ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1386]  Na  vattabbaṃ  maggasamaṅgissa  rūpaṃ  maggoti . Āmantā.
Nanu  sammāvācā  sammākammanto  sammāājīvo  maggoti  .  āmantā.
Hañci    sammāvācā    sammākammanto    sammāājīvo   maggo   tena
vata re vattabbe maggasamaṅgissa rūpaṃ maggoti.
                         Rūpaṃ maggotikathā.
                             ------------
              Pañcaviññāṇasamaṅgissa maggabhāvanākathā
     [1387]  Pañcaviññāṇasamaṅgissa  atthi  maggabhāvanāti . Āmantā.
Nanu   pañcaviññāṇā   uppannavatthukā  uppannārammaṇāti  .  āmantā .
Hañci   pañcaviññāṇā   uppannavatthukā   uppannārammaṇā   no  vata  re
vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti.
     [1388]   Nanu   pañcaviññāṇā  purejātavatthukā  purejātārammaṇā
ajjhattikavatthukā    bāhirārammaṇā    asmabhinnavatthukā   asambhinnārammaṇā
nānāvatthukā      nānārammaṇā     na     aññamaññassa     gocaravisayaṃ
Paccanubhonti    na    asamannāhārā    uppajjanti    na    amanasikārā
uppajjanti    na    abbokiṇṇā    uppajjanti    na    apubbaṃ   acarimaṃ
uppajjanti     na    aññamaññassa    samanantarā    uppajjanti    .pe.
Nanu     pañcaviññāṇā    anābhogāti    .    āmantā    .    hañci
pañcaviññāṇā   anābhogā   no   vata   re   vattabbe   pañcaviññāṇa-
samaṅgissa atthi maggabhāvanāti.
     [1389]  Cakkhuviññāṇasamaṅgissa  atthi  maggabhāvanāti . Āmantā.
Cakkhuviññāṇaṃ  suññataṃ  ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe  .pe.
Cakkhuviññāṇaṃ   suññataṃ   ārabbha   uppajjatīti   .  āmantā  .  cakkhuñca
paṭicca   suññatañca   uppajjati   cakkhuviññāṇanti   .  na  hevaṃ  vattabbe
.pe.    cakkhuñca   paṭicca   suññatañca   uppajjati   cakkhuviññāṇanti  .
Āmantā   .   cakkhuñca   paṭicca   suññatañca   uppajjati  cakkhuviññāṇanti
attheva   suttantoti  .  natthi  .  cakkhuñca  paṭicca  rūpe  ca  uppajjati
cakkhuviññāṇanti   attheva   suttantoti   .  āmantā  .  hañci  cakkhuñca
paṭicca    rūpe    ca   uppajjati   cakkhuviññāṇanti   attheva   suttanto
no    vata   re   vattabbe   cakkhuñca   paṭicca   suññatañca   uppajjati
cakkhuviññāṇanti.
     [1390]  Cakkhuviññāṇasamaṅgissa  atthi  maggabhāvanāti . Āmantā.
Cakkhuviññāṇaṃ   atītānāgataṃ   ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe
.pe.   cakkhuviññāṇasamaṅgissa   atthi   maggabhāvanāti   .   āmantā .
Cakkhuviññāṇaṃ   phassaṃ   ārabbha   vedanaṃ   ārabbha  saññaṃ  ārabbha  cetanaṃ
ārabbha   cittaṃ   ārabbha   cakkhuṃ  ārabbha  .pe.  kāyaṃ  ārabbha  saddaṃ
ārabbha   .pe.  phoṭṭhabbaṃ  ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe
.pe.     manoviññāṇasamaṅgissa     atthi    maggabhāvanā    manoviññāṇaṃ
suññataṃ   ārabbha   uppajjatīti   .   āmantā   .  cakkhuviññāṇasamaṅgissa
atthi maggabhāvanā cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti.
     {1390.1}  Na  hevaṃ  vattabbe  .pe.  manoviññāṇasamaṅgissa atthi
maggabhāvanā    manoviññāṇaṃ    atītānāgataṃ    ārabbha   uppajjatīti  .
Āmantā   .   cakkhuviññāṇasamaṅgissa   atthi   maggabhāvanā   cakkhuviññāṇaṃ
atītānāgataṃ   ārabbha   uppajjatīti   .   na   hevaṃ   vattabbe  .pe.
Manoviññāṇasamaṅgissa     atthi     maggabhāvanā     manoviññāṇaṃ    phassaṃ
ārabbha   .pe.   phoṭṭhabbaṃ   ārabbha   uppajjatīti   .   āmantā .
Cakkhuviññāṇasamaṅgissa     atthi     maggabhāvanā     cakkhuviññāṇaṃ    phassaṃ
ārabbha .pe. Phoṭṭhabbaṃ ārabbha uppajjatīti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 454-456. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1386&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1386&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1386&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1386&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1386              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]