ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [959]  Ete  vitakke  paridevaneyyeti  ete  vitakketi  dve
@Footnote: 1 Ma. sabbattha asissaṃ kuva vā. 2 Ma. aniketacārī. 3 Ma. sayittha
@4 Yu. saphalake. 5 Ma. āgāmirattiṃ.
Piṇḍapātapaṭisaññutte       vitakke      dve      senāsanapaṭisaññutte
vitakke   paridevaneyye   1-   ādevaneyya   paridevaneyyāti  ete
vitakke paridevaneyye.
     [960]   Vinayetha   sekkho   aniketasārīti   sekkhoti  kiṃkāraṇā
vuccati   sekkho   .  sikkhatīti  sekkho  .  kiñca  sikkhati  .  adhisīlampi
sikkhati    adhicittampi    sikkhati    adhipaññampi    sikkhati    .    katamā
adhisīlasikkhā   .pe.   ayaṃ   adhipaññāsikkhā   .   imā  tisso  sikkhā
āvajjento     sikkhati     jānanto    sikkhati    passanto    sikkhati
paccavekkhanto     sikkhati    cittaṃ    adhiṭṭhahanto    sikkhati    saddhāya
adhimuccanto   sikkhati   viriyaṃ   paggaṇhanto   sikkhati   satiṃ   upaṭṭhahanto
sikkhati    cittaṃ    samādahanto   sikkhati   paññāya   pajānanto   sikkhati
abhiññeyyaṃ    abhijānanto    sikkhati   pariññeyyaṃ   parijānanto   sikkhati
pahātabbaṃ    pajahanto    sikkhati    sacchikātabbaṃ   sacchikaronto   sikkhati
bhāvetabbaṃ   bhāvento  sikkhati  ācarati  samācarati  samādāya  sikkhati .
Taṃkāraṇā   vuccati   sekkho  .  sekkho  vinayāya  paṭivinayāya  pahānāya
vūpasamāya     paṭinissaggāya     paṭippassaddhiyā    adhisīlampi    sikkheyya
adhicittampi   sikkheyya   adhipaññampi   sikkheyya   imā   tisso   sikkhā
āvajjanto   sikkheyya   jānanto   .pe.   sacchikātabbaṃ  sacchikaronto
sikkheyya   ācareyya   samācareyya   samādāya   vatteyyāti   vinayetha
sekkho.
@Footnote: 1 Ma. paridevaneyyeti.
     [961]   Aniketasārīti   kathaṃ   niketasārī   hoti  .  idhekacco
kulapalibodhena    samannāgato    hoti   gaṇapalibodhena   āvāsapalibodhena
cīvarapalibodhena    piṇḍapātapalibodhena   senāsanapalibodhena   gilānapaccaya-
bhesajjaparikkhārapalibodhena    samannāgato    hoti    evaṃ   niketasārī
hoti.
     {961.1}  Kathaṃ  aniketasārī  hoti  .  idha bhikkhu na kulapalibodhena
samannāgato    hoti   na   gaṇa   āvāsa   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārapalibodhena   samannāgato   hoti  evaṃ  aniketasārī
hoti.
                Magadhaṃ gatā kosalaṃ gatā
                ekacciyā [1]- vajjibhūmiyā
                māgadhā 2- visaṅghacārino
                aniketā viharanti bhikkhavo
                sādhu caritaṃ 3- sādhu sucaritaṃ
                sādhu sadā aniketavihāro
                atthapucchanaṃ dakkhakammaṃ 4-
                etaṃ sāmaññaṃ ākiñcanassāti.
Vinayetha sekkho aniketasārī. Tenāha bhagavā
                kiṃsū asissāmi kuvaṃ vā asissaṃ
                dukkhaṃ vata settha kuvajja sessaṃ
@Footnote: 1 Po. Ma. panasaddo dissati. 2 Ma. migā viya asaṅghacārino. 3 Ma. caritakaṃ.
@4 Ma. padakkhiṇaṃ kammaṃ.
                Ete vitakke paridevaneyye
                vinayetha sekkho aniketasārīti.
     [962] Annañca laddhā vasanañca kāle
                mattaṃ so jaññā 1- idha tosanatthaṃ
                so tesu gutto yatacāri gāme
                rusitopi vācaṃ pharusaṃ na vajjā.
     [963]   Annañca   laddhā   vasanañca   kāleti  annanti  odano
kummāso    sattu   maccho   maṃsaṃ   .   vasananti   cha   cīvarāni   khomaṃ
kappāsikaṃ    koseyyaṃ    kambalaṃ   sāṇaṃ   bhaṅgaṃ   .   annañca   laddhā
vasanañca   kāleti   cīvaraṃ   labhitvā   piṇḍapātaṃ   labhitvā   na  kuhanāya
na   lapanāya   na   nemittikatāya   na  nippesikatāya  na  lābhena  lābhaṃ
nijigiṃsanatāya   na   dārudānena   na   veḷudānena   na  pattadānena  na
pupphadānena   na   phaladānena   na   sinānadānena   na  cuṇṇadānena  na
mattikadānena  na  dantakaṭṭhadānena  na  mukhodakadānena na pātukamyatāya 2-
na   muggasūpatāya   na   pāribhaṭyatāya  na  pīṭhamaddikatāya  na  vatthuvijjāya
na   tiracchānavijjāya  na  aṅgavijjāya  na  nakkhattavijjāya  na  dūtagamanena
na  pahīnagamanena  na  jaṅghapesanena  3-  na  vejjakammena na piṇḍakena 4-
na  dānānuppadānena  dhammena  samena  laddhā  labhitvā  abhivinditvā  5-
paṭilabhitvāti annañca laddhā vasanañca kāle.
