ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1508]  Diṭṭhisampannassa  puggalassa  pahīnā  duggatīti. Āmantā.
Diṭṭhisampanno   puggalo   āpāyike   sadde   .pe.   gandhe   .pe.
Rase    .pe.   phoṭṭhabbe   .pe.   amanussitthiyā   tiracchānagatitthiyā
nāgakaññāya    methunaṃ    dhammaṃ    paṭiseveyya   ajeḷakaṃ   paṭiggaṇheyya
kukkuṭasūkaraṃ    paṭiggaṇheyya    hatthigavassavaḷavaṃ    paṭiggaṇheyya    .pe.
Tittiravaṭṭakamorakapiñjalaṃ   1-   paṭiggaṇheyyāti   .  āmantā  .  hañci
diṭṭhisampanno      puggalo     tittiravaṭṭakamorakapiñjalaṃ     paṭiggaṇheyya
no vata re vattabbe diṭṭhisampannassa puggalassa pahīnā duggatīti.
     [1509]     Diṭṭhisampannassa     puggalassa     pahīnā     duggati
diṭṭhisampanno   puggalo  āpāyike  rūpe  rajjeyyāti  .  āmantā .
Arahato   pahīnā   duggati   arahā   āpāyike   rūpe  rajjeyyāti .
Na   hevaṃ   vattabbe   .pe.  diṭṭhisampannassa  puggalassa  pahīnā  duggati
diṭṭhisampanno   puggalo  āpāyike  sadde  .pe.  gandhe  .pe.  rase
.pe.   phoṭṭhabbe   .pe.  tittiravaṭṭakamorakapiñjalaṃ  paṭiggaṇheyyāti .
@Footnote:1. Ma. piñcaraṃ
Āmantā   .   arahato   pahīnā  duggati  arahā  tittiravaṭṭakamorakapiñjalaṃ
paṭiggaṇheyyāti. Na hevaṃ vattabbe .pe.
     [1510]  Arahato  pahīnā  duggati  na  ca  arahā  āpāyike rūpe
rajjeyyāti   .  āmantā  .  diṭṭhisampannassa  puggalassa  pahīnā  duggati
na  ca  diṭṭhisampanno  puggalo  āpāyike  rūpe  rajjeyyāti . Na hevaṃ
vattabbe   .pe.   arahato   pahīnā  duggati  na  ca  arahā  āpāyike
sadde  .pe.  gandhe  .pe.  rase .pe. Phoṭṭhabbe .pe. Amanussitthiyā
tiracchānagatitthiyā   nāgakaññāya   methunaṃ   dhammaṃ   paṭiseveyya   ajeḷakaṃ
paṭiggaṇheyya       kukkuṭasūkaraṃ      paṭiggaṇheyya       hatthigavassavaḷavaṃ
paṭiggaṇheyya    .pe.    tittiravaṭṭakamorakapiñjalaṃ   paṭiggaṇheyyāti  .
Āmantā    .   diṭṭhisampannassa   puggalassa   pahīnā   duggati   na   ca
diṭṭhisampanno    puggalo   tittiravaṭṭakamorakapiñjalaṃ   paṭiggaṇheyyāti  .
Na hevaṃ vattabbe .pe.
     [1511]  Na  vattabbaṃ  diṭṭhisampannassa  puggalassa  pahīnā duggatīti.
Āmantā    .   diṭṭhisampanno   puggalo   nirayaṃ   upapajjeyya   .pe.
Tiracchānayoniṃ  upapajjeyya  .pe.  pittivisayaṃ  upapajjeyyāti  .  na hevaṃ
vattabbe .pe. Tena hi diṭṭhisampannassa puggalassa pahīnā duggatīti.
                        Duggatikathā.
                           ---------
                      Sattamabhavikakathā
     [1512]  Na  vattabbaṃ  sattamabhavikassa  puggalassa  pahīnā  duggatīti.
Āmantā   .   sattamabhaviko   puggalo  nirayaṃ  upapajjeyya  tiracchānayoniṃ
upapajjeyya   pittivisayaṃ   upapajjeyyāti  .  na  hevaṃ  vattabbe  .pe.
Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.
                     Sattamabhavikakathā.
                    Dvādasamo vaggo.
