ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [735]   Katihākārehi   anulomikaṃ   khantiṃ  paṭilabhati  katihākārehi
sammattaniyāmaṃ    okkamati    .    cattārīsāya   ākārehi   anulomikaṃ
khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     {735.1}     Katamehi   cattārīsāya  ākārehi  anulomikaṃ  khantiṃ
paṭilabhati   katamehi   cattārīsāya  ākārehi  sammattaniyāmaṃ  okkamati .
Pañcakkhandhe   aniccato   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato   parato   palokato   ītito   upaddavato  bhayato  upasaggato
calato   pabhaṅgato   1-  addhuvato  attāṇato  2-  aleṇato  asaraṇato
@Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.
Rittato    tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato
asārakato  aghamūlato  vadhakato  vibhavato  sāsavato  saṅkhatato  mārāmisato
jātidhammato    jarādhammato    byādhidhammato   maraṇadhammato   sokadhammato
paridevadhammato     upāyāsadhammato     saṅkilesikadhammato    pañcakkhandhe
aniccato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
khandhānaṃ    nirodho    niccaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati     pañcakkhandhe    dukkhato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   sukhaṃ   nibbānanti   passanto
sammattaniyāmaṃ okkamati
     {735.2}   pañcakkhandhe   rogato   passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ārogyaṃ  nibbānanti  passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   gaṇḍato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho  nigaṇḍo  1-  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe   sallato   passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho nisallaṃ 2- nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   aghato   passanto
anulomikaṃ   khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  anagho  nibbānanti
passanto   sammattaniyāmaṃ   okkamati   pañcakkhandhe  ābādhato  passanto
anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anābādho
@Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.
Nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
parato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho     aparappaccayaṃ     nibbānanti     passanto     sammattaniyāmaṃ
okkamati    pañcakkhandhe    palokato    passanto    anulomikaṃ    khantiṃ
paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   appalokadhammo   nibbānanti
passanto    sammattaniyāmaṃ   okkamati   pañcakkhandhe   ītito   passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   anītikaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
upaddavato   passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.3}  pañcakkhandhe  bhayato  passanto  anulomikaṃ  khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho   abhayaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   upasaggato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ     khandhānaṃ    nirodho    anupasaggaṃ    nibbānanti    passanto
sammattaniyāmaṃ    okkamati   pañcakkhandhe   calato   passanto   anulomikaṃ
khantiṃ   paṭilabhati   pañcannaṃ  khandhānaṃ  nirodho  acalaṃ  nibbānanti  passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     pabhaṅgato     passanto
anulomikaṃ    khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   appabhaṅgaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
addhuvato     passanto     anulomikaṃ     khantiṃ     paṭilabhati    pañcannaṃ
Khandhānaṃ     nirodho    dhuvaṃ    nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    attāṇato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   tāṇaṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aleṇato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   leṇaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
asaraṇato    passanto   anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho    saraṇaṃ    nibbānanti    passanto    sammattaniyāmaṃ   okkamati
pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati
     {735.4}  pañcannaṃ  khandhānaṃ  nirodho  arittaṃ  nibbānanti passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   tucchato   passanto   anulomikaṃ
khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ   nirodho   atucchaṃ   nibbānanti
passanto      sammattaniyāmaṃ     okkamati     pañcakkhandhe     suññato
passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho
paramaṃ     suññaṃ    nibbānanti    passanto    sammattaniyāmaṃ    okkamati
pañcakkhandhe     anattato    passanto    anulomikaṃ    khantiṃ    paṭilabhati
pañcannaṃ     khandhānaṃ     nirodho    paramaṭṭhaṃ    nibbānanti    passanto
sammattaniyāmaṃ   okkamati   pañcakkhandhe   ādīnavato  passanto  anulomikaṃ
khantiṃ    paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   anādīnavaṃ   nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   vipariṇāmadhammato
Passanto     anulomikaṃ     khantiṃ     paṭilabhati     pañcannaṃ     khandhānaṃ
nirodho     avipariṇāmadhammaṃ     nibbānanti    passanto    sammattaniyāmaṃ
okkamati    pañcakkhandhe    asārakato    passanto    anulomikaṃ   khantiṃ
paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   sāraṃ   nibbānanti   passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe     aghamūlato     passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ   khandhānaṃ   nirodho   anaghamūlaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
vadhakato    passanto    anulomikaṃ   khantiṃ   paṭilabhati   pañcannaṃ   khandhānaṃ
nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.5}  pañcakkhandhe  vibhavato  passanto  anulomikaṃ khantiṃ paṭilabhati
pañcannaṃ   khandhānaṃ   nirodho  avibhavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   sāsavato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  anāsavaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe   saṅkhatato   passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  asaṅkhataṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati   pañcakkhandhe  mārāmisato  passanto  anulomikaṃ  khantiṃ  paṭilabhati
pañcannaṃ   khandhānaṃ  nirodho  nirāmisaṃ  nibbānanti  passanto  sammattaniyāmaṃ
okkamati    pañcakkhandhe    jātidhammato    passanto   anulomikaṃ   khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   ajātaṃ   nibbānanti   passanto
Sammattaniyāmaṃ     okkamati     pañcakkhandhe    jarādhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   ajaraṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
byādhidhammato     passanto    anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ
khandhānaṃ     nirodho     abyādhidhammaṃ    1-    nibbānanti    passanto
sammattaniyāmaṃ     okkamati     pañcakkhandhe    maraṇadhammato    passanto
anulomikaṃ    khantiṃ    paṭilabhati    pañcannaṃ    khandhānaṃ    nirodho   amataṃ
nibbānanti passanto sammattaniyāmaṃ okkamati
     {735.6}   pañcakkhandhe   sokadhammato  passanto  anulomikaṃ  khantiṃ
paṭilabhati   pañcannaṃ   khandhānaṃ   nirodho   asokaṃ   nibbānanti   passanto
sammattaniyāmaṃ    okkamati    pañcakkhandhe    paridevadhammato    passanto
anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho  aparidevaṃ nibbānanti
passanto    sammattaniyāmaṃ    okkamati    pañcakkhandhe   upāyāsadhammato
passanto  anulomikaṃ  khantiṃ  paṭilabhati  pañcannaṃ  khandhānaṃ  nirodho anupāyāsaṃ
nibbānanti     passanto     sammattaniyāmaṃ     okkamati    pañcakkhandhe
saṅkilesikadhammato    passanto    anulomikaṃ    khantiṃ   paṭilabhati   pañcannaṃ
khandhānaṃ    nirodho   asaṅkiliṭṭhaṃ   nibbānanti   passanto   sammattaniyāmaṃ
okkamati.



             The Pali Tipitaka in Roman Character Volume 31 page 629-634. https://84000.org/tipitaka/read/roman_item.php?book=31&item=735&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=735&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=735&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=735&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=735              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]