     [964]   Mattaṃ   so   jaññā   idha   tosanatthanti   mattaṃ   so
@Footnote: 1 Ma. mattaṃ sa jaññā. 2 Ma. cātu ... 3 Ma. jaṅghapesanikena.
@4 Ma. piṇḍapaṭipiṇḍakena. 5 Ma. adhigantvā vinditvā.
Jaññāti   dvīhi   kāraṇehi   mattaṃ   jānāti   1-   paṭiggahaṇato   vā
paribhogato vā.
     {964.1}  Kathaṃ  paṭiggahaṇato  mattaṃ  jānāti . Thokepi diyamāne
kulānudayāya    kulānurakkhāya    kulānukampāya    paṭiggaṇhāti    bahukepi
diyamāne     kāyaparihārikaṃ     cīvaraṃ     paṭiggaṇhāti     kucchiparihārikaṃ
piṇḍapātaṃ paṭiggaṇhāti evaṃ paṭiggahaṇato mattaṃ jānāti.
     {964.2}  Kathaṃ  paribhogato mattaṃ jānāti. Paṭisaṅkhā yoniso cīvaraṃ
paṭisevati    yāvadeva    sītassa    paṭighātāya    uṇhassa    paṭighātāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ          paṭighātāya          yāvadeva
hirikopinapaṭicchādanatthaṃ    .   paṭisaṅkhā   yoniso   piṇḍapātaṃ   paṭisevati
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa     ṭhitiyā     yāpanāya    vihiṃsuparatiyā    brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā  ca  me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti. Paṭisaṅkhā
yoniso   senāsanaṃ   paṭisevati   yāvadeva   sītassa  paṭighātāya  uṇhassa
paṭighātāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ    paṭighātāya    yāvadeva
utuparissayavinodanaṃ   paṭisallānārāmatthaṃ   .   paṭisaṅkhā  yoniso  gilāna-
paccayabhesajjaparikkhāraṃ  paṭisevati  yāvadeva uppannānaṃ veyyābādhikānaṃ 2-
vedanānaṃ   paṭighātāya   abyāpajjhaparamatāya   .  evaṃ  paribhogato  mattaṃ
jānāti.
@Footnote: 1 Ma. jāneyya. 2 Ma. byābādhikānaṃ.
     {964.3}   Mattaṃ   so  jaññāti  imehi  dvīhi  kāraṇehi  mattaṃ
jāneyya    ājāneyya    vijāneyya    paṭivijāneyya   paṭivijjheyyāti
mattaṃ so jaññā.
     [965]    Idha    tosanatthanti    idha   bhikkhu   santuṭṭho   hoti
itarītarena    cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādī   na   ca
cīvarahetu    anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na
paritassati    laddhā    ca    cīvaraṃ   agadhito   amucchito   anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītaracīvarasantuṭṭhiyā    nevattānukkaṃseti    na    paraṃ   vambheti   yo
hi    tattha    dakkho   analaso   sampajāno   paṭissato   ayaṃ   vuccati
bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {965.1}  Punacaparaṃ  bhikkhu  santuṭṭho  hoti itarītarena piṇḍapātena
itarītarapiṇḍapātasantuṭṭhiyā    ca    vaṇṇavādī    na    ca   piṇḍapātahetu
anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   piṇḍapātaṃ  na  paritassati
laddhā     ca     piṇḍapātaṃ     agadhito     amucchito    anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarapiṇḍapātasantuṭṭhiyā        nevattānukkaṃseti       na       paraṃ
vambheti   yo   hi   tattha   dakkho  analaso  sampajāno  paṭissato  ayaṃ
vuccati   bhikkhu   porāṇe  aggaññe  ariyavaṃse  ṭhito  .  punacaparaṃ  bhikkhu
santuṭṭho    hoti   itarītarena   senāsanena   itarītarasenāsanasantuṭṭhiyā
ca     vaṇṇavādī     na    ca    senāsanahetu    anesanaṃ    appaṭirūpaṃ
Āpajjati   aladdhā   ca   senāsanaṃ  na  paritassati  laddhā  ca  senāsanaṃ
agadhito    amucchito    anajjhāpanno    ādīnavadassāvī    nissaraṇapañño
paribhuñjati   tāya   ca   pana  itarītarasenāsanasantuṭṭhiyā  nevattānukkaṃseti
na    paraṃ   vambheti   yo   hi   tattha   dakkho   analaso   sampajāno
paṭissato ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {965.2}  Punacaparaṃ  bhikkhu  santuṭṭho hoti itarītarena gilānapaccaya-
bhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā
ca   vaṇṇavādī  na  ca  gilānapaccayabhesajjaparikkhārahetu  anesanaṃ  appaṭirūpaṃ
āpajjati    aladdhā    ca   gilānapaccayabhesajjaparikkhāraṃ   na   paritassati
laddhā   ca  gilānapaccayabhesajjaparikkhāraṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī   nissaraṇapañño   paribhuñjati  tāya  ca  pana  itarītaragilāna-
paccayabhesajjaparikkhārasantuṭṭhiyā   nevattānukkaṃseti   na   paraṃ   vambheti
yo  hi  tattha  dakkho  analaso  sampajāno  paṭissato  ayaṃ  vuccati  bhikkhu
porāṇe aggaññe ariyavaṃse ṭhitoti mattaṃ so jaññā idha tosanatthaṃ.
