ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Ñāṇakathā
     [1831]   Dvādasavatthukaṃ   ñāṇaṃ   lokuttaranti  .  āmantā .
Dvādasa   lokuttarañāṇānīti   .   na   hevaṃ  vattabbe  .pe.  dvādasa
lokuttarañāṇānīti   .   āmantā   .   dvādasa   sotāpattimaggāti .
Na  hevaṃ  vattabbe  .pe.  dvādasa  sotāpattimaggāti  .  āmantā .
Dvādasa   sotāpattiphalānīti   .   na   hevaṃ  vattabbe  .pe.  dvādasa
sakadāgāmimaggā   .pe.   anāgāmimaggā   .pe.   arahattamaggāti  .
Na   hevaṃ   vattabbe  .pe.  dvādasa  arahattamaggāti  .  āmantā .
Dvādasa arahattaphalānīti. Na hevaṃ vattabbe .pe.
     [1832]   Na   vattabbaṃ   dvādasavatthukaṃ   ñāṇaṃ  lokuttaranti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   idaṃ   dukkhaṃ   ariyasaccanti  me
bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā   udapādi   vijjā   udapādi   āloko  udapādi  taṃ  kho  panidaṃ
dukkhaṃ   ariyasaccaṃ   pariññeyyanti   me   bhikkhave   .pe.   pariññātanti
@Footnote: 1 dī. Ma. 188.
Ñātanti   me   bhikkhave   .pe.   idaṃ   dukkhasamudayo  ariyasaccanti  me
bhikkhave   .pe.   taṃ   kho   panidaṃ  dukkhasamudayo  ariyasaccaṃ  pahātabbanti
me   bhikkhave   .pe.  pahīnanti  me  bhikkhave  .pe.  idaṃ  dukkhanirodho
ariyasaccanti  me  bhikkhave  .pe.  taṃ  kho  panidaṃ  dukkhanirodho  ariyasaccaṃ
sacchikātabbanti   me   bhikkhave  .pe.  sacchikatanti  me  bhikkhave  .pe.
Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti  me  bhikkhave  .pe.  taṃ
kho    panidaṃ    dukkhanirodhagāminī    paṭipadā    ariyasaccaṃ   bhāvetabbanti
me   bhikkhave   .pe.   bhāvitanti   me   bhikkhave  pubbe  ananussutesu
dhammesu    cakkhuṃ    udapādi    .pe.   āloko   udapādīti   attheva
suttantoti. Āmantā. Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaranti.
                       Ñāṇakathā.
                     Vīsatimo vaggo.
                      Tassa uddānaṃ
       mātughātako ānantariko          pitughātako ānantariko
       arahantaghātako ānantariko     ruhiruppādako ānantariko
       saṅghabhedako ānantariko          natthi puthujjanassa ñāṇaṃ
       natthi nirayesu nirayapālā          atthi devesu tiracchānagatā
       pañcaṅgiko maggo dvādasavatthukaṃ  ñāṇaṃ lokuttaranti.
                    Catuttho paṇṇāsako.
       Niggaho puññasaṃcayo aṭṭhāsi atītena ca mātughātakoti.
                         -----------
                        Sāsanakathā
     [1833]  Sāsanaṃ  navaṃ  katanti  .  āmantā  .  satipaṭṭhānā navaṃ
katāti  .  na  hevaṃ  vattabbe  .pe.  sāsanaṃ  navaṃ katanti. Āmantā.
Sammappadhānā   .pe.   iddhipādā   .pe.   indriyā   .pe.   balā
.pe.   bojjhaṅgā  navaṃ  katāti  .  na  hevaṃ  vattabbe  .pe.  pubbe
akusalaṃ   pacchā   kusalaṃ   katanti  .  na  hevaṃ  vattabbe  .pe.  pubbe
sāsavaṃ    .pe.    saññojaniyaṃ   ganthaniyaṃ   oghaniyaṃ   yoganiyaṃ   nīvaraṇiyaṃ
parāmaṭṭhaṃ   upādāniyaṃ   .pe.   saṅkilesikaṃ   1-   pacchā  asaṅkilesikaṃ
katanti. Na hevaṃ vattabbe .pe.
     [1834]   Atthi   koci   tathāgatassa   sāsanaṃ  navaṃ  karotīti .
Āmantā   .   atthi   koci   satipaṭṭhāne  navaṃ  karotīti  .  na  hevaṃ
vattabbe    .pe.   atthi   koci   sammappadhāne   .pe.   iddhipāde
.pe.   indriye   .pe.   bale  .pe.  bojjhaṅge  navaṃ  karotīti .
Na   hevaṃ   vattabbe  .pe.  atthi  koci  pubbe  akusalaṃ  pacchā  kusalaṃ
karotīti  .  na  hevaṃ  vattabbe  .pe.  atthi  koci pubbe sāsavaṃ .pe.
Saṅkilesikaṃ pacchā asaṅkilesikaṃ karotīti. Na hevaṃ vattabbe .pe.
     [1835]  Labbhā  tathāgatassa sāsanaṃ puna navaṃ kātunti. Āmantā.
Labbhā   satipaṭṭhānā  puna  navaṃ  kātunti  .  na  hevaṃ  vattabbe  .pe.
Labbhā   sammappadhānā   iddhipādā   indriyā  balā  .pe.  bojjhaṅgā
@Footnote: 1 Ma. saṅkilesiyaṃ. sabbattha īdisameva dissati.
Puna  navaṃ  kātunti  .  na  hevaṃ  vattabbe  .pe.  labbhā  pubbe akusalaṃ
pacchā   kusalaṃ   kātunti  .  na  hevaṃ  vattabbe  .pe.  labbhā  pubbe
sāsavaṃ   .pe.   saṅkilesikaṃ  pacchā  asaṅkilesikaṃ  kātunti  .  na  hevaṃ
vattabbe .pe.
                       Sāsanakathā.
                          ---------



             The Pali Tipitaka in Roman Character Volume 37 page 634-637. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1831&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1831&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1831&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1831&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1831              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]