ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [959]  Ete  vitakke  paridevaneyyeti  ete  vitakketi  dve
@Footnote: 1 Ma. sabbattha asissaṃ kuva vā. 2 Ma. aniketacārī. 3 Ma. sayittha
@4 Yu. saphalake. 5 Ma. āgāmirattiṃ.

--------------------------------------------------------------------------------------------- page608.

Piṇḍapātapaṭisaññutte vitakke dve senāsanapaṭisaññutte vitakke paridevaneyye 1- ādevaneyya paridevaneyyāti ete vitakke paridevaneyye. [960] Vinayetha sekkho aniketasārīti sekkhoti kiṃkāraṇā vuccati sekkho . sikkhatīti sekkho . kiñca sikkhati . adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati . katamā adhisīlasikkhā .pe. ayaṃ adhipaññāsikkhā . imā tisso sikkhā āvajjento sikkhati jānanto sikkhati passanto sikkhati paccavekkhanto sikkhati cittaṃ adhiṭṭhahanto sikkhati saddhāya adhimuccanto sikkhati viriyaṃ paggaṇhanto sikkhati satiṃ upaṭṭhahanto sikkhati cittaṃ samādahanto sikkhati paññāya pajānanto sikkhati abhiññeyyaṃ abhijānanto sikkhati pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati sacchikātabbaṃ sacchikaronto sikkhati bhāvetabbaṃ bhāvento sikkhati ācarati samācarati samādāya sikkhati . Taṃkāraṇā vuccati sekkho . sekkho vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjanto sikkheyya jānanto .pe. sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti vinayetha sekkho. @Footnote: 1 Ma. paridevaneyyeti.

--------------------------------------------------------------------------------------------- page609.

[961] Aniketasārīti kathaṃ niketasārī hoti . idhekacco kulapalibodhena samannāgato hoti gaṇapalibodhena āvāsapalibodhena cīvarapalibodhena piṇḍapātapalibodhena senāsanapalibodhena gilānapaccaya- bhesajjaparikkhārapalibodhena samannāgato hoti evaṃ niketasārī hoti. {961.1} Kathaṃ aniketasārī hoti . idha bhikkhu na kulapalibodhena samannāgato hoti na gaṇa āvāsa cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārapalibodhena samannāgato hoti evaṃ aniketasārī hoti. Magadhaṃ gatā kosalaṃ gatā ekacciyā [1]- vajjibhūmiyā māgadhā 2- visaṅghacārino aniketā viharanti bhikkhavo sādhu caritaṃ 3- sādhu sucaritaṃ sādhu sadā aniketavihāro atthapucchanaṃ dakkhakammaṃ 4- etaṃ sāmaññaṃ ākiñcanassāti. Vinayetha sekkho aniketasārī. Tenāha bhagavā kiṃsū asissāmi kuvaṃ vā asissaṃ dukkhaṃ vata settha kuvajja sessaṃ @Footnote: 1 Po. Ma. panasaddo dissati. 2 Ma. migā viya asaṅghacārino. 3 Ma. caritakaṃ. @4 Ma. padakkhiṇaṃ kammaṃ.

--------------------------------------------------------------------------------------------- page610.

Ete vitakke paridevaneyye vinayetha sekkho aniketasārīti. [962] Annañca laddhā vasanañca kāle mattaṃ so jaññā 1- idha tosanatthaṃ so tesu gutto yatacāri gāme rusitopi vācaṃ pharusaṃ na vajjā. [963] Annañca laddhā vasanañca kāleti annanti odano kummāso sattu maccho maṃsaṃ . vasananti cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . annañca laddhā vasanañca kāleti cīvaraṃ labhitvā piṇḍapātaṃ labhitvā na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na dārudānena na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikadānena na dantakaṭṭhadānena na mukhodakadānena na pātukamyatāya 2- na muggasūpatāya na pāribhaṭyatāya na pīṭhamaddikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahīnagamanena na jaṅghapesanena 3- na vejjakammena na piṇḍakena 4- na dānānuppadānena dhammena samena laddhā labhitvā abhivinditvā 5- paṭilabhitvāti annañca laddhā vasanañca kāle. [964] Mattaṃ so jaññā idha tosanatthanti mattaṃ so @Footnote: 1 Ma. mattaṃ sa jaññā. 2 Ma. cātu ... 3 Ma. jaṅghapesanikena. @4 Ma. piṇḍapaṭipiṇḍakena. 5 Ma. adhigantvā vinditvā.

