ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page1.

Abhidhammapiṭake dhammasaṅgaṇi ----------- namo tassa bhagavato arahato sammāsambuddhassa. Mātikā [1] Kusalā dhammā akusalā dhammā abyākatā dhammā sukhāyavedanāyasampayuttā dhammā dukkhāyavedanāyasampayuttā dhammā adukkhamasukhāyavedanāyasampayuttā dhammā vipākā dhammā vipākadhammadhammā nevavipākanavipākadhammadhammā upādinnupādāniyā dhammā anupādinnupādāniyā dhammā anupādinnānupādāniyā dhammā saṅkiliṭṭha- saṅkilesikā dhammā asaṅkiliṭṭhasaṅkilesikā dhammā asaṅkiliṭṭhāsaṅkilesikā dhammā savitakkasavicārā dhammā avitakkavicāramattā dhammā avitakkāvicārā dhammā pītisahagatā dhammā sukhasahagatā dhammā upekkhāsahagatā dhammā dassanenapahātabbā dhammā bhāvanāyapahātabbā dhammā nevadassanenanabhāvanāyapahātabbā dhammā dassanena- pahātabbahetukā dhammā bhāvanāyapahātabbahetukā dhammā nevadassanena- nabhāvanāyapahātabbahetukā dhammā ācayagāmino dhammā apacayagāmino dhammā nevācayagāminonāpacayagāmino dhammā sekkhā dhammā asekkhā dhammā nevasekkhānāsekkhā dhammā parittā dhammā mahaggatā dhammā appamāṇā dhammā parittārammaṇā dhammā

--------------------------------------------------------------------------------------------- page2.

Mahaggatārammaṇā dhammā appamāṇārammaṇā dhammā hīnā dhammā majjhimā dhammā paṇītā dhammā micchattaniyatā dhammā sammattaniyatā dhammā aniyatā dhammā maggārammaṇā dhammā maggahetukā dhammā maggādhipatino dhammā uppannā dhammā anuppannā dhammā uppādino dhammā atītā dhammā anāgatā dhammā paccuppannā dhammā atītārammaṇā dhammā anāgatārammaṇā dhammā paccuppannārammaṇā dhammā ajjhattā dhammā bahiddhā dhammā ajjhattabahiddhā dhammā ajjhattārammaṇā dhammā bahiddhārammaṇā dhammā ajjhattabahiddhārammaṇā dhammā sanidassanasappaṭighā dhammā anidassanasappaṭighā dhammā anidassanāppaṭighā dhammā. Bāvīsati tikamātikā. [2] Hetū dhammā nahetū dhammā sahetukā dhammā ahetukā dhammā hetusampayuttā dhammā hetuvippayuttā dhammā hetūceva dhammā sahetukāca sahetukāceva dhammā nacahetū hetūceva dhammā hetusampayuttāca hetusampayuttāceva dhammā nacahetū nahetū kho pana dhammā sahetukāpi ahetukāpi. Hetugocchakaṃ. [3] Sappaccayā dhammā appaccayā dhammā saṅkhatā dhammā asaṅkhatā dhammā sanidassanā dhammā anidassanā dhammā sappaṭighā dhammā appaṭighā dhammā rūpino dhammā arūpino dhammā lokiyā

--------------------------------------------------------------------------------------------- page3.

Dhammā lokuttarā dhammā kenaciviññeyyā dhammā kenacinaviññeyyā dhammā. Cūḷantaradukaṃ. [4] Āsavā dhammā noāsavā dhammā sāsavā dhammā anāsavā dhammā āsavasampayuttā dhammā āsavavippayuttā dhammā āsavāceva dhammā sāsavāca sāsavāceva dhammā nocaāsavā āsavāceva dhammā āsavasampayuttāca āsavasampayuttāceva dhammā nocaāsavā āsavavippayuttā kho pana dhammā sāsavāpi anāsavāpi. Āsavagocchakaṃ. [5] Saññojanā dhammā nosaññojanā dhammā saññojaniyā dhammā asaññojaniyā dhammā saññojanasampayuttā dhammā saññojanavippayuttā dhammā saññojanāceva dhammā saññojaniyāca saññojaniyāceva dhammā nocasaññojanā saññojanāceva dhammā saññojanasampayuttāca saññojanasampayuttāceva dhammā nocasaññojanā saññojanavippayuttā kho pana dhammā saññojaniyāpi asaññojaniyāpi. Saññojanagocchakaṃ. [6] Ganthā dhammā noganthā dhammā ganthaniyā dhammā aganthaniyā dhammā ganthasampayuttā dhammā ganthavippayuttā dhammā ganthāceva dhammā ganthaniyāca ganthaniyāceva dhammā nocaganthā ganthāceva

--------------------------------------------------------------------------------------------- page4.