     [966]  So  tesu  gutto  yatacāri  gāmeti  so  tesu  guttoti
cīvare    piṇḍapāte   senāsane   gilānapaccayabhesajjaparikkhāre   gutto
gopito   rakkhito   saṃvutoti   evampi   so   tesu  gutto  .  athavā
āyatanesu   gutto   gopito   rakkhito   saṃvutoti   evampi  so  tesu
gutto   .   yatacāri   gāmeti  gāme  yato  yatto  paṭiyatto  gutto
Gopito rakkhito saṃvutoti so tesu gutto yatacāri gāme.
     [967]  Rusitopi  vācaṃ  pharusaṃ  na vajjāti rusito 1- khuṃsito vambhito
ghaṭṭito    garahito    upavadito   pharusena   kakkhaḷena   [2]-   bhaṇantaṃ
nappaṭibhaṇeyya   akkosantaṃ   na   paccakkoseyya  rosantaṃ  nappaṭiroseyya
bhaṇḍantaṃ   nappaṭibhaṇḍeyya   na   kalahaṃ   kareyya   na   bhaṇḍanaṃ   kareyya
na  viggahaṃ  kareyya  na  vivādaṃ  kareyya  na  medhagaṃ  kareyya kalahabhaṇḍana-
viggahavivādamedhagaṃ   pajaheyya  vinodeyya  byantīkareyya  anabhāvaṅgameyya
kalahabhaṇḍanaviggahavivādamedhagā   ārato  assa  virato  paṭivirato  nikkhanto
nissaṭṭho   vippamutto   visaññutto  vimariyādikatena  cetasā  vihareyyāti
rusitopi vācaṃ pharusaṃ na vajjā.
     {967.1} Tenāha bhagavā
                     annañca laddhā vasanañca kāle
                     mattaṃ so jaññā idha tosanatthaṃ
                     so tesu gutto yatacāri gāme
                     rusitopi vācaṃ pharusaṃ na vajjāti.
     [968] Okkhittacakkhu na ca pādalolo
                     jhānānuyutto bahujāgarassa
                     upekkhamārabbha samāhitatto
                     takkāsayaṃ kukkucciyūpacchinde 3-.
     [969]   Okkhittacakkhu   na   ca   pādaloloti   kathaṃ   khittacakkhu
@Footnote: 1 Ma. dūsito. 2 Ma. nappaṭivajjā Yu. paṭibhaṇantaṃ. 3 Ma. kukkuccañcupacchinde.
Hoti  .  idhekacco  [1]-  cakkhulolo  cakkhuloliyena  samannāgato hoti
adiṭṭhaṃ    dakkhitabbaṃ    diṭṭhaṃ    samatikkamitabbanti    ārāmena   ārāmaṃ
uyyānena   uyyānaṃ   gāmena   gāmaṃ   nigamena   nigamaṃ  nagarena  nagaraṃ
raṭṭhena  raṭṭhaṃ  janapadena  janapadaṃ  dīghacārikaṃ  anvatthitacārikaṃ  anuyutto  ca
hoti  rūpadassanāya  evampi  khittacakkhu  hoti  .  athavā  bhikkhu  antaragharaṃ
paviṭṭho    vīthiṃ    paṭipanno    asaṃvuto   gacchati   hatthiṃ   olokento
assaṃ   olokento   rathaṃ   olokento  pattiṃ  olokento  itthiyo
olokento     purise     olokento    kumārake    olokento
kumārikāyo    olokento    antarāpaṇaṃ    olokento    gharamukhāni
olokento   2-   uddhaṃ  olokento  adho  olokento  disāvidisaṃ
pekkhamāno gacchati evampi khittacakkhu hoti.
     {969.1}  Athavā  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā     pāpakā     akusalā     dhammā    anvāssaveyyuṃ
tassa   saṃvarāya   na   paṭipajjati   na   rakkhati   cakkhundriyaṃ  cakkhundriye
na   saṃvaraṃ   āpajjati  evampi  khittacakkhu  hoti  .  yathā  vā  paneke
bhonto        samaṇabrāhmaṇā        saddhādeyyāni        bhojanāni
bhuñjitvā     te      evarūpaṃ     visūkadassanaṃ    anuyuttā    viharanti
seyyathīdaṃ   naccaṃ   gītaṃ   vāditaṃ   pekkhaṃ   akkhānaṃ   pāṇissaraṃ  vetāḷaṃ
kumbhathūnaṃ    sobhanagarakaṃ    caṇḍālaṃ   vaṃsaṃ   dhovanaṃ   hatthiyuddhaṃ   assayuddhaṃ
mahisayuddhaṃ    usabhayuddhaṃ   ajayuddhaṃ   meṇḍayuddhaṃ   kukkuṭayuddhaṃ   vaṭṭakayuddhaṃ
@Footnote: 1 Ma. Yu. bhikkhu. 2 Po. Ma. vipekkhamāno.
Daṇḍayuddhaṃ     muṭṭhiyuddhaṃ    nibbuddhaṃ    uyyodhikaṃ    balaggaṃ    senābyūhaṃ
aṇīkadassanaṃ iti vā evampi khittacakkhu hoti.
