ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [514]   Rūpāvacarehi  dhammehi  ye  dhammā  arūpāvacarehi  dhammehi
ye   dhammā   niyyānikehi  dhammehi  ye  dhammā  niyatehi  dhammehi  ye

--------------------------------------------------------------------------------------------- page128.

Dhammā saraṇehi dhammehi ye dhammā vippayuttā te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā . katīhi asaṅgahitā . na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā. [515] Na rūpāvacarehi dhammehi ye dhammā na arūpāvacarehi dhammehi ye dhammā aniyyānikehi dhammehi ye dhammā aniyatehi dhammehi ye dhammā asaraṇehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṅgahitā. Te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā . katīhi asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā. Dhammāyatanaṃ dhammadhātu atha jīvitaṃ nāmarūpaṃ saḷāyatanajātiyo jarā matañca dve ca tike na labbhare paṭhamantare satta gocchake dasa aparante cuddasa cha ca matthake iccete sattacattālīsadhammā samucchedena ca labbhanti moghapucchakena cāti. Vippayuttenasaṅgahitāsaṅgahitapadaniddeso niṭṭhito. Dhātukathāpakaraṇaṃ samattaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 36 page 127-128. https://84000.org/tipitaka/read/roman_item.php?book=36.1&item=514&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.1&item=514&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.1&item=514&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=514&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.1&i=514              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]