--------------------------------------------------------------------------------------------- page611.

Jaññāti dvīhi kāraṇehi mattaṃ jānāti 1- paṭiggahaṇato vā paribhogato vā. {964.1} Kathaṃ paṭiggahaṇato mattaṃ jānāti . Thokepi diyamāne kulānudayāya kulānurakkhāya kulānukampāya paṭiggaṇhāti bahukepi diyamāne kāyaparihārikaṃ cīvaraṃ paṭiggaṇhāti kucchiparihārikaṃ piṇḍapātaṃ paṭiggaṇhāti evaṃ paṭiggahaṇato mattaṃ jānāti. {964.2} Kathaṃ paribhogato mattaṃ jānāti. Paṭisaṅkhā yoniso cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva hirikopinapaṭicchādanatthaṃ . paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Paṭisaṅkhā yoniso senāsanaṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ . paṭisaṅkhā yoniso gilāna- paccayabhesajjaparikkhāraṃ paṭisevati yāvadeva uppannānaṃ veyyābādhikānaṃ 2- vedanānaṃ paṭighātāya abyāpajjhaparamatāya . evaṃ paribhogato mattaṃ jānāti. @Footnote: 1 Ma. jāneyya. 2 Ma. byābādhikānaṃ.

--------------------------------------------------------------------------------------------- page612.

{964.3} Mattaṃ so jaññāti imehi dvīhi kāraṇehi mattaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti mattaṃ so jaññā. [965] Idha tosanatthanti idha bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {965.1} Punacaparaṃ bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito . punacaparaṃ bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ

--------------------------------------------------------------------------------------------- page613.

Āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {965.2} Punacaparaṃ bhikkhu santuṭṭho hoti itarītarena gilānapaccaya- bhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaragilāna- paccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti mattaṃ so jaññā idha tosanatthaṃ. [966] So tesu gutto yatacāri gāmeti so tesu guttoti cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre gutto gopito rakkhito saṃvutoti evampi so tesu gutto . athavā āyatanesu gutto gopito rakkhito saṃvutoti evampi so tesu gutto . yatacāri gāmeti gāme yato yatto paṭiyatto gutto

--------------------------------------------------------------------------------------------- page614.

Gopito rakkhito saṃvutoti so tesu gutto yatacāri gāme. [967] Rusitopi vācaṃ pharusaṃ na vajjāti rusito 1- khuṃsito vambhito ghaṭṭito garahito upavadito pharusena kakkhaḷena [2]- bhaṇantaṃ nappaṭibhaṇeyya akkosantaṃ na paccakkoseyya rosantaṃ nappaṭiroseyya bhaṇḍantaṃ nappaṭibhaṇḍeyya na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya kalahabhaṇḍana- viggahavivādamedhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyyāti rusitopi vācaṃ pharusaṃ na vajjā. {967.1} Tenāha bhagavā annañca laddhā vasanañca kāle mattaṃ so jaññā idha tosanatthaṃ so tesu gutto yatacāri gāme rusitopi vācaṃ pharusaṃ na vajjāti. [968] Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgarassa upekkhamārabbha samāhitatto takkāsayaṃ kukkucciyūpacchinde 3-. [969] Okkhittacakkhu na ca pādaloloti kathaṃ khittacakkhu @Footnote: 1 Ma. dūsito. 2 Ma. nappaṭivajjā Yu. paṭibhaṇantaṃ. 3 Ma. kukkuccañcupacchinde.