     {969.2}  Kathaṃ  na  khittacakkhu  hoti. Idha 1- bhikkhu na cakkhulolo
cakkhuloliyena  samannāgato  hoti  adiṭṭhaṃ  dakkhitabbaṃ  diṭṭhaṃ samatikkamitabbanti
ārāmena   ārāmaṃ   uyyānena   uyyānaṃ   gāmena   gāmaṃ   nigamena
nigamaṃ   nagarena   nagaraṃ   raṭṭhena   raṭṭhaṃ   janapadena   janapadaṃ  dīghacārikaṃ
anvatthitacārikaṃ     ananuyutto    hoti    rūpadassanāya    evampi    na
khittacakkhu   hoti   .   athavā  bhikkhu  antaragharaṃ  paviṭṭho  vīthiṃ  paṭipanno
saṃvuto    gacchati    na   hatthiṃ   olokento   .pe.   na   disāvidisaṃ
pekkhamāno   gacchati   evampi   na   khittacakkhu  hoti  .  athavā  bhikkhu
cakkhunā   rūpaṃ   disvā   na   nimittaggāhī   hoti   .pe.  cakkhundriye
saṃvaraṃ   āpajjati   evampi  na  khittacakkhu  hoti  .  yathā  vā  paneke
bhonto     samaṇabrāhmaṇā     saddhādeyyāni    bhojanāni    bhuñjitvā
.pe.   aṇīkadassanaṃ   iti   vā  evarūpā  visūkadassanānuyogā  paṭivirato
hoti evampi na khittacakkhu hotīti okkhittacakkhu.
     [970]  Na  ca  pādaloloti  kathaṃ  pādalolo  hoti . Idhekacco
pādalolo  pādaloliyena  samannāgato  hoti  ārāmena  ārāmaṃ  .pe.
Dīghacārikaṃ     anvatthitacārikaṃ    anuyutto    hoti    [2]-    evampi
pādalolo   hoti   .  athavā  bhikkhu  antosaṅghārāme  3-  pādalolo
pādaloliyena    samannāgato    hoti   na   atthahetu   na   kāraṇahetu
@Footnote: 1 Ma. Yu. idhekacco. 2 Ma. Yu. rūpadassanāya. 3 Po. Ma. antopi.
Uddhato    avūpasantacitto    pariveṇato    pariveṇaṃ    gacchati    .pe.
Itibhavābhavakathaṃ   kathesi   1-   evampi   pādalolo   hoti   .  na  ca
pādaloloti     pādaloliyaṃ     pajaheyya    vinodeyya    byantīkareyya
anabhāvaṅgameyya  pādaloliyā  ārato  assa  virato  paṭivirato  nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā  vihareyya
paṭisallānārāmo   assa   paṭisallānarato   ajjhattaṃ   cetosamathamanuyutto
anirākatajjhāno    vipassanāya    samannāgato    brūhetā    suññāgāraṃ
jhāyī     jhānarato    ekattamanuyutto    sadatthagarukoti    okkhittacakkhu
na ca pādalolo.
     [971]    Jhānānuyutto   bahujāgarassāti   jhānānuyuttoti   dvīhi
kāraṇehi    jhānānuyutto    anuppannassa    vā    paṭhamassa    jhānassa
uppādāya    yutto    payutto    āyutto   samāyutto   anuppannassa
vā    dutiyassa    jhānassa    tatiyassa    jhānassa   catutthassa   jhānassa
uppādāya    yutto    payutto    āyutto    samāyuttoti    evampi
jhānānuyutto    .   athavā   uppannaṃ   vā   paṭhamaṃ   jhānaṃ   āsevati
bhāveti   bahulīkaroti   uppannaṃ   vā   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ   āsevati   bhāveti   bahulīkarotīti   evampi   jhānānuyutto  .
Bahujāgarassāti   idha   bhikkhu   divasaṃ   caṅkamena   nisajjāya  āvaraṇīyehi
dhammehi    cittaṃ    parisodheti    rattiyā    paṭhamaṃ    yāmaṃ   cakkamena
nisajjāya     āvaraṇīyehi    dhammehi    cittaṃ    parisodheti    rattiyā
@Footnote: 1 Po. Ma. katheti.
Majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ   kappeti  pāde  pādaṃ
accādhāya    sato    sampajāno   uṭṭhānasaññaṃ   manasikaritvā   rattiyā
pacchimaṃ   yāmaṃ   paccuṭṭhāya   caṅkamena   nisajjāya  āvaraṇīyehi  dhammehi
cittaṃ parisodhetīti jhānānuyutto bahujāgarassa.
     [972]   Upekkhamārabbha   samāhitattoti  upekkhāti  yā  catutthe
jhāne   upekkhā  upekkhanā  ajjhupekkhanā  cittasamatā  cittappassaddhatā
majjhattatā   cittassa   .   samāhitattoti   yā   cittassa   ṭhiti  saṇṭhiti
avaṭṭhiti     avisāhāro     avikkhepo     avisāhaṭamānasatā    samatho
samādhindriyaṃ      samādhibalaṃ     sammāsamādhīti     .     upekkhamārabbha
samāhitattoti     catutthe     jhāne    upekkhamārabbha    ekaggacitto
avikkhittacitto avisāhaṭamānasoti upekkhamārabbha samāhitatto.
     [973]   Takkāsayaṃ   kukkucciyūpacchindeti   takkāti   nava  vitakkā
kāmavitakko       byāpādavitakko      vihiṃsāvitakko      ñātivitakko
janapadavitakko      amaravitakko     parānuddayatāpaṭisaññutto     vitakko
lābhasakkārasilokapaṭisaññutto        vitakko       anavaññattipaṭisaññutto
vitakko   ime  vuccanti  nava  vitakkā  .  kāmavitakkānaṃ  kāmasaññāsayo
byāpādavitakkānaṃ          byāpādasaññāsayo          vihiṃsāvitakkānaṃ
vihiṃsāsaññāsayo   .   athavā   takkānaṃ  [1]-  saṅkappānaṃ  avijjāsayo
ayoniso   manasikāro  āsayo  asmimāno  āsayo  anottappaṃ  āsayo
uddhaccaṃ  āsayo . Kukkuccanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi
@Footnote: 1 Ma. vitakkānaṃ.