                      Tassa uddānaṃ
            saṃvaro kammaṃ tatheva asaṃvaro sabbaṃ kammaṃ
            savipākaṃ saddo vipāko saḷāyatanaṃ vipāko
            sattakkhattuṃparamo puggalo sattakkhattuṃparamatāniyato
            kolaṃkolo puggalo kolaṃkolatāniyato ekavījī
            puggalo ekavījitāniyato diṭṭhisampanno puggalo
            sañcicca pāṇaṃ jīvitā voropeyya diṭṭhisampannassa
            puggalassa pahīnā duggati tatheva sattamabhavikassāti.
                     ----------------
                       Kappaṭṭhakathā
     [1513]  Kappaṭṭho  kappaṃ  tiṭṭheyyāti  .  āmantā   .  kappo
ca   saṇṭhāti   buddho   ca   loke  uppajjatīti  .  na  hevaṃ  vattabbe
.pe.  Kappaṭṭho  kappaṃ  tiṭṭheyyāti  .  āmantā  .  kappo ca saṇṭhāti
saṅgho   ca   bhijjatīti   .  na  hevaṃ  vattabbe  .pe.  kappaṭṭho  kappaṃ
tiṭṭheyyāti   .   āmantā   .   kappo   ca   saṇṭhāti  kappaṭṭho  ca
kappaṭṭhiyaṃ   kammaṃ   karotīti   .   na  hevaṃ  vattabbe  .pe.  kappaṭṭho
kappaṃ   tiṭṭheyyāti  .  āmantā  .  kappo  ca  saṇṭhāti  kappaṭṭho  ca
puggalo  kālaṃ  karotīti  .  na  hevaṃ  vattabbe  .pe.  kappaṭṭho  kappaṃ
tiṭṭheyyāti   .   āmantā   .  atītaṃ  kappaṃ  tiṭṭheyya  anāgataṃ  kappaṃ
tiṭṭheyyāti. Na hevaṃ vattabbe .pe. Kappaṭṭho kappaṃ tiṭṭheyyāti.
     {1513.1}  Āmantā. Dve kappe tiṭṭheyya tayo kappe tiṭṭheyya
cattāro  kappe  tiṭṭheyyāti  .  na  hevaṃ  vattabbe  .pe.  kappaṭṭho
kappaṃ   tiṭṭheyyāti  .  āmantā  .  kappaṭṭho  kappe  ḍayhante  kattha
gacchatīti   .   aññaṃ   lokadhātuṃ   gacchatīti   .   mato  gacchati  vehāsaṃ
gacchatīti  .  mato  gacchatīti  .  kappaṭṭhiyaṃ  kammaṃ  aparāpariyavepakkanti .
Na  hevaṃ  vattabbe  .pe.  vehāsaṃ  gacchatīti  .  āmantā . Kappaṭṭho
iddhimāti   .   na   hevaṃ   vattabbe   .pe.  kappaṭṭho  iddhimāti .
Āmantā    .    kappaṭṭhena    chandiddhipādo   bhāvito   viriyiddhipādo
bhāvito   cittiddhipādo   bhāvito  vīmaṃsiddhipādo  bhāvitoti  .  na  hevaṃ
vattabbe .pe.
     [1514]  Na  vattabbaṃ  kappaṭṭho  kappaṃ  tiṭṭheyyāti. Āmantā.
Nanu vuttaṃ bhagavatā
           Āpāyiko nerayiko         kappaṭṭho saṅghabhedako
           vaggarato adhammaṭṭho        yogakkhemā padhaṃsati
           saṅghaṃ samaggaṃ bhetvāna      kappaṃ nirayamhi paccatīti 1-
attheva suttantoti. Āmantā. Tena hi kappaṭṭho kappaṃ tiṭṭheyyāti.
                       Kappaṭṭhakathā.
                            ----------
                    Kusalacittapaṭilābhakathā
     [1515]  Kappaṭṭho  kusalaṃ  cittaṃ  na  paṭilabheyyāti . Āmantā.
Kappaṭṭho   dānaṃ   dadeyyāti   .  āmantā  .  hañci  kappaṭṭho  dānaṃ
dadeyya no vata re vattabbe kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti.



             The Pali Tipitaka in Roman Character Volume 37 page 503-507. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1508&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1508&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1508&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1508&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1508              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]