--------------------------------------------------------------------------------------------- page615.

Hoti . idhekacco [1]- cakkhulolo cakkhuloliyena samannāgato hoti adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anvatthitacārikaṃ anuyutto ca hoti rūpadassanāya evampi khittacakkhu hoti . athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaṇaṃ olokento gharamukhāni olokento 2- uddhaṃ olokento adho olokento disāvidisaṃ pekkhamāno gacchati evampi khittacakkhu hoti. {969.1} Athavā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati evampi khittacakkhu hoti . yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ @Footnote: 1 Ma. Yu. bhikkhu. 2 Po. Ma. vipekkhamāno.

--------------------------------------------------------------------------------------------- page616.

Daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā evampi khittacakkhu hoti. {969.2} Kathaṃ na khittacakkhu hoti. Idha 1- bhikkhu na cakkhulolo cakkhuloliyena samannāgato hoti adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anvatthitacārikaṃ ananuyutto hoti rūpadassanāya evampi na khittacakkhu hoti . athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento .pe. na disāvidisaṃ pekkhamāno gacchati evampi na khittacakkhu hoti . athavā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti .pe. cakkhundriye saṃvaraṃ āpajjati evampi na khittacakkhu hoti . yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā .pe. aṇīkadassanaṃ iti vā evarūpā visūkadassanānuyogā paṭivirato hoti evampi na khittacakkhu hotīti okkhittacakkhu. [970] Na ca pādaloloti kathaṃ pādalolo hoti . Idhekacco pādalolo pādaloliyena samannāgato hoti ārāmena ārāmaṃ .pe. Dīghacārikaṃ anvatthitacārikaṃ anuyutto hoti [2]- evampi pādalolo hoti . athavā bhikkhu antosaṅghārāme 3- pādalolo pādaloliyena samannāgato hoti na atthahetu na kāraṇahetu @Footnote: 1 Ma. Yu. idhekacco. 2 Ma. Yu. rūpadassanāya. 3 Po. Ma. antopi.

--------------------------------------------------------------------------------------------- page617.

Uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati .pe. Itibhavābhavakathaṃ kathesi 1- evampi pādalolo hoti . na ca pādaloloti pādaloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya pādaloliyā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyya paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti okkhittacakkhu na ca pādalolo. [971] Jhānānuyutto bahujāgarassāti jhānānuyuttoti dvīhi kāraṇehi jhānānuyutto anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto āyutto samāyutto anuppannassa vā dutiyassa jhānassa tatiyassa jhānassa catutthassa jhānassa uppādāya yutto payutto āyutto samāyuttoti evampi jhānānuyutto . athavā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti uppannaṃ vā dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ āsevati bhāveti bahulīkarotīti evampi jhānānuyutto . Bahujāgarassāti idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ cakkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā @Footnote: 1 Po. Ma. katheti.

--------------------------------------------------------------------------------------------- page618.

Majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetīti jhānānuyutto bahujāgarassa. [972] Upekkhamārabbha samāhitattoti upekkhāti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittappassaddhatā majjhattatā cittassa . samāhitattoti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti . upekkhamārabbha samāhitattoti catutthe jhāne upekkhamārabbha ekaggacitto avikkhittacitto avisāhaṭamānasoti upekkhamārabbha samāhitatto. [973] Takkāsayaṃ kukkucciyūpacchindeti takkāti nava vitakkā kāmavitakko byāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaññutto vitakko lābhasakkārasilokapaṭisaññutto vitakko anavaññattipaṭisaññutto vitakko ime vuccanti nava vitakkā . kāmavitakkānaṃ kāmasaññāsayo byāpādavitakkānaṃ byāpādasaññāsayo vihiṃsāvitakkānaṃ vihiṃsāsaññāsayo . athavā takkānaṃ [1]- saṅkappānaṃ avijjāsayo ayoniso manasikāro āsayo asmimāno āsayo anottappaṃ āsayo uddhaccaṃ āsayo . Kukkuccanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi @Footnote: 1 Ma. vitakkānaṃ.