Kukkuccaṃ     hatthapādakukkuccampi    kukkuccaṃ    akappiye    kappiyasaññitā
kappiye      akappiyasaññitā      avajje      vajjasaññitā     vajje
avajjasaññitā    yaṃ   evarūpaṃ   kukkuccaṃ   kukkuccāyanā   kukkuccāyitattaṃ
cetaso  vippaṭisāro  manovilekho  idaṃ  vuccati  kukkuccaṃ  .  apica  dvīhi
kāraṇehi    uppajjati    kukkuccaṃ   cetaso   vippaṭisāro   manovilekho
katattā ca akatattā ca.
     {973.1}   Kathaṃ   katattā  ca  akatattā  ca  uppajjati  kukkuccaṃ
cetaso  vippaṭisāro  manovilekho  .  kataṃ  me  kāyaduccaritaṃ  akataṃ  me
kāyasucaritanti   uppajjati  kukkuccaṃ  cetaso  vippaṭisāro  manovilekho .
Kataṃ  me  vacīduccaritaṃ  .  kataṃ  me  manoduccaritaṃ. Kato me pāṇātipāto
akatā   me   pāṇātipātā   veramaṇīti   uppajjati   kukkuccaṃ   cetaso
vippaṭisāro  manovilekho  .  kataṃ  me  adinnādānaṃ . Kato me kāmesu
micchācāro  .  kato  me  musāvādo . Katā me pisuṇā vācā. Katā
me  pharusā  vācā . Kato me samphappalāpo. Katā me abhijjhā. Kato
me   byāpādo   .  katā  me  micchādiṭṭhi  akatā  me   sammādiṭṭhīti
uppajjati  kukkuccaṃ  cetaso  vippaṭisāro  manovilekho  .  evaṃ  katattā
ca  akatattā  ca  uppajjati  kukkuccaṃ  cetaso vippaṭisāro  manovilekho.
Athavā  sīlesumhi  na  paripūrikārīti  uppajjati kukkuccaṃ cetaso  vippaṭisāro
manovilekho  .  indriyesumhi  aguttadvāroti . Bhojane amattaññumhīti.
Jāgariyaṃ   ananuyuttomhīti   .   na   satisampajaññena  samannāgatomhīti .
Abhāvitā   me   cattāro   satipaṭṭhānāti  .  abhāvitā  me  cattāro
sammappadhānāti    .    abhāvitā   me   cattāro   iddhippādāti  .
Abhāvitāni   me  pañcindriyānīti  .  abhāvitāni  me  pañca  balānīti .
Abhāvitā  me  satta  bojjhaṅgāti  .  abhāvito  me  ariyo  aṭṭhaṅgiko
maggoti  .  dukkhaṃ  me  apariññātanti  .  dukkhasamudayo  me appahīnoti.
Maggo  me  abhāvitoti  .  nirodho  me  asacchikatoti  uppajjati kukkuccaṃ
cetaso   vippaṭisāro   manovilekho   .   takkāsayaṃ  kukkucciyūpacchindeti
takkañca   takkāsayañca   kukkuccañca   upacchindeyya  [1]-  samucchindeyya
pajaheyya       vinodeyya       byantīkareyya      anabhāvaṅgameyyāti
takkāsayaṃ kukkucciyūpacchinde. Tenāha bhagavā
                     okkhittacakkhu na ca pādalolo
                     jhānānuyutto bahujāgarassa
                     upekkhamārabbha samāhitatto
                     takkāsayaṃ kukkucciyūpacchindeti.
     [974] Cudito vacībhi satimābhinande
                     sabrahmacārīsu khilaṃ pabhinde
                     vācaṃ pamuñce kusalaṃ nātivelaṃ
                     janavādadhammāya na cetayeyya.
     [975]    Cudito   vacībhi   satimābhinandeti   cuditoti   upajjhāyā
@Footnote: 1 Ma. chindeyya ucchindeyya.
Vā   ācariyā   vā  samānupajjhāyakā  vā  samānācariyakā  vā  mittā
vā  sandiṭṭhā  vā  sambhattā  vā  sahāyā vā codenti idante āvuso
ayuttaṃ   idante   appattaṃ  idante  asāruppaṃ  idante  asīlaṭṭhanti  1-
satiṃ   upaṭṭhāpetvā   taṃ   codanaṃ   nandeyya   abhinandeyya   modeyya
anumodeyya  iccheyya  sādiyeyya  pattheyya  2- pihayeyya abhijappeyya.
Yathā   itthī  vā  puriso  vā  daharo  yuvā  maṇḍanakajātiko  sīsanhāto
uppalamālaṃ   vā   vassikamālaṃ   vā  adhimuttakamālaṃ  vā  labhitvā  ubhohi
hatthehi   paṭiggahetvā   uttamaṅge   sirasmiṃ   patiṭṭhāpetvā  nandeyya
abhinandeyya  modeyya  anumodeyya  iccheyya  sādiyeyya  pattheyya  3-
pihayeyya  abhijappeyya  evameva  satiṃ  upaṭṭhāpetvā  taṃ codanaṃ nandeyya
abhinandeyya  modeyya  anumodeyya  iccheyya  sādiyeyya  pattheyya  4-
pihayeyya abhijappeyya.
