumukhe māramukhe maraṇamukhe maccuppattā maccusampattā maccūpāgatā mārappattā mārasampattā mārūpāgatā maraṇappattā maraṇasampattā maraṇūpāgatā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti hīnā narā maccumukhe lapanti. [54] Avītataṇhāse bhavābhavesūti taṇhāti rūpataṇhā .pe. Dhammataṇhā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave @Footnote: 1 Po. Ma. hīnā narā. 2-3 Po. Ma. narā. 4 Po. Ma. narā hīnā nihīnā ... @ohīnā

--------------------------------------------------------------------------------------------- page56.

Kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave punabbhave punappunaṃ bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā. Avītataṇhāseti avītataṇhā avigatataṇhā accattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti avītataṇhāse bhavābhavesu. Tenāha bhagavā passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesūti. [55] Mamāyite passatha phandamāne maccheva appodakakhīṇasote 1- etampi disvā amamo careyya bhavesu āsattimakubbamāno. [56] Mamāyite passatha phandamāneti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca. {56.1} Katamaṃ taṇhāmamattaṃ . yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantikataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā @Footnote: 1 Po. Ma. Yu. appodake.

--------------------------------------------------------------------------------------------- page57.

Gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ idaṃ taṇhāmamattaṃ. {56.2} Katamaṃ diṭṭhimamattaṃ . Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparitaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni idaṃ diṭṭhimamattaṃ. {56.3} Mamāyite passatha phandamāneti mamāyitavatthuacchedasaṅkinopi phandanti acchijjantepi phandanti acchinnepi phandanti mamāyitavatthu- vipariṇāmasaṅkinopi phandanti vipariṇāmantepi phandanti vipariṇatepi phandanti samphandanti vipphandanti vedhenti pavedhenti sampavedhenti evaṃ phandamāne 1- samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti mamāyite passatha phandamāne. [57] Maccheva appodakakhīṇasoteti yathā macchā appodake @Footnote: 1 Po. Ma. Yu. paphandamāne ..

--------------------------------------------------------------------------------------------- page58.

Parittodake udakapariyādāne kākehi vā kulalehi vā balākehi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti [1]- samphandanti vipphandanti vedhenti pavedhenti sampavedhenti evameva pajā mamāyitavatthuacchedasaṅkinopi phandanti acchijjantepi phandanti acchinnepi phandanti mamāyitavatthuvipariṇāmasaṅkinopi phandanti vipariṇāmantepi phandanti vipariṇatepi phandanti [2]- samphandanti vipphandanti vedhenti pavedhenti sampavedhentīti maccheva appodaka- khīṇasote. [58] Etampi disvā amamo careyyāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti etampi disvā . amamo careyyāti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme amamāyanto aggaṇhanto aparāmasanto anabhinivisanto @Footnote: 1-2 Ma. Yu. paphandanti.

--------------------------------------------------------------------------------------------- page59.

Careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti etampi disvā amamo careyya.


             The Pali Tipitaka in Roman Character Volume 29 page 26-59. https://84000.org/tipitaka/read/roman_item.php?book=29&item=30&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=30&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=30&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=30&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=30              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]