ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1152]   Paribhogamayaṃ   puññaṃ  vaḍḍhatīti  .  āmantā  .  dāyako
dānaṃ   deti   paṭiggāhake   paṭiggahite   rājāno  vā  haranti  corā
vā   haranti   aggi   vā   dahati   udakaṃ   vā   vahati   appiyā  vā
dāyādā   haranti   hoti   puññanti   .   āmantā  .  hañci  dāyako
dānaṃ   deti   paṭiggāhake   paṭiggahite   rājāno  vā  haranti  corā
vā   haranti   aggi   vā   dahati   udakaṃ   vā   vahati   appiyā  vā
dāyādā   haranti   hoti   puññaṃ   no  vata  re  vattabbe  paribhogamayaṃ
puññaṃ vaḍḍhatīti.
                     Paribhogamayapuññakathā.
                           ---------
                       Itodinnakathā
     [1153]  Ito  dinnena  tattha  yāpentīti  .  āmantā . Ito
cīvaraṃ   denti   taṃ   cīvaraṃ   tattha  paribhuñjantīti  .  na  hevaṃ  vattabbe
.pe.    ito   piṇḍapātaṃ   denti   ito   senāsanaṃ   denti   ito
gilānapaccayabhesajjaparikkhāraṃ    denti    ito   khādanīyaṃ   denti   ito
bhojanīyaṃ  denti  ito  pānīyaṃ  denti  taṃ  pānīyaṃ  tattha  paribhuñjantīti .
Na hevaṃ vattabbe .pe.
     [1154]  Ito  dinnena  tattha  yāpentīti  .  āmantā. Añño
Aññassa    kārako    parakataṃ    sukhadukkhaṃ    añño    karoti    añño
paṭisaṃvedetīti. Na hevaṃ vattabbe .pe.
     [1155]  Na  vattabbaṃ  ito dinnena tattha yāpentīti. Āmantā.
Nanu  petā  attano  atthāya  dānaṃ  dentaṃ  anumodanti  cittaṃ pasādenti
pītiṃ   uppādenti   somanassaṃ   paṭilabhantīti   .   āmantā   .   hañci
petā   attano   atthāya   dānaṃ  dentaṃ  anumodanti  cittaṃ  pasādenti
pītiṃ   uppādenti   somanassaṃ   paṭilabhanti   tena   vata   re  vattabbe
ito dinnena tattha yāpentīti.
     [1156]  Na  vattabbaṃ  ito dinnena tattha yāpentīti. Āmantā.
Nanu vuttaṃ bhagavatā
           uṇṇate udakaṃ vuṭṭhaṃ        yathā ninnaṃ pavattati
           evameva ito dinnaṃ          petānaṃ upakappati
           yathā vārivahā pūrā          paripūrenti sāgaraṃ
           evameva ito dinnaṃ          petānaṃ upakappati
           na hi tattha kasī atthi         gorakkhettha na vijjati
           vaṇijjā tādisī natthi       hiraññena kayākayaṃ
           ito dinnena yāpenti     petā kālakatā tahinti 1-
attheva   suttantoti   .  āmantā  .  tena  hi  ito  dinnena  tattha
yāpentīti.
@Footnote: 1 khu. khu. 8.



             The Pali Tipitaka in Roman Character Volume 37 page 376-377. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1152&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1152&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1152&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1152&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1152              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]