               Nidhīnaṃva pavattāraṃ             yaṃ passe vajjadassinaṃ
               niggayhavādiṃ medhāviṃ       tādisaṃ paṇḍitaṃ bhaje
               tādisaṃ bhajamānassa          seyyo hoti na pāpiyo
               ovadeyyānusāseyya      asabbhā ca nivāraye
               satañhi so piyo hoti      asataṃ hoti appiyoti.
Cudito vacībhi satimābhinande.
     [976]   Sabrahmacārīsu   khilaṃ   pabhindeti  sabrahmacārīti  ekakammaṃ
@Footnote: 1 asiliṭṭhantipi pāṭho. 2-3-4 Po. Ma. patthayeyya.
Ekuddeso  samasikkhātā  .  sabrahmacārīsu  khilaṃ  pabhindeti  sabrahmacārīsu
āhatacittataṃ   khilajātataṃ   pabhindeyya  pañcapi  cetokhile  pabhindeyya  1-
tayopi   cetokhile   pabhindeyya   rāgakhilaṃ   dosakhilaṃ  mohakhilaṃ  bhindeyya
pabhindeyya sambhindeyyāti sabrahmacārīsu khilaṃ pabhinde.
     [977]   Vācaṃ   pamuñce   kusalaṃ  nātivelanti  ñāṇasamuṭṭhitaṃ  vācaṃ
muñceyya    atthūpasaṃhitaṃ    dhammūpasaṃhitaṃ   kālena   sāpadesaṃ   pariyantavatiṃ
atthasaṃhitaṃ    vācaṃ    muñceyya    pamuñceyya    sampamuñceyyāti   vācaṃ
pamuñce   kusalaṃ   .  nātivelanti  velāti  dve  velā  kālavelā  ca
sīlavelā ca.
     {977.1}   Katamā  kālavelā . Kālātikkantaṃ vācaṃ na bhāseyya
velātikkantaṃ  vācaṃ  na  bhāseyya  kālavelātikkantaṃ  vācaṃ  na  bhāseyya
kālaṃ  asampattaṃ  vācaṃ  na  bhāseyya  velaṃ  asampattaṃ  vācaṃ  na bhāseyya
kālavelaṃ asampattaṃ vācaṃ na bhāseyya.
           Yo ca 2- kāle asampatte   ativelaṃ ca 3- bhāsati
           evaṃ so nihato seti             kokiliyāva 4- atrajoti.
Ayaṃ kālavelā.
     {977.2}  Katamā sīlavelā. Ratto vācaṃ na bhāseyya duṭṭho vācaṃ
na   bhāseyya   mūḷho   vācaṃ   na   bhāseyya  musāvādaṃ  na  bhāseyya
pisuṇavācaṃ   na   bhāseyya   pharusavācaṃ   na   bhāseyya   samphappalāpaṃ  na
bhāseyya   na   katheyya   na  bhaṇeyya  na  dīpeyya  na  vohareyya  ayaṃ
@Footnote: 1 Ma. bhindeyya. 2 Ma. Yu. ve. 3 Po. Ma. pabhāsati. 4 Ma. kokilāyeva.
Sīlavelāti vācaṃ pamuñce kusalaṃ nātivelaṃ.
     [978]   Janavādadhammāya   na   cetayeyyāti  janāti  khattiyā  ca
brāhmaṇā  ca  vessā  ca  suddā  ca  gahaṭṭhā  ca  pabbajitā  ca devā
ca   manussā   ca   .   janassa   vādāya  upavādāya  nindāya  garahāya
akittiyā     avaṇṇahārikāya     sīlavipattiyā    vā    ācāravipattiyā
vā   diṭṭhivipattiyā  vā  ājīvavipattiyā  vā  na  cetayeyya  cetanaṃ  na
uppādeyya     cittasaṅkappaṃ     na     uppādeyya    manasikāraṃ    na
uppādeyyāti janavādadhammāya na cetayeyya. Tenāha bhagavā
                     cudito vacībhi satimābhinande
                     sabrahmacārīsu khilaṃ pabhinde
                     vācaṃ pamuñce kusalaṃ nātivelaṃ
                     janavādadhammāya na cetayeyyāti.
     [979] Athāparaṃ pañca rajāni loke
                     yesaṃ satīmā vinayāya sikkhe
                     rūpesu saddesu atho rasesu
                     gandhesu phassesu sahetha rāgaṃ.
     [980]  Athāparaṃ  pañca  rajāni  loketi  athāti padasandhi padasaṃsaggo
padapāripūri    1-   akkharasamavāyo   byañjanasiliṭṭhatā   padānupubbatāmetaṃ
athāti  .  pañca  rajānīti  rūparāgo  2-  saddarāgo gandharāgo rasarāgo
phoṭṭhabbarāgo. Athavā
@Footnote: 1 ma .. pūrī. 2 Ma. rūpa .. phoṭṭhabbarajo.
                Rāgo rajo na ca pana reṇū 1- vuccati
                rāgassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva 2- paṇḍitā
                viharanti te vigatarajassa sāsane.
                Doso rajo na ca pana reṇū vuccati
                dosassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva paṇḍitā
                viharanti te vigatarajassa sāsane.
                Moho rajo na ca pana reṇū vuccati
                mohassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitva paṇḍitā
                viharanti te vigatarajassa sāsane.
