ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti. Na hevaṃ vattabbe.
     {1.1}  Ājānāhi  niggahaṃ  hañci  puggalo  upalabbhati   sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe yo sacchikaṭṭho paramaṭṭho  tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi   vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā
     {1.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                      Anulomapañcakaṃ.

--------------------------------------------------------------------------------------------- page2.

[2] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe. {2.1} Ājānāhi paṭikammaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {2.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ [3] Tvañce pana maññasi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi hañci puggalo nūpalabbhati

--------------------------------------------------------------------------------------------- page3.

Sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {3.1} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ [4] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {4.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho

--------------------------------------------------------------------------------------------- page4.

Paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {4.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=4&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]