ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Asañciccakathā
     [1809]   Asañcicca   mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti   .   āmantā   .   asañcicca   pāṇaṃ   hantvā   pāṇātipātī
hotīti   .   na   hevaṃ   vattabbe   .pe.   asañcicca  mātaraṃ  jīvitā
voropetvā   ānantariko   hotīti  .  āmantā  .  asañcicca  adinnaṃ
ādiyitvā   .pe.   musā   bhaṇitvā   musāvādī   hotīti  .  na  hevaṃ
vattabbe .pe.
     [1810]   Asañcicca  pāṇaṃ  hantvā  pāṇātipātī  na  hotīti .
Āmantā   .   asañcicca  mātaraṃ  jīvitā  voropetvā  ānantariko  na
hotīti   .   na   hevaṃ  vattabbe  .pe.  asañcicca  adinnaṃ  ādiyitvā
.pe.   musā   bhaṇitvā   musāvādī   na   hotīti   .   āmantā  .
Asañcicca   mātaraṃ   jīvitā   voropetvā   ānantariko  na  hotīti .
Na hevaṃ vattabbe .pe.
     [1811]   Asañcicca   mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti   .   āmantā   .   asañcicca   mātaraṃ   jīvitā  voropetvā
ānantariko   hotīti   attheva   suttantoti   .   natthi   .   sañcicca
mātaraṃ  jīvitā  voropetvā  ānantariko  hotīti  attheva  suttantoti.
Āmantā   .  hañci  sañcicca  mātaraṃ  jīvitā  voropetvā  ānantariko
hotīti    attheva   suttanto   no   vata   re   vattabbe   asañcicca
Mātaraṃ jīvitā voropetvā ānantariko hotīti.
     [1812]  Na  vattabbaṃ  mātughātako  ānantarikoti . Āmantā.
Nanu  mātā  jīvitā  voropitāti  .  āmantā  .  hañci  mātā  jīvitā
voropitā   tena   vata   re  vattabbe  mātughātako  ānantarikoti .
Na   vattabbaṃ   pitughātako   ānantarikoti   .  āmantā  .  nanu  pitā
jīvitā   voropitoti   .  āmantā  .  hañci  pitā  jīvitā  voropito
tena   vata   re   vattabbe  pitughātako  ānantarikoti  .  na  vattabbaṃ
arahantaghātako   ānantarikoti   .   āmantā   .  nanu  arahā  jīvitā
voropitoti. Āmantā.
     {1812.1}  Hañci  arahā  jīvitā voropito tena vata re vattabbe
arahantaghātako  ānantarikoti  .  na vattabbaṃ ruhiruppādako ānantarikoti.
Āmantā  .  nanu  tathāgatassa  lohitaṃ  uppāditanti  .  āmantā. Hañci
tathāgatassa   lohitaṃ   uppāditaṃ  tena  vata  re  vattabbe  ruhiruppādako
ānantarikoti   .   saṅghabhedako  ānantarikoti  .  āmantā  .  sabbe
saṅghabhedakā  ānantarikāti  .  na hevaṃ vattabbe .pe. Sabbe saṅghabhedakā
ānantarikāti  .  āmantā  .  dhammasaññī  saṅghabhedako  ānantarikoti .
Na   hevaṃ   vattabbe   .pe.  dhammasaññī  saṅghabhedako  ānantarikoti .
Āmantā   .   nanu   vuttaṃ  bhagavatā  atthupāli  saṅghabhedako  āpāyiko
nerayiko   kappaṭṭho   atekiccho  atthupāli  saṅghabhedako  na  āpāyiko
na   nerayiko   na   kappaṭṭho  na  atekicchoti  attheva  suttantoti .
Āmantā. Tena hi na vattabbaṃ dhammasaññī saṅghabhedako ānantarikoti.
     [1813]   Na  vattabbaṃ  dhammasaññī  saṅghabhedako  ānantarikoti .
Āmantā. Nanu vuttaṃ bhagavatā
           āpāyiko nerayiko        kappaṭṭho saṅghabhedako
           vaggarato adhammaṭṭho       yogakkhemā padhaṃsati
           saṅghaṃ samaggaṃ bhetvāna     kappaṃ nirayamhi paccatīti 1-
attheva suttantoti. Āmantā. Tena hi saṅghabhedako anantarikoti.
                      Asañciccakathā.
                         --------
                        Ñāṇakathā
     [1814]   Natthi   puthujjanassa   ñāṇanti  .  āmantā  .  natthi
puthujjanassa   paññā   pajānanā   vicayo  pavicayo  dhammavicayo  sallakkhaṇā
upalakkhaṇā   paccupalakkhaṇāti   .  na  hevaṃ  vattabbe  .pe.  nanu  atthi
puthujjanassa    paññā   pajānanā   vicayo   .pe.   paccupalakkhaṇāti  .
Āmantā   .  hañci  atthi  puthujjanassa  paññā  pajānanā  vicayo  .pe.
Paccupalakkhaṇā no vata re vattabbe natthi puthujjanassa ñāṇanti.
     [1815]  Natthi  puthujjanassa  ñāṇanti  .  āmantā  .  puthujjano
paṭhamaṃ   jhānaṃ   samāpajjeyyāti  .  āmantā  .  hañci  puthujjano  paṭhamaṃ
jhānaṃ samāpajjeyya no vata re vattabbe natthi puthujjanassa ñāṇanti.
@Footnote: 1 Ma. Yu. yogagjemato jaṃsati.
     [1816]  ..  Puthujjano  dutiyaṃ  jhānaṃ .pe. Tatiyaṃ jhānaṃ .. Catutthaṃ
jhānaṃ   .pe.   ākāsānañcāyatanaṃ   samāpajjeyya  viññāṇañcāyatanaṃ  ..
Ākiñcaññāyatanaṃ      ..      nevasaññānāsaññāyatanaṃ     samāpajjeyya
puthujjano   dānaṃ   dadeyya   .pe.   cīvaraṃ   dadeyya  .pe.  piṇḍapātaṃ
dadeyya    senāsanaṃ    dadeyya    .pe.    gilānapaccayabhesajjaparikkhāraṃ
dadeyyāti  .  āmantā  .  hañci  puthujjano  gilānapaccayabhesajjaparikkhāraṃ
dadeyya no vata re vattabbe natthi puthujjanassa ñāṇanti.



             The Pali Tipitaka in Roman Character Volume 37 page 625-628. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1809&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1809&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1809&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1809&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1809              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]