ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [223]  Asaṅkilesikehi  dhammehi  ye  dhammā  saṅkiliṭṭhehi  dhammehi
ye   dhammā   kilesasampayuttehi   dhammehi   ye   dhammā   saṅkiliṭṭhehi
ceva   no  ca  kilesehi  dhammehi  ye  dhammā  kilesasampayuttehi  ceva
no  ca  kilesehi  dhammehi  ye  dhammā  kilesavippayuttehi asaṅkilesikehi
dhammehi   ye   dhammā   dassanena   pahātabbehi   dhammehi  ye  dhammā
bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi
dhammehi   ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā
savitakkehi   dhammehi   ye   dhammā   savicārehi   dhammehi  ye  dhammā
sappītikehi   dhammehi   ye   dhammā   pītisahagatehi  dhammehi  ye  dhammā
sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi   dhammehi  ye
dhammā   na   kāmāvacarehi   dhammehi  ye  dhammā  rūpāvacarehi  dhammehi
ye    dhammā   arūpāvacarehi   dhammehi   ye   dhammā   apariyāpannehi
dhammehi   ye   dhammā   niyyānikehi   dhammehi   ye   dhammā  niyatehi
dhammehi   ye   dhammā   anuttarehi   dhammehi   ye   dhammā   saraṇehi
dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā āyatanasaṅgahena asaṅgahitā
dhātusaṅgahena   asaṅgahitā   tehi   dhammehi   ye  dhammā  khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te
Dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  asaṅgahitā  .  te
dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
          Rūpañca dhammāyatanaṃ dhammadhātu itthī pumaṃ
          jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā maccu
          rūpaṃ anārammaṇaṃ no cittaṃ cittena vippayuttaṃ
          visaṃsaṭṭhaṃ samuṭṭhānaṃ sahabhu anuparivatti
          bāhiraṃ upādā dve vīsati esa nayo subuddho.
              Asaṅgahitenaasaṅgahitapadaniddeso niṭṭhito.
                    ----------------



             The Pali Tipitaka in Roman Character Volume 36 page 52-53. https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=223&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.1&item=223&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.1&item=223&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=223&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.1&i=223              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]