ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                  Pañcaviññāṇā kusalāpītikathā
     [1392]   Pañcaviññāṇā   kusalāpi   akusalāpīti  .  āmantā .
Nanu   pañcaviññāṇā   uppannavatthukā  uppannārammaṇāti  .  āmantā .
Hañci        pañcaviññāṇā       uppannavatthukā       uppannārammaṇā
no   vata   re   vattabbe  pañcaviññāṇā  kusalāpi  akusalāpīti  .  nanu
pañcaviññāṇā    purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā
bāhirārammaṇā           asambhinnavatthukā           asambhinnārammaṇā
nānāvatthukā   nānārammaṇā   na   aññamaññassa  gocaravisayaṃ  paccanubhonti
na     asamannāhārā    uppajjanti    na    amanasikārā    uppajjanti
na    abbokiṇṇā    uppajjanti    na    apubbaṃ    acarimaṃ   uppajjanti
na     aññamaññassa    samanantarā    uppajjanti    nanu    pañcaviññāṇā
anābhogāti    .    āmantā   .   hañci   pañcaviññāṇā   anābhogā
no vata re vattabbe pañcaviññāṇā kusalāpi akusalāpīti.
     [1393]   Cakkhuviññāṇaṃ   kusalanti   .  āmantā  .  cakkhuviññāṇaṃ
suññataṃ  ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe  .pe.  cakkhuviññāṇaṃ
suññataṃ     ārabbha     uppajjatīti    .    āmantā    .    cakkhuñca
Paṭicca   suññatañca   uppajjati   cakkhuviññāṇanti   .  na  hevaṃ  vattabbe
.pe.    cakkhuñca   paṭicca   suññatañca   uppajjati   cakkhuviññāṇanti  .
Āmantā   .   cakkhuñca   paṭicca   suññatañca   uppajjati  cakkhuviññāṇanti
attheva   suttantoti  .  natthi  .  cakkhuñca  paṭicca  rūpe  ca  uppajjati
cakkhuviññāṇanti    attheva    suttantoti    .    āmantā   .   hañci
cakkhuñca    paṭicca    rūpe    ca   uppajjati   cakkhuviññāṇanti   attheva
suttanto    no   vata   re   vattabbe   cakkhuñca   paṭicca   suññatañca
uppajjati cakkhuviññāṇanti
     [1394]   Cakkhuviññāṇaṃ   kusalampi   akusalampīti   .  āmantā .
Cakkhuviññāṇaṃ   atītānāgataṃ   ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe
.pe.    cakkhuviññāṇaṃ    kusalampi    akusalampīti    .    āmantā  .
Cakkhuviññāṇaṃ   phassaṃ   ārabbha   .pe.   cittaṃ   ārabbha   .pe.  cakkhuṃ
ārabbha  .pe.  kāyaṃ  ārabbha  .pe.  saddaṃ  ārabbha  .pe.  phoṭṭhabbaṃ
ārabbha   uppajjatīti   .   na   hevaṃ   vattabbe   .pe.  manoviññāṇaṃ
kusalampi akusalampi manoviññāṇaṃ suññataṃ ārabbha uppajjatīti.
     {1394.1}    Āmantā   .   cakkhuviññāṇaṃ   kusalampi   akusalampi
cakkhuviññāṇaṃ   suññataṃ   ārabbha   uppajjatīti   .   na   hevaṃ  vattabbe
.pe.    manoviññāṇaṃ   kusalampi   akusalampi   manoviññāṇaṃ   atītānāgataṃ
ārabbha    uppajjatīti    .    āmantā    .   cakkhuviññāṇaṃ   kusalampi
akusalampi    cakkhuviññāṇaṃ    atītānāgataṃ    ārabbha    uppajjatīti   .
Na    hevaṃ    vattabbe    .pe.    manoviññāṇaṃ   kusalampi   akusalampi
manoviññāṇaṃ   phassaṃ   ārabbha   .pe.   cittaṃ   ārabbha  cakkhuṃ  ārabbha
.pe.   kāyaṃ   ārabbha   saddaṃ   ārabbha   .pe.   phoṭṭhabbaṃ  ārabbha
uppajjatīti    .    āmantā    .   cakkhuviññāṇaṃ   kusalampi   akusalampi
cakkhuviññāṇaṃ   phassaṃ   ārabbha  .pe.  phoṭṭhabbaṃ  ārabbha  uppajjatīti .
Na hevaṃ vattabbe .pe.
     [1395]   Na   vattabbaṃ   pañcaviññāṇā   kusalāpi  akusalāpīti .
Āmantā   .   nanu   vuttaṃ  bhagavatā  idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ
disvā  nimittaggāhī  hoti  .pe.  na  nimittaggāhī  hoti  .pe. Sotena
saddaṃ    sutvā    .pe.   kāyena   phoṭṭhabbaṃ   phusitvā   nimittaggāhī
hoti    .pe.   na   nimittaggāhī   hotīti   attheva   suttantoti  .
Āmantā. Tena hi pañcaviññāṇā kusalāpi akusalāpīti.
                 Pañcaviññāṇā kusalāpītikathā.
                             --------------
                 Pañcaviññāṇā sābhogātikathā
     [1396]   Pañcaviññāṇā   sābhogāti   .   āmantā   .   nanu
pañcaviññāṇā    uppannavatthukā   uppannārammaṇāti   .   āmantā  .
Hañci     pañcaviññāṇā     uppannavatthukā     uppannārammaṇā     no
vata  re  vattabbe  pañcaviññāṇā  sābhogāti  .pe.  nanu  pañcaviññāṇā
Purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā   bāhirārammaṇā
asambhinnavatthukā     asambhinnārammaṇā     nānāvatthukā    nānārammaṇā
na    aññamaññassa    gocaravisayaṃ    paccanubhonti    na    asamannāhārā
uppajjanti     na     amanasikārā     uppajjanti    na    abbokiṇṇā
uppajjanti    na    apubbaṃ    acarimaṃ   uppajjanti   nanu   pañcaviññāṇā
na   aññamaññassa   samanantarā   uppajjantīti   .   āmantā   .  hañci
pañcaviññāṇā     na    aññamaññassa    samanantarā    uppajjanti    no
vata re vattabbe pañcaviññāṇā sābhogāti.



             The Pali Tipitaka in Roman Character Volume 37 page 457-460. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1392&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1392&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1392&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1392&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1392              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]