Dhammā ganthasampayuttāca ganthasampayuttāceva dhammā nocaganthā ganthavippayuttā kho pana dhammā ganthaniyāpi aganthaniyāpi. Ganthagocchakaṃ. [7] Oghā dhammā nooghā dhammā oghaniyā dhammā anoghaniyā dhammā oghasampayuttā dhammā oghavippayuttā dhammā oghāceva dhammā oghaniyāca oghaniyāceva dhammā nocaoghā oghāceva dhammā oghasampayuttāca oghasampayuttāceva dhammā nocaoghā oghavippayuttā kho pana dhammā oghaniyāpi anoghaniyāpi. Oghagocchakaṃ. [8] Yogā dhammā noyogā dhammā yoganiyā dhammā ayoganiyā dhammā yogasampayuttā dhammā yogavippayuttā dhammā yogāceva dhammā yoganiyāca yoganiyāceva dhammā nocayogā yogāceva dhammā yogasampayuttāca yogasampayuttāceva dhammā nocayogā yogavippayuttā kho pana dhammā yoganiyāpi ayoganiyāpi. Yogagocchakaṃ. [9] Nīvaraṇā dhammā nonīvaraṇā dhammā nīvaraṇiyā dhammā anīvaraṇiyā dhammā nīvaraṇasampayuttā dhammā nīvaraṇavippayuttā dhammā nīvaraṇāceva dhammā nīvaraṇiyāca nīvaraṇiyāceva dhammā nocanīvaraṇā nīvaraṇāceva dhammā nīvaraṇasampayuttāca nīvaraṇasampayuttāceva dhammā nocanīvaraṇā nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi

--------------------------------------------------------------------------------------------- page5.

Anīvaraṇiyāpi. Nīvaraṇagocchakaṃ. [10] Parāmāsā dhammā noparāmāsā dhammā parāmaṭṭhā dhammā aparāmaṭṭhā dhammā parāmāsasampayuttā dhammā parāmāsavippayuttā dhammā parāmāsāceva dhammā parāmaṭṭhāca parāmaṭṭhāceva dhammā nocaparāmāsā parāmāsavippayuttā kho pana dhammā parāmaṭṭhāpi aparāmaṭṭhāpi. Parāmāsagocchakaṃ. [11] Sārammaṇā dhammā anārammaṇā dhammā cittā dhammā nocittā dhammā cetasikā dhammā acetasikā dhammā cittasampayuttā dhammā cittavippayuttā dhammā cittasaṃsaṭṭhā dhammā cittavisaṃsaṭṭhā dhammā cittasamuṭṭhānā dhammā nocittasamuṭṭhānā dhammā cittasahabhuno dhammā nocittasahabhuno dhammā cittānuparivattino dhammā nocittānuparivattino dhammā cittasaṃsaṭṭhasamuṭṭhānā dhammā nocittasaṃsaṭṭhasamuṭṭhānā dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā nocittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā nocittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ajjhattikā dhammā bāhirā dhammā upādā dhammā noupādā dhammā upādinnā dhammā anupādinnā dhammā. Mahantaradukaṃ.

--------------------------------------------------------------------------------------------- page6.

