ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [118]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena kho pana samayena upāsakā bhikkhunīsaṅghassa
cīvaratthāya    chandakaṃ    saṅgharitvā    1-    aññatarassa    pāvārikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ
amukassa   ayye   pāvārikassa   ghare  cīvaratthāya  parikkhāro  nikkhitto
tato  cīvaraṃ  āharāpetvā  bhājethāti  .  bhikkhuniyo  tena  parikkhārena
sayaṃ   2-   bhesajjaṃ   cetāpetvā   paribhuñjiṃsu  .  upāsakā  jānitvā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantīti.
     {118.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  upāsakānaṃ ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena   aññuddisikena   saṅghikena   aññaṃ   cetāpessantīti  .pe.
Saccaṃ   kira  bhikkhave  bhikkhuniyo  aññadatthikena  parikkhārena  aññuddisikena
saṅghikena  aññaṃ  cetāpentīti  .  saccaṃ  bhagavāti .  vigarahi buddho bhagavā
kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  aññadatthikena parikkhārena aññuddisikena
saṅghikena   aññaṃ   cetāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā
@Footnote: 1 Yu. saṃharitvā. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page79.

Pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {118.2} yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [119] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena . saṅghikenāti saṅghassatthāya 1- na gaṇassa na ekabhikkhuniyā . aññaṃ cetāpeyyāti yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Ayyāya dammīti. [120] Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike anaññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ . anaññadatthike aññadatthikasaññā āpatti dukkaṭassa . Anaññadatthike vematikā āpatti dukkaṭassa . anaññadatthike anaññadatthikasaññā anāpatti. @Footnote: 1 Ma. Yu. saṅghassāti dissati.

--------------------------------------------------------------------------------------------- page80.

[121] Anāpatti sesakaṃ upaneti sāmike apaloketvā upaneti āpadāsu ummattikāya ādikammikāyāti. -------- Pattavaggassa sattamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 78-80. https://84000.org/tipitaka/read/roman_item.php?book=3&item=118&items=4&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=3&item=118&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=3&item=118&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=118&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=118              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]