ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Viññatti sīlantikathā
     [1428]   Viññatti   sīlanti   .   āmantā   .   pāṇātipātā
veramaṇīti   .   na  hevaṃ  vattabbe  .pe.  adinnādānā  veramaṇīti .
Na   hevaṃ  vattabbe  .pe.  kāmesumicchācārā  veramaṇīti  .  na  hevaṃ
Vattabbe   .pe.  musāvādā  veramaṇīti  .  na  hevaṃ  vattabbe  .pe.
Surāmerayamajjapamādaṭṭhānā   veramaṇīti   .   na  hevaṃ  vattabbe  .pe.
Abhivādanaṃ    sīlaṃ    paccuṭṭhānaṃ    sīlaṃ    añjalīkammaṃ   sīlaṃ   sāmīcikammaṃ
sīlaṃ    āsanābhihāro    sīlaṃ   seyyābhihāro   sīlaṃ   pādodakābhihāro
sīlaṃ    pādakathalikābhihāro    sīlaṃ   nhāne   piṭṭhiparikammaṃ   sīlanti  .
Āmantā   .   pāṇātipātā  veramaṇīti  .  na  hevaṃ  vattabbe  .pe.
Surāmerayamajjapamādaṭṭhānā veramaṇīti. Na hevaṃ vattabbe .pe.
     [1429]   Na   vattabbaṃ   viññatti   sīlanti   .   āmantā  .
Dussīlyanti. Na hevaṃ vattabbe .pe. Tena hi viññatti sīlanti.
                    Viññatti sīlantikathā.
                              ----------
                   Aviññatti dussīlyantikathā
     [1430]  Aviññatti  dussīlyanti  .  āmantā . Pāṇātipātoti.
Na   hevaṃ   vattabbe   .pe.   adinnādānanti  .  na  hevaṃ  vattabbe
.pe.  kāmesumicchācāroti  .  na  hevaṃ  vattabbe .pe. Musāvādoti.
Na    hevaṃ    vattabbe    .pe.    surāmerayamajjapamādaṭṭhānanti   .
Na    hevaṃ    vattabbe    .pe.    pāpakammaṃ    samādiyitvā    dānaṃ
dadantassa    puññañca    apuññañca    ubho   vaḍḍhantīti   .   na   hevaṃ
vattabbe    .pe.    puññañca    apuññañca    ubho    vaḍḍhantīti   .
Āmantā   .   dvinnaṃ   phassānaṃ   .pe.   dvinnaṃ   cittānaṃ  samodhānaṃ
hotīti   .  na  hevaṃ  vattabbe  .pe.  dvinnaṃ  phassānaṃ  .pe.  dvinnaṃ
cittānaṃ  samodhānaṃ  hotīti  .  āmantā  .  kusalākusalā sāvajjānavajjā
hīnappaṇītā   kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti .
Na   hevaṃ   vattabbe   .pe.  kusalākusalā  sāvajjānavajjā  hīnappaṇītā
kaṇhasukkasappaṭibhāgā      dhammā     sammukhībhāvaṃ     āgacchantīti    .
Āmantā.
     {1430.1}  Nanu vuttaṃ bhagavatā cattārīmāni bhikkhave suvidūravidūrāni.
Katamāni   cattāri  .  nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ
.pe.   tasmā   sataṃ  dhammo  asabbhi  ārakāti  attheva  suttantoti .
Āmantā   .   tena   hi   na   vattabbaṃ  kusalākusalā  sāvajjānavajjā
hīnappaṇītā   kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti .
Pāpakammaṃ    samādiyitvā    cīvaraṃ    dadantassa    piṇḍapātaṃ    dadantassa
senāsanaṃ      dadantassa      gilānapaccayabhesajjaparikkhāraṃ      dadantassa
abhivādanārahassa           abhivādentassa           paccuṭṭhānārahassa
paccuṭṭhentassa       añjalīkammārahassa      añjalīkammaṃ      karontassa
sāmīcikammārahassa    sāmīcikammaṃ    karontassa    āsanārahassa    āsanaṃ
dadantassa     maggārahassa    maggaṃ    dadantassa    puññañca    apuññañca
ubho   vaḍḍhantīti   .   na   hevaṃ  vattabbe  .pe.  puññañca  apuññañca
ubho   vaḍḍhantīti   .   āmantā   .   dvinnaṃ  phassānaṃ  .pe.  dvinnaṃ
cittānaṃ   samodhānaṃ   hotīti   .   na   hevaṃ  vattabbe  .pe.  dvinnaṃ
Phassānaṃ   .pe.   dvinnaṃ   cittānaṃ  samodhānaṃ  hotīti  .  āmantā .
Kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā   sammukhībhāvaṃ   āgacchantīti   .   na   hevaṃ   vattabbe   .pe.
Kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā   sammukhībhāvaṃ   āgacchantīti  .  āmantā  .  nanu  vuttaṃ  bhagavatā
cattārīmāni   bhikkhave   suvidūravidūrāni   .  katamāni  cattāri  .  nabhañca
bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ  .pe. Tasmā sataṃ dhammo asabbhi
ārakāti   attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ
kusalākusalā     sāvajjānavajjā     hīnappaṇītā     kaṇhasukkasappaṭibhāgā
dhammā sammukhībhāvaṃ āgacchantīti.
     [1431]   Na   vattabbaṃ   aviññatti  dussīlyanti  .  āmantā .
Nanu   pāpakammaṃ   samādinno   āsīti  .  āmantā  .  hañci  pāpakammaṃ
samādinno āsi tena vata re vattabbe aviññatti dussīlyanti.
                   Aviññatti dussīlyantikathā.
                      Dasamo vaggo.
                       Tassa uddānaṃ
          maggasamaṅgissa rūpaṃ maggo pañcaviññāṇasamaṅgissa atthi
          maggabhāvanā pañcaviññāṇā kusalāpi akusalāpi pañcaviññāṇā
          sābhogā maggasamaṅgī dvīhi sīlehi samannāgato
          sīlaṃ acetasikaṃ sīlaṃ na cittānuparivatti samādānahetukaṃ
          Sīlaṃ vaḍḍhati viññatti sīlaṃ aviññatti dussīlyanti.
                     Dutiyapaṇṇāsako.
          Niyāmasaṅgahagatānisaṃsatā atthi pañcavokārabhavo
          nirodho maggasamaṅgissa pañcavokārabhavoti.
                          ------------



             The Pali Tipitaka in Roman Character Volume 37 page 470-474. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1428&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1428&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1428&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1428&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1428              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]