[12] Upādānā dhammā noupādānā dhammā upādāniyā dhammā anupādāniyā dhammā upādānasampayuttā dhammā upādānavippayuttā dhammā upādānaceva dhammā upādāniyāca upādāniyāceva dhammā nocaupādānā upādānāceva dhammā upādānasampayuttāca upādānasampayuttāceva dhammā nocaupādānā upādānavippayuttā kho pana dhammā upādāniyāpi anupādāniyāpi. Upādānagocchakaṃ. [13] Kilesā dhammā nokilesā dhammā saṅkilesikā dhammā asaṅkilesikā dhammā saṅkiliṭṭhā dhammā asaṅkiliṭṭhā dhammā kilesasampayuttā dhammā kilesavippayuttā dhammā kilesāceva dhammā saṅkilesikāca saṅkilesikāceva dhammā nocakilesā kilesāceva dhammā saṅkiliṭṭhāca saṅkiliṭṭhāceva dhammā nocakilesā kilesāceva dhammā kilesasampayuttāca kilesasampayuttāceva dhammā nocakilesā kilesavippayuttā kho pana dhammā saṅkilesikāpi asaṅkilesikāpi. Kilesagocchakaṃ. [14] Dassanenapahātabbā dhammā nadassanenapahātabbā dhammā bhāvanāyapahātabbā dhammā nabhāvanāyapahātabbā dhammā dassanena- pahātabbahetukā dhammā nadassanenapahātabbahetukā dhammā bhāvanāyapahātabbahetukā dhammā nabhāvanāyapahātabbahetukā dhammā savitakkā dhammā avitakkā dhammā savicārā dhammā avicārā dhammā

--------------------------------------------------------------------------------------------- page7.

Sappītikā dhammā appītikā dhammā pītisahagatā dhammā napītisahagatā dhammā sukhasahagatā dhammā nasukhasahagatā dhammā upekkhāsahagatā dhammā naupekkhāsahagatā dhammā kāmāvacarā dhammā nakāmāvacarā dhammā rūpāvacarā dhammā narūpāvacarā dhammā arūpāvacarā dhammā naarūpāvacarā dhammā pariyāpannā dhammā apariyāpannā dhammā niyyānikā dhammā aniyyānikā dhammā niyatā dhammā aniyatā dhammā sauttarā dhammā anuttarā dhammā saraṇā dhammā araṇā dhammā. Piṭṭhidukaṃ. Abhidhammamātikā. [15] Vijjābhāgino dhammā avijjābhāgino dhammā vijjūpamā dhammā vajirūpamā dhammā bālā dhammā paṇḍitā dhammā kaṇhā dhammā sukkā dhammā tapaniyā dhammā atapaniyā dhammā adhivacanā dhammā adhivacanapathā dhammā nirutti dhammā niruttipathā dhammā paññatti dhammā paññattipathā dhammā nāmañca rūpañca avijjā ca bhavataṇhā ca bhavadiṭṭhi ca vibhavadiṭṭhi ca sassatadiṭṭhi ca ucchedadiṭṭhi ca antavādiṭṭhi ca anantavādiṭṭhi ca pubbantānudiṭṭhi ca aparantānudiṭṭhi ca ahirikañca anottappañca hiri ca ottappañca dovacassatā ca pāpamittatā ca sovacassatā ca kalyāṇamittatā ca āpattikusalatā ca āpattivuṭṭhānakusalatā ca samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca dhātukusalatā ca manasikārakusalatā

--------------------------------------------------------------------------------------------- page8.

Ca āyatanakusalatā ca paṭiccasamuppādakusalatā ca ṭhānakusalatā ca aṭṭhānakusalatā ca ājjavo ca maddavo ca khanti ca soraccañca sākhalyañca paṭisanthāro ca indriyesuaguttadvāratā ca bhojane amattaññutā ca indriyesu guttadvāratā ca bhojane mattaññutā ca muṭṭhasaccañca asampajaññañca sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca samatho ca vipassanā ca samathanimittañca paggāhanimittañca paggāhoca avikkhepoca sīlavipatti ca diṭṭhivipatti ca sīlasampadā ca diṭṭhisampadā ca sīlavisuddhi ca diṭṭhivisuddhi ca diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānaṃ saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ vijjā ca vimutti ca khaye ñāṇaṃ anuppāde ñāṇanti. Suttantamātikā. Mātikā niṭṭhitā -------

--------------------------------------------------------------------------------------------- page9.

Cittuppādakaṇḍaṃ padabhājanīyaṃ [16] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti

--------------------------------------------------------------------------------------------- page10.

Cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [17] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [18] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [19] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [20] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [21] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [22] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye

--------------------------------------------------------------------------------------------- page11.

Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. [23] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [24] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.


             The Pali Tipitaka in Roman Character Volume 34 page 1-11. https://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=34&item=1&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=34&item=1&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=1&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=1              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]