--------------------------------------------------------------------------------------------- page619.

Kukkuccaṃ hatthapādakukkuccampi kukkuccaṃ akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho idaṃ vuccati kukkuccaṃ . apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho katattā ca akatattā ca. {973.1} Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritanti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . Kataṃ me vacīduccaritaṃ . kataṃ me manoduccaritaṃ. Kato me pāṇātipāto akatā me pāṇātipātā veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . kataṃ me adinnādānaṃ . Kato me kāmesu micchācāro . kato me musāvādo . Katā me pisuṇā vācā. Katā me pharusā vācā . Kato me samphappalāpo. Katā me abhijjhā. Kato me byāpādo . katā me micchādiṭṭhi akatā me sammādiṭṭhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Athavā sīlesumhi na paripūrikārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . indriyesumhi aguttadvāroti . Bhojane amattaññumhīti.

--------------------------------------------------------------------------------------------- page620.

Jāgariyaṃ ananuyuttomhīti . na satisampajaññena samannāgatomhīti . Abhāvitā me cattāro satipaṭṭhānāti . abhāvitā me cattāro sammappadhānāti . abhāvitā me cattāro iddhippādāti . Abhāvitāni me pañcindriyānīti . abhāvitāni me pañca balānīti . Abhāvitā me satta bojjhaṅgāti . abhāvito me ariyo aṭṭhaṅgiko maggoti . dukkhaṃ me apariññātanti . dukkhasamudayo me appahīnoti. Maggo me abhāvitoti . nirodho me asacchikatoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . takkāsayaṃ kukkucciyūpacchindeti takkañca takkāsayañca kukkuccañca upacchindeyya [1]- samucchindeyya pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti takkāsayaṃ kukkucciyūpacchinde. Tenāha bhagavā okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgarassa upekkhamārabbha samāhitatto takkāsayaṃ kukkucciyūpacchindeti. [974] Cudito vacībhi satimābhinande sabrahmacārīsu khilaṃ pabhinde vācaṃ pamuñce kusalaṃ nātivelaṃ janavādadhammāya na cetayeyya. [975] Cudito vacībhi satimābhinandeti cuditoti upajjhāyā @Footnote: 1 Ma. chindeyya ucchindeyya.

--------------------------------------------------------------------------------------------- page621.

Vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti idante āvuso ayuttaṃ idante appattaṃ idante asāruppaṃ idante asīlaṭṭhanti 1- satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya 2- pihayeyya abhijappeyya. Yathā itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsanhāto uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpetvā nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya 3- pihayeyya abhijappeyya evameva satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya 4- pihayeyya abhijappeyya. Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo ovadeyyānusāseyya asabbhā ca nivāraye satañhi so piyo hoti asataṃ hoti appiyoti. Cudito vacībhi satimābhinande. [976] Sabrahmacārīsu khilaṃ pabhindeti sabrahmacārīti ekakammaṃ @Footnote: 1 asiliṭṭhantipi pāṭho. 2-3-4 Po. Ma. patthayeyya.

--------------------------------------------------------------------------------------------- page622.

