ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
                       Chakkaniddeso
     [147]  Tatra  yvāyaṃ  puggalo  pubbe  ananussutesu  dhammesu  sāmaṃ
saccāni   abhisambujjhati   tattha   ca   sabbaññutaṃ   pāpuṇāti   balesu   ca
vasībhāvaṃ sammāsambuddho tena daṭṭhabbo.
     {147.1}  Tatra  yvāyaṃ  puggalo  pubbe ananussutesu dhammesu sāmaṃ
saccāni   abhisambujjhati   na   ca   tattha  sabbaññutaṃ  pāpuṇāti  na  balesu
ca vasībhāvaṃ paccekasambuddho tena daṭṭhabbo.
     {147.2}   Tatra   yvāyaṃ  puggalo  pubbe  ananussutesu  dhammesu
sāmaṃ   saccāni   anabhisambujjhati   diṭṭheva   dhamme  dukkhassantakaro  hoti
sāvakapāramiñca pāpuṇāti sārīputtamoggallānā tena daṭṭhabbā.
     {147.3} Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni
Anabhisambujjhati  diṭṭheva  dhamme  dukkhassantakaro  hoti  na  ca  sāvakapāramiṃ
pāpuṇāti avasesā arahanto tena daṭṭhabbā.
     {147.4}  Tatra  yvāyaṃ  puggalo  pubbe ananussutesu dhammesu sāmaṃ
saccāni   anabhisambujjhati   na   ca  diṭṭheva  dhamme  dukkhassantakaro  hoti
anāgāmī hoti anāgantvā itthattaṃ anāgāmī tena daṭṭhabbo.
     {147.5}  Tatra  yvāyaṃ  puggalo  pubbe ananussutesu dhammesu sāmaṃ
saccāni   anabhisambujjhati   na   ca  diṭṭheva  dhamme  dukkhassantakaro  hoti
āgantvā itthattaṃ sotāpannasakadāgāmino tena daṭṭhabbā.
                    Chakkaniddeso niṭṭhito.
                          ---------
                      Sattakaniddeso
     [148]  Kathañca  puggalo  sakiṃ  nimuggo  nimuggova  hoti  idhekacco
puggalo   samannāgato   hoti  ekantakāḷakehi  akusalehi  dhammehi  evaṃ
puggalo sakiṃ nimuggo nimuggova hoti.
     {148.1}  Kathañca  puggalo  ummujjitvā nimujjati idhekacco puggalo
ummujjati   sāhusaddhākusalesu  dhammesu  ummujjati  sāhuhirikusalesu  dhammesu
ummujjati    sāhuottappakusalesu   dhammesu   ummujjati   sāhuviriyakusalesu
dhammesu  ummujjati  sāhupaññākusalesu  dhammesūti  tassa  sā  saddhā  neva
tiṭṭhati no vaḍḍhati hāyatiyeva tassa sā hiri neva tiṭṭhati no vaḍḍhati hāyatiyeva
Tassa   taṃ   ottappaṃ   neva   tiṭṭhati   no   vaḍḍhati  hāyatiyeva  tassa
taṃ   viriyaṃ   neva   tiṭṭhati   no  vaḍḍhati  hāyatiyeva  tassa  sā  paññā
neva   tiṭṭhati   no   vaḍḍhati   hāyatiyeva   evaṃ  puggalo  ummujjitvā
nimujjati.
     {148.2}   Kathañca  puggalo  ummujjitvā  ṭhito  hoti  idhekacco
puggalo   ummujjati   sāhusaddhākusalesu   dhammesu   ...  sāhuhirikusalesu
dhammesu    sāhuottappakusalesu    dhammesu    sāhuviriyakusalesu   dhammesu
sāhupaññākusalesu   dhammesūti   tassa   sā   saddhā   neva  hāyati  no
vaḍḍhati   ṭhitā   hoti  tassa  sā  hiri  neva  hāyati  no  vaḍḍhati  ṭhitā
hoti   tassa  taṃ  ottappaṃ  neva  hāyati  no  vaḍḍhati  ṭhitaṃ  hoti  tassa
taṃ   viriyaṃ   neva   hāyati   no  vaḍḍhati  ṭhitaṃ  hoti  tassa  sā  paññā
neva   hāyati   no   vaḍḍhati   ṭhitā  hoti  evaṃ  puggalo  ummujjitvā
ṭhito hoti.
     {148.3}   Kathañca   puggalo   ummujjitvā   vipassati   viloketi
idhekacco    puggalo    ummujjati   sāhusaddhākusalesu   dhammesu   ...
Sāhuhirikusalesu   dhammesu   sāhuottappakusalesu  dhammesu  sāhuviriyakusalesu
dhammesu    sāhupaññākusalesu    dhammesūti    so    tiṇṇaṃ   saññojanānaṃ
parikkhayā   sotāpanno   hoti   avinipātadhammo  niyato  sambodhiparāyano
evaṃ puggalo ummujjitvā vipassati viloketi.
     {148.4}  Kathañca  puggalo  ummujjitvā  patarati idhekacco puggalo
ummujjati   sāhusaddhākusalesu   dhammesu   ...   sāhuhirikusalesu  dhammesu
sāhuottappakusalesu       dhammesu       sāhuviriyakusalesu      dhammesu
sāhupaññākusalesu           dhammesūti           so          tiṇṇaṃ
Saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti
sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantakaro  hoti  evaṃ  puggalo
ummujjitvā patarati.
     {148.5}    Kathañca    puggalo    ummujjitvā    paṭigādhappatto
hoti   idhekacco   puggalo  ummujjati  sāhusaddhākusalesu  dhammesu  ...
Sāhuhirikusalesu   dhammesu   sāhuottappakusalesu  dhammesu  sāhuviriyakusalesu
dhammesu   sāhupaññākusalesu   dhammesūti   so   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ  parikkhayā  opapātiko  hoti  tattha parinibbāyī anāvattidhammo
tasmā     lokā    evaṃ    puggalo    ummujjitvā    paṭigādhappatto
hoti.
     {148.6}   Kathañca  puggalo  ummujjitvā  tiṇṇo  hoti  pāragato
thale  tiṭṭhati  brāhmaṇo  idhekacco  puggalo  ummujjati sāhusaddhākusalesu
dhammesu  ummujjati  sāhuhirikusalesu  dhammesu  ummujjati sāhuottappakusalesu
dhammesu   ummujjati  sāhuhirikusalesu  dhammesu  ummujjati  sāhupaññākusalesu
dhammesūti  so  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharati  evaṃ  puggalo
ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.



             The Pali Tipitaka in Roman Character Volume 36 page 229-232. https://84000.org/tipitaka/read/roman_item.php?book=36.2&item=147&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=36.2&item=147&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=147&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=147&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=147              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]