ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [964]   Katame   dhammā   saṅkiliṭṭhā  dvādasa  akusalacittuppādā
ime   dhammā   saṅkiliṭṭhā   .   katame   dhammā   asaṅkiliṭṭhā   catūsu
bhūmīsu    kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā.
     [965]  Katame  dhammā  kilesasampayuttā  dvādasa akusalacittuppādā
ime   dhammā   kilesasampayuttā   .   katame   dhammā  kilesavippayuttā
catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko    tīsu    bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā.
     [966]   Katame   dhammā  kilesācevasaṅkilesikāca  teva  kilesā
kilesācevasaṅkilesikāca   .   katame  dhammā  saṅkilesikācevanocakilesā
ṭhapetvā  kilese  avasesaṃ  akusalaṃ  tīsu  bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu
bhūmīsu  kiriyābyākataṃ  sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā.
Asaṅkilesikā    dhammā    na    vattabbā   kilesācevasaṅkilesikācātipi
saṅkilesikācevanocakilesātipi.
     [967]   Katame   dhammā   kilesācevasaṅkiliṭṭhāca  teva  kilesā
kilesācevasaṅkiliṭṭhāca   .   katame   dhammā   saṅkiliṭṭhācevanocakilesā
ṭhapetvā  kilese  avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā.

--------------------------------------------------------------------------------------------- page374.

Asaṅkiliṭṭhā dhammā na vattabbā kilesācevasaṅkiliṭṭhācātipi saṅkiliṭṭhācevanocakilesātipi. [968] Katame dhammā kilesācevakilesasampayuttāca yattha dve tayo kilesā ekato uppajjanti ime dhammā kilesāceva- kilesasampayuttāca . katame dhammā kilesasampayuttācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ ime dhammā kilesasampayuttaceva- nocakilesā . kilesavippayuttā dhammā na vattabbā kilesāceva- kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi. [969] Katame dhammā kilesavippayuttā saṅkilesikā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā kilesavippayuttā saṅkilesikā . katame dhammā kilesavippayuttā asaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā kilesavippayuttā asaṅkilesikā . kilesasampayuttā dhammā na vattabbā kilesavippayuttā saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi. -------------- [970] Katame dhammā dassanenapahātabbā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo ime dhammā dassanenapahātabbā . cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime

--------------------------------------------------------------------------------------------- page375.

Dhammā siyā dassanenapahātabbā siyā nadassanenapahātabbā . Katame dhammā nadassanenapahātabbā uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nadassanenapahātabbā. [971] Katame dhammā bhāvanāyapahātabbā uddhaccasahagato cittuppādo ime dhammā bhāvanāyapahātabbā . cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā bhāvanāyapahātabbā siyā nabhāvanāyapahātabbā . katame dhammā nabhāvanāyapahātabbā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā. [972] Katame dhammā dassanenapahātabbahetukā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo etthuppannaṃ mohaṃ ṭhapetvā ime dhammā dassanenapahātabbahetukā . Cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā dassanena- pahātabbahetukā siyā nadassanenapahātabbahetukā . katame dhammā nadassanenapahātabbahetukā vicikicchāsahagato moho uddhaccasahagato cittuppādo catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko

--------------------------------------------------------------------------------------------- page376.

Tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nadassanenapahātabbahetukā. [973] Katame dhammā bhāvanāyapahātabbahetukā uddhaccasahagato cittuppādo etthuppannaṃ mohaṃ ṭhapetvā ime dhammā bhāvanāya- pahātabbahetukā . cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā bhāvanāyapahātabbahetukā siyā nabhāvanāyapahātabbahetukā . katame dhammā nabhāvanāyapahātabbahetukā cattāro diṭṭhigatasampayuttā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato moho catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā. [974] Katame dhammā savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara- kusalassa vipākato ekādasa cittuppādā akusalassa vipākato dve kiriyato ekādasa rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ vitakkaṃ ṭhapetvā ime dhammā savitakkā . Katame dhammā avitakkā dve pañcaviññāṇāni rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā

--------------------------------------------------------------------------------------------- page377.