Loketi   apāyaloke   manussaloke   devaloke  khandhaloke  dhātuloke
āyatanaloketi athāparaṃ pañca rajāni loke.
     [981]   Yesaṃ   satīmā   vinayāya   sikkheti  yesanti  rūparāgassa
saddarāgassa   gandharāgassa   rasarāgassa   phoṭṭhabbarāgassa   .   satīmāti
yā   sati   anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā
assammussanatā    sati   satindriyaṃ   satibalaṃ   sammāsati   satisambojjhaṅgo
ekāyanamaggo   ayaṃ  vuccati  sati  .  imāya  satiyā  upeto  samupeto
upagato   samupagato   upapanno   samupapanno   samannāgato   so  vuccati
@Footnote: 1 Ma. reṇu. 2 Po. paṭivinodayitvā.
Satimā    .    sikkheti   tisso   sikkhā   adhisīlasikkhā   adhicittasikkhā
adhipaññāsikkhā   .  katamā  adhisīlasikkhā  .pe.  ayaṃ  adhipaññāsikkhā .
Yesaṃ   satīmā   vinayāya   sikkheti   satimā   puggalo  yesaṃ  rūparāgassa
saddarāgassa    gandharāgassa    rasarāgassa    phoṭṭhabbarāgassa    vinayāya
paṭivinayāya     pahānāya    vūpasamāya    paṭinissaggāya    paṭippassaddhiyā
adhisīlampi      sikkheyya      adhicittampi      sikkheyya     adhipaññampi
sikkheyya   imā   tisso   sikkhā   āvajjento   sikkheyya  jānanto
sikkheyya   .pe.   sacchikātabbaṃ   sacchikaronto   sikkheyya   ācareyya
samācareyya samādāya vatteyyāti yesaṃ satīmā vinayāya sikkhe.
     [982]   Rūpesu  saddesu  atho  rasesu  gandhesu  phassesu  sahetha
rāganti   rūpesu   saddesu  gandhesu  rasesu  phoṭṭhabbesu  rāgaṃ  saheyya
parisaheyya    abhibhaveyya    ajjhotthareyya   pariyādiyeyya   maddeyyāti
rūpesu   saddesu   atho   rasesu   gandhesu   phassesu  sahetha  rāgaṃ .
Tenāha bhagavā
                athāparaṃ pañca rajāni loke
                yesaṃ satīmā vinayāya sikkhe
                rūpesu saddesu atho rasesu
                gandhesu phassesu sahetha rāganti.
     [983] Etesu dhammesu vineyya chandaṃ
                bhikkhu satīmā suvimuttacitto
                Kālena so sammā dhammaṃ parivīmaṃsamāno
                ekodibhūto vihane tamaṃ soti bhagavā.
     [984]  Etesu  dhammesu  vineyya chandanti etesūti rūpesu saddesu
gandhesu   rasesu   phoṭṭhabbesu   .  chandoti  yo  kāmesu  kāmacchando
kāmarāgo    kāmanandi   kāmataṇhā   kāmasneho   1-   kāmapariḷāho
kāmamucchā     kāmajjhosānaṃ     kāmogho    kāmayogo    kāmūpādānaṃ
kāmacchandanīvaraṇaṃ   .   etesu   dhammesu   vineyya   chandanti   etesu
dhammesu   chandaṃ  vineyya  paṭivineyya  pajaheyya  vinodeyya  byantīkareyya
anabhāvaṅgameyyāti etesu dhammesu vineyya chandaṃ.
     [985]   Bhikkhu   satīmā   suvimuttacittoti  bhikkhūti  kalyāṇaputhujjano
vā   bhikkhu  sekkho  vā  bhikkhu  .  satīmāti  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati  .
Imāya   satiyā  upeto  .pe.  so  vuccati  satimāti  bhikkhu  satīmā .
Suvimuttacittoti    paṭhamaṃ   jhānaṃ   samāpannassa   nīvaraṇehi   cittaṃ   muttaṃ
vimuttaṃ    suvimuttaṃ   dutiyaṃ   jhānaṃ   samāpannassa   vitakkavicārehi   cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   tatiyaṃ   jhānaṃ   samāpannassa   pītiyā   [2]-
cittaṃ     muttaṃ    vimuttaṃ    suvimuttaṃ    catutthaṃ    jhānaṃ    samāpannassa
sukhadukkhehi    cittaṃ    muttaṃ    vimuttaṃ    suvimuttaṃ    ākāsānañcāyatanaṃ
samāpannassa        rūpasaññāya       paṭighasaññāya       nānattasaññāya
cittaṃ        muttaṃ       vimuttaṃ       suvimuttaṃ       viññāṇañcāyatanaṃ
@Footnote: 1 Po. Yu. kāmasineho. 2 Ma. casaddo dissati.
Samāpannassa ākāsānañcāyatanasaññāya cittaṃ
ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana-
saññāya        cittaṃ       nevasaññānāsaññāyatanaṃ       samāpannassa
ākiñcaññāyatanasaññāya      cittaṃ      muttaṃ      vimuttaṃ      suvimuttaṃ
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā    vicikicchānusayā    tadekaṭṭhehi    ca    kilesehi   cittaṃ
muttaṃ    vimuttaṃ   suvimuttaṃ   sakadāgāmissa   oḷārikā   kāmarāgānusayā
paṭighānusayā    tadekaṭṭhehi    ca    kilesehi    cittaṃ   muttaṃ   vimuttaṃ
suvimuttaṃ        anāgāmissa       aṇusahagatā       kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi   ca   kilesehi   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ  arahato
rūparāgā    arūparāgā    mānā    uddhaccā   avijjāya   mānānusayā
bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi   ca  kilesehi  bahiddhā  ca
sabbanimittehi    cittaṃ    muttaṃ    vimuttaṃ   suvimuttanti   bhikkhu   satīmā
suvimuttacitto.