Ekuddeso samasikkhātā . sabrahmacārīsu khilaṃ pabhindeti sabrahmacārīsu āhatacittataṃ khilajātataṃ pabhindeyya pañcapi cetokhile pabhindeyya 1- tayopi cetokhile pabhindeyya rāgakhilaṃ dosakhilaṃ mohakhilaṃ bhindeyya pabhindeyya sambhindeyyāti sabrahmacārīsu khilaṃ pabhinde. [977] Vācaṃ pamuñce kusalaṃ nātivelanti ñāṇasamuṭṭhitaṃ vācaṃ muñceyya atthūpasaṃhitaṃ dhammūpasaṃhitaṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ vācaṃ muñceyya pamuñceyya sampamuñceyyāti vācaṃ pamuñce kusalaṃ . nātivelanti velāti dve velā kālavelā ca sīlavelā ca. {977.1} Katamā kālavelā . Kālātikkantaṃ vācaṃ na bhāseyya velātikkantaṃ vācaṃ na bhāseyya kālavelātikkantaṃ vācaṃ na bhāseyya kālaṃ asampattaṃ vācaṃ na bhāseyya velaṃ asampattaṃ vācaṃ na bhāseyya kālavelaṃ asampattaṃ vācaṃ na bhāseyya. Yo ca 2- kāle asampatte ativelaṃ ca 3- bhāsati evaṃ so nihato seti kokiliyāva 4- atrajoti. Ayaṃ kālavelā. {977.2} Katamā sīlavelā. Ratto vācaṃ na bhāseyya duṭṭho vācaṃ na bhāseyya mūḷho vācaṃ na bhāseyya musāvādaṃ na bhāseyya pisuṇavācaṃ na bhāseyya pharusavācaṃ na bhāseyya samphappalāpaṃ na bhāseyya na katheyya na bhaṇeyya na dīpeyya na vohareyya ayaṃ @Footnote: 1 Ma. bhindeyya. 2 Ma. Yu. ve. 3 Po. Ma. pabhāsati. 4 Ma. kokilāyeva.

--------------------------------------------------------------------------------------------- page623.

Sīlavelāti vācaṃ pamuñce kusalaṃ nātivelaṃ. [978] Janavādadhammāya na cetayeyyāti janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . janassa vādāya upavādāya nindāya garahāya akittiyā avaṇṇahārikāya sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā na cetayeyya cetanaṃ na uppādeyya cittasaṅkappaṃ na uppādeyya manasikāraṃ na uppādeyyāti janavādadhammāya na cetayeyya. Tenāha bhagavā cudito vacībhi satimābhinande sabrahmacārīsu khilaṃ pabhinde vācaṃ pamuñce kusalaṃ nātivelaṃ janavādadhammāya na cetayeyyāti. [979] Athāparaṃ pañca rajāni loke yesaṃ satīmā vinayāya sikkhe rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. [980] Athāparaṃ pañca rajāni loketi athāti padasandhi padasaṃsaggo padapāripūri 1- akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ athāti . pañca rajānīti rūparāgo 2- saddarāgo gandharāgo rasarāgo phoṭṭhabbarāgo. Athavā @Footnote: 1 ma .. pūrī. 2 Ma. rūpa .. phoṭṭhabbarajo.

--------------------------------------------------------------------------------------------- page624.

Rāgo rajo na ca pana reṇū 1- vuccati rāgassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva 2- paṇḍitā viharanti te vigatarajassa sāsane. Doso rajo na ca pana reṇū vuccati dosassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva paṇḍitā viharanti te vigatarajassa sāsane. Moho rajo na ca pana reṇū vuccati mohassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva paṇḍitā viharanti te vigatarajassa sāsane. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi athāparaṃ pañca rajāni loke. [981] Yesaṃ satīmā vinayāya sikkheti yesanti rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa . satīmāti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā assammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati @Footnote: 1 Ma. reṇu. 2 Po. paṭivinodayitvā.

--------------------------------------------------------------------------------------------- page625.

Satimā . sikkheti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā . katamā adhisīlasikkhā .pe. ayaṃ adhipaññāsikkhā . Yesaṃ satīmā vinayāya sikkheti satimā puggalo yesaṃ rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya .pe. sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti yesaṃ satīmā vinayāya sikkhe. [982] Rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāganti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu rāgaṃ saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ . Tenāha bhagavā athāparaṃ pañca rajāni loke yesaṃ satīmā vinayāya sikkhe rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāganti. [983] Etesu dhammesu vineyya chandaṃ bhikkhu satīmā suvimuttacitto

--------------------------------------------------------------------------------------------- page626.