Kusalato ca vipākato ca vitakko ca rūpañca nibbānañca ime dhammā avitakkā. [975] Katame dhammā savicārā kāmāvacarakusalaṃ akusalaṃ kāmāvacarakusalassa vipākato ekādasa cittuppādā akusalassa vipākato dve kiriyato ekādasa rūpāvacaraekadukajjhānā kusalato ca vipākato ca kiriyato ca lokuttaraekadukajjhānā kusalato ca vipākato ca etthuppannaṃ vicāraṃ ṭhapetvā ime dhammā savicārā . Katame dhammā avicārā dve pañcaviññāṇāni rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca vicāro ca rūpañca nibbānañca ime dhammā avicārā. [976] Katame dhammā sappītikā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato pañca kiriyato pañca rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca lokuttaradukatikajjhānā kusalato ca vipākato ca etthuppannaṃ pītiṃ ṭhapetvā ime dhammā sappītikā . Katame dhammā appītikā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato aṭṭha kāmāvacarakusalassa vipākato ekādasa akusalassa vipākato satta kiriyato cha rūpāvacaradukadukajjhānā

--------------------------------------------------------------------------------------------- page378.

Kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā. [977] Katame dhammā pītisahagatā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato pañca kiriyato pañca rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca lokuttaradukatikajjhānā kusalato ca vipākato ca etthuppannaṃ pītiṃ ṭhapetvā ime dhammā pītisahagatā . Katame dhammā napītisahagatā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato aṭṭha kāmāvacarakusalassa vipākato ekādasa akusalassa vipākato satta kiriyato cha rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca rūpañca nibbānañca ime dhammā napītisahagatā. [978] Katame dhammā sukhasahagatā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cattāro kāmāvacarakusalassa vipākato cha kiriyato pañca rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca etthuppannaṃ sukhaṃ ṭhapetvā ime

--------------------------------------------------------------------------------------------- page379.

Dhammā sukhasahagatā . katame dhammā nasukhasahagatā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato aṭṭha kāmāvacarakusalassa vipākato dasa akusalassa vipākato satta kiriyato cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca sukhañca rūpañca nibbānañca ime dhammā nasukhasahagatā. [979] Katame dhammā upekkhāsahagatā kāmāvacarakusalato cattāro upekkhāsahagatā cittuppādā akusalato cha kāmāvacarakusalassa vipākato dasa akusalassa vipākato cha kiriyato cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ upekkhaṃ ṭhapetvā ime dhammā upekkhāsahagatā . katame dhammā naupekkhāsahagatā kāmāvacarakusalato cattāro somanassasahagatā cittuppādā akusalato cha kāmāvacarakusalassa vipākato cha akusalassa vipākato eko kiriyato pañca rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā. [980] Katame dhammā kāmāvacarā kāmāvacarakusalaṃ akusalaṃ

--------------------------------------------------------------------------------------------- page380.

Sabbo kāmāvacarassa vipāko kāmāvacarakiriyābyākataṃ sabbañca rūpaṃ ime dhammā kāmāvacarā . katame dhammā nakāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā. [981] Katame dhammā rūpāvacarā rūpāvacaracatukkapañcakajjhānā kusalato ca vipākato ca kiriyato ca ime dhammā rūpāvacarā . Katame dhammā narūpāvacarā kāmāvacarā arūpāvacarā apariyāpannā ime dhammā narūpāvacarā. [982] Katame dhammā arūpāvacarā cattāro āruppā kusalato ca vipākato ca kiriyato ca ime dhammā arūpāvacarā . katame dhammā naarūpāvacarā kāmāvacarā rūpāvacarā apariyāpannā ime dhammā naarūpāvacarā. [983] Katame dhammā pariyāpannā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā pariyāpannā . katame dhammā apariyāpannā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā apariyāpannā. [984] Katame dhammā niyyānikā cattāro maggā apariyāpannā ime dhammā niyyānikā . katame dhammā aniyyānikā tīsu bhūmīsu kusalaṃ akusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā aniyyānikā.

--------------------------------------------------------------------------------------------- page381.

[985] Katame dhammā niyatā cattāro diṭṭhigatasampayuttā cittuppādā dve domanassasahagatā cittuppādā ime dhammā siyā niyatā siyā aniyatā cattāro maggā apariyāpannā ime dhammā niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā cittuppādā vicikicchāsahagato cittuppādo uddhaccasahagato cittuppādo tīsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā aniyatā. [986] Katame dhammā sauttarā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā sauttarā . katame dhammā anuttarā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anuttarā. [987] Katame dhammā saraṇā dvādasa akusalacittuppādā ime dhammā saraṇā . katame dhammā araṇā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā araṇāti. Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 373-381. https://84000.org/tipitaka/read/roman_item.php?book=34&item=964&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=964&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=964&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=964&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=964              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]