ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1822]  Natthi  nirayesu  nirayapālāti  .  āmantā . Nanu vuttaṃ
bhagavatā   tamenaṃ   bhikkhave   nirayapālā   saṃvesitvā   kudhārīhi  tacchanti
.pe.   Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   ṭhapetvā
vāsīhi   tacchanti   .pe.  tamenaṃ  bhikkhave  nirayapālā  rathe  yojetvā
ādittāya     paṭhaviyā     sampajjalitāya    sañjotibhūtāya    sārentipi
paccāsārentipi  .pe.  tamenaṃ  bhikkhave  nirayapālā  mahantaṃ aṅgārapabbataṃ
ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   āropentipi   oropentipi  .pe.
Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   gahetvā  tattāya
lohakumbhiyā    pakkhipanti    ādittāya    sampajjalitāya    sañjotibhūtāya
so   tattha   pheṇuddehakaṃ   paccati   so  tattha  pheṇuddehakaṃ  paccamāno
sakimpi   uddhaṃ   gacchati   sakimpi   adho   gacchati   sakimpi  tiriyaṃ  gacchati
so   tattha   dukkhā   .pe.   tamenaṃ   bhikkhave  nirayapālā  mahāniraye
pakkhipanti so kho pana bhikkhave mahānirayo
           catukkaṇṇo catudvāro       vibhatto bhāgaso mito
           ayopākārapariyanto          ayasā paṭikujjito
           tassa ayomayā bhūmi            jalitā tejasā yutā
           samantā yojanasataṃ              phalitvā tiṭṭhati sabbadāti 1-
attheva suttantoti. Āmantā. Tena hi atthi nirayesu nirayapālāti.
                      Nirayapālakathā.
                         -------------
@Footnote: 1 aṃ. tikka. 180. Ma. u. 316.
                       Tiracchānakathā
     [1823]  Atthi  devesu  tiracchānagatāti  .  āmantā  .  atthi
tiracchānagatesu   devāti  .  na  hevaṃ  vattabbe  .pe.  atthi  devesu
tiracchānagatāti  .  āmantā  .  devaloko  tiracchānayonīti  .  na hevaṃ
vattabbe  .pe.  atthi  devesu  tiracchānagatāti  .  āmantā  .  atthi
tattha  kīṭā  paṭaṅgā  makasā  makkhikā  ahī  vicchikā satapadī gaṇḍupādāti.
Na hevaṃ vattabbe .pe.
     [1824]   Natthi  devesu  tiracchānagatāti  .  āmantā  .  nanu
atthi    tattha    erāvaṇo   nāma   hatthināgo   sahassassayuttaṃ   dibbaṃ
yānanti   .   āmantā   .   hañci   atthi   tattha   erāvaṇo  nāma
hatthināgo   sahassassayuttaṃ   dibbaṃ   yānaṃ   tena   vata   re  vattabbe
atthi devesu tiracchānagatāti.



             The Pali Tipitaka in Roman Character Volume 37 page 629-631. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1822&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1822&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1822&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1822&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1822              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]