Kālena so sammā dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavā. [984] Etesu dhammesu vineyya chandanti etesūti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu . chandoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho 1- kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ . etesu dhammesu vineyya chandanti etesu dhammesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti etesu dhammesu vineyya chandaṃ. [985] Bhikkhu satīmā suvimuttacittoti bhikkhūti kalyāṇaputhujjano vā bhikkhu sekkho vā bhikkhu . satīmāti yā sati anussati .pe. Sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . Imāya satiyā upeto .pe. so vuccati satimāti bhikkhu satīmā . Suvimuttacittoti paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ tatiyaṃ jhānaṃ samāpannassa pītiyā [2]- cittaṃ muttaṃ vimuttaṃ suvimuttaṃ catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ viññāṇañcāyatanaṃ @Footnote: 1 Po. Yu. kāmasineho. 2 Ma. casaddo dissati.

--------------------------------------------------------------------------------------------- page627.

Samāpannassa ākāsānañcāyatanasaññāya cittaṃ ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana- saññāya cittaṃ nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sakadāgāmissa oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ muttaṃ vimuttaṃ suvimuttanti bhikkhu satīmā suvimuttacitto. [986] Kālena so sammā dhammaṃ parivīmaṃsamānoti kālenāti uddhate citte samathassa kālo samāhite citte vipassanāya kālo. Kāle paggaṇhati cittaṃ niggaṇhāti athāpare 1- sampahaṃsati kālena kāle cittaṃ samādahati ajjhupekkhati kālena so yogī kālakovido kimhi kālamhi paggāho kimhi kāle viniggaho @Footnote: 1 Ma. punāpare.

--------------------------------------------------------------------------------------------- page628.

Kimhi pahaṃsanākālo samathakālo ca kīdiso upekkhākālaṃ cittassa kathaṃ dasseti yogino līne cittamhi paggāho uddhatasmiṃ viniggaho nirassādagataṃ cittaṃ sampahaṃseyya tāvade sampahaṭṭhaṃ yadā cittaṃ alīnaṃ bhavatinuddhataṃ samathassa ca so kālo ajjhattaṃ ramaye mano etena mevupāyena yadā hoti samāhitaṃ samāhitaṃ citta paññāya ajjhupekkheyya tāvade evaṃ kālavidū dhīro kālaññū kālakovido kālena kālaṃ cittassa nimittamupalakkhayeti 1-. Kālena so . sammā dhammaṃ parivīmaṃsamānoti sabbe saṅkhārā aniccāti sammā dhammaṃ parivīmaṃsamāno sabbe saṅkhārā dukkhāti sammā dhammaṃ parivīmaṃsamāno sabbe dhammā anattāti sammā dhammaṃ parivīmaṃsamāno .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti sammā dhammaṃ parivīmaṃsamāno. [987] Ekodibhūto vihane tamaṃ soti bhagavāti ekodīti ekaggacitto avikkhittacitto avisāhaṭamānasoti ekodibhūto . Vihane tamaṃ soti rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ añāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ haneyya vihaneyya pajaheyya @Footnote: 1 Yu. nimittamupalakkhiye.

--------------------------------------------------------------------------------------------- page629.

Vinodeyya byantīkareyya anabhāvaṅgameyya . bhagavāti gāravādhivacanaṃ . Apica bhaggarāgoti bhagavā . bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji 1- dhammaratananti bhagavā . bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . Bhāvitasīloti bhāvitacittoti bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāna- sārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti bhagavā. {987.1} Bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ @Footnote: 1 Po. Ma. pavibhaji.

--------------------------------------------------------------------------------------------- page630.

Catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā etesu dhammesu vineyya chandaṃ bhikkhu satīmā suvimuttacitto kālena so sammā dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavāti. Soḷasamo sārīputtasuttaniddeso. Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā samattā. --------------- @Footnote: 1 Po. Ma. aṭṭhakavaggamhi.


             The Pali Tipitaka in Roman Character Volume 29 page 607-630. https://84000.org/tipitaka/read/roman_item.php?book=29&item=959&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=959&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=959&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=959&items=29&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=959              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]