     [986]   Kālena   so  sammā  dhammaṃ  parivīmaṃsamānoti  kālenāti
uddhate citte samathassa kālo samāhite citte vipassanāya kālo.
         Kāle paggaṇhati cittaṃ      niggaṇhāti athāpare 1-
         sampahaṃsati kālena             kāle cittaṃ samādahati
         ajjhupekkhati kālena         so yogī kālakovido
         kimhi kālamhi paggāho     kimhi kāle viniggaho
@Footnote: 1 Ma. punāpare.
         Kimhi pahaṃsanākālo          samathakālo ca kīdiso
         upekkhākālaṃ cittassa      kathaṃ dasseti yogino
         līne cittamhi paggāho     uddhatasmiṃ viniggaho
         nirassādagataṃ cittaṃ            sampahaṃseyya tāvade
         sampahaṭṭhaṃ yadā cittaṃ        alīnaṃ bhavatinuddhataṃ
         samathassa ca so kālo         ajjhattaṃ ramaye mano
         etena mevupāyena            yadā hoti samāhitaṃ
         samāhitaṃ citta paññāya   ajjhupekkheyya tāvade
         evaṃ kālavidū dhīro              kālaññū kālakovido
         kālena kālaṃ cittassa       nimittamupalakkhayeti 1-.
Kālena   so   .   sammā   dhammaṃ   parivīmaṃsamānoti   sabbe  saṅkhārā
aniccāti   sammā   dhammaṃ   parivīmaṃsamāno   sabbe   saṅkhārā   dukkhāti
sammā    dhammaṃ    parivīmaṃsamāno    sabbe   dhammā   anattāti   sammā
dhammaṃ   parivīmaṃsamāno  .pe.  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti
sammā dhammaṃ parivīmaṃsamāno.
     [987]   Ekodibhūto   vihane   tamaṃ   soti   bhagavāti  ekodīti
ekaggacitto    avikkhittacitto    avisāhaṭamānasoti    ekodibhūto  .
Vihane  tamaṃ  soti  rāgatamaṃ  dosatamaṃ  mohatamaṃ  mānatamaṃ  diṭṭhitamaṃ kilesatamaṃ
duccaritatamaṃ     andhakaraṇaṃ     acakkhukaraṇaṃ     añāṇakaraṇaṃ    paññānirodhikaṃ
vighātapakkhikaṃ     anibbānasaṃvattanikaṃ     haneyya    vihaneyya    pajaheyya
@Footnote: 1 Yu. nimittamupalakkhiye.
Vinodeyya  byantīkareyya  anabhāvaṅgameyya  .  bhagavāti  gāravādhivacanaṃ .
Apica   bhaggarāgoti   bhagavā   .   bhaggadosoti  bhagavā  .  bhaggamohoti
bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā  .  bhaggakaṇṭakoti
bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji 1- dhammaratananti
bhagavā   .   bhavānaṃ   antakaroti   bhagavā  .  bhāvitakāyoti  bhagavā .
Bhāvitasīloti    bhāvitacittoti    bhāvitapaññoti   bhagavā   .   bhaji   vā
bhagavā     araññavanapatthāni     pantāni     senāsanāni    appasaddāni
appanigghosāni     vijanavātāni     manussarāhaseyyakāni     paṭisallāna-
sārūpānīti   bhagavā   .   bhāgī   vā   bhagavā  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti bhagavā.
     {987.1}  Bhāgī  vā  bhagavā  attharasassa  dhammarasassa vimuttirasassa
adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .   bhāgī  vā  bhagavā
catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ   catunnaṃ   arūpasamāpattīnanti
bhagavā  .  bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ  aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ   anupubbavihārasamāpattīnanti  bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ
saññābhāvanānaṃ     dasannaṃ     kasiṇasamāpattīnaṃ     ānāpānassatisamādhissa
asubhasamāpattiyāti   bhagavā   .  bhāgī  vā  bhagavā  catunnaṃ  satipaṭṭhānānaṃ
catunnaṃ    sammappadhānānaṃ   catunnaṃ   iddhippādānaṃ   pañcannaṃ   indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā   .   bhāgī   vā   bhagavā   dasannaṃ   tathāgatabalānaṃ
@Footnote: 1 Po. Ma. pavibhaji.
Catunnaṃ   vesārajjānaṃ   catunnaṃ   paṭisambhidānaṃ   channaṃ   abhiññānaṃ   channaṃ
buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ   nāmaṃ  mātarā  kataṃ  na
pitarā   kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ
na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi   kataṃ   na  devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā
               etesu dhammesu vineyya chandaṃ
               bhikkhu satīmā suvimuttacitto
               kālena so sammā dhammaṃ parivīmaṃsamāno
               ekodibhūto vihane tamaṃ soti bhagavāti.
               Soḷasamo sārīputtasuttaniddeso.
             Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā
                        samattā.
                    ---------------
@Footnote: 1 Po. Ma. aṭṭhakavaggamhi.


             The Pali Tipitaka in Roman Character Volume 29 page 607-630. https://84000.org/tipitaka/read/roman_item.php?book=29&item=959&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=959&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=959&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=959&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=959              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]