ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1189]  Vipāko  vipākadhammadhammoti  .  āmantā  .  vipāko ca
vipākadhammadhammo    ca    vipākadhammadhammo   ca   vipāko   ca   sahagatā
sahajātā   saṃsaṭṭhā   sampayuttā   ekuppādā  ekanirodhā  ekavatthukā
ekārammaṇāti. Na hevaṃ vattabbe .pe.
     [1190]   Vipāko   vipākadhammadhammoti  .  āmantā  .  taññeva
akusalaṃ  so  akusalassa  vipāko  taññeva  kusalaṃ  so  kusalassa vipākoti.
Na hevaṃ vattabbe .pe.
     [1191]   Vipāko   vipākadhammadhammoti  .  āmantā  .  yeneva
cittena  pāṇaṃ  hanati  teneva  cittena  niraye  paccati  yeneva  cittena
dānaṃ deti teneva cittena sagge modatīti. Na hevaṃ vattabbe .pe.
     [1192]  Na  vattabbaṃ  vipāko  vipākadhammadhammoti  .  āmantā.
Nanu    vipākā    cattāro   khandhā   arūpino   aññamaññapaccayāti  .
Āmantā  .  hañci  vipākā  cattāro  khandhā  arūpino  aññamaññapaccayā
tena vata re vattabbe vipāko vipākadhammadhammoti.
                Vipāko vipākadhammadhammotikathā.
                     Sattamo vaggo.
                      Tassa uddānaṃ.
         Saṅgaho sampayogo cetasiko dhammo cetasikaṃ dānaṃ
         paribhogamayaṃ puññaṃ vaḍḍhati itodinnena tattha
         yāpenti paṭhavī kammavipāko jarāmaraṇaṃ vipāko
         natthi ariyadhammavipāko vipāko vipākadhammadhammoti.
                           ------
                        Chagatikathā
     [1193]   Cha   gatiyoti   .   āmantā   .  nanu  pañca  gatiyo
vuttā   bhagavatā  nirayo  tiracchānayoni  pittivisayo  manussā  devāti .
Āmantā  .  hañci  pañca  gatiyo  vuttā  bhagavatā  nirayo  tiracchānayoni
pittivisayo manussā devā no vata re vattabbe cha gatiyoti.
     [1194]  Cha  gatiyoti  .  āmantā  .  nanu  kālakañjikā  asurā
petānaṃ   samānavaṇṇā   samānabhogā  samānāhārā  samānāyukā  petehi
Saha   āvāhavivāhaṃ   gacchantīti   .   āmantā   .  hañci  kālakañjikā
asurā   petānaṃ   samānavaṇṇā   samānabhogā  samānāhārā  samānāyukā
petehi saha āvāhavivāhaṃ gacchanti no vata re vattabbe cha gatiyoti.
     [1195]  Cha  gatiyoti. Āmantā. Nanu vepacittiparisā 1- devānaṃ
samānavaṇṇā   samānabhogā   samānāhārā   samānāyukā   devehi   saha
āvāhavivāhaṃ    gacchantīti   .   āmantā   .   hañci   vepacittiparisā
devānaṃ     samānavaṇṇā    samānabhogā    samānāhārā    samānāyukā
devehi saha āvāhavivāhaṃ gacchanti no vata re vattabbe cha gatiyoti.
     [1196]   Cha   gatiyoti   .   āmantā  .  nanu  vepacittiparisā
pubbadevāti    .   āmantā   .   hañci   vepacittiparisā   pubbadevā
no vata re vattabbe cha gatiyoti.
     [1197]   Na  vattabbaṃ  cha  gatiyoti  .  āmantā  .  nanu  atthi
asurakāyoti   .   āmantā   .   hañci   atthi  asurakāyo  tena  vata
re vattabbe cha gatiyoti.
                       Chagatikathā.
                        --------
                      Antarābhavakathā
     [1198]   Atthi   antarābhavoti  .  āmantā  .  kāmabhavoti .
Na   hevaṃ   vattabbe   .pe.   atthi   antarābhavoti  .  āmantā .
@Footnote: 1 Ma. vepacitti saparisā. (aññattha īdisameva.)
Rūpabhavoti   .   na   hevaṃ   vattabbe   .pe.  atthi  antarābhavoti .
Āmantā. Arūpabhavoti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 387-390. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1189&items=10&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=37&item=1189&items=10              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1189&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1189&items=10&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1189              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]