ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1840] Na vattabbaṃ atthi kiñci saññojanaṃ appahāya arahattappattīti.
Āmantā     .     arahā     sabbaṃ     buddhavisayaṃ    jānātīti   .
Na   hevaṃ  vattabbe  .pe.  tena  hi  atthi  kiñci  saññojanaṃ  appahāya
arahattappattīti.
                      Saññojanakathā.
                        -----------
                        Iddhikathā
     [1841]  Atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti .
Āmantā    .    niccapaṇṇā   rukkhā   hontūti   atthi   adhippāyaiddhi
buddhānaṃ  vā  sāvakānaṃ  vāti   .  na  hevaṃ  vattabbe .pe. Niccapupphā
rukkhā   hontu   .pe.   niccaphalikā  rukkhā  hontu  niccaṃ  juṇhaṃ  hotu
niccaṃ   khemaṃ   hotu  niccaṃ  subhikkhaṃ  hotu  niccaṃ  suvuṭṭhikaṃ  hotūti  atthi
adhippāyaiddhi   buddhānaṃ   vā   sāvakānaṃ  vāti  .  na  hevaṃ  vattabbe
.pe.  atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti. Āmantā.
Uppanno   phasso   mā   nirujjhīti   atthi   adhippāyaiddhi  buddhānaṃ  vā
sāvakānaṃ  vāti  .  na  hevaṃ  vattabbe  .pe.  uppannā vedanā .pe.
Saññā  .pe.  cetanā  .pe.  cittaṃ  saddhā  viriyaṃ  sati  samādhi  .pe.
Paññā   mā   nirujjhīti   atthi   adhippāyaiddhi   buddhānaṃ  vā  sāvakānaṃ
vāti. Na hevaṃ vattabbe .pe.
     [1842]  Atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti .
Āmantā   .   rūpaṃ  niccaṃ  hotūti  atthi  adhippāyaiddhi  vedanā  saññā
saṅkhārā   .pe.   viññāṇaṃ  niccaṃ  hotūti  atthi  adhippāyaiddhi  buddhānaṃ
vā sāvakānaṃ vāti. Na hevaṃ vattabbe .pe.
     [1843]  Atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti .
Āmantā  .  jātidhammā  sattā  mā  jāyiṃsūti  atthi  .pe.  jarādhammā
sattā   mā   jiriṃsūti   .pe.   byādhidhammā   sattā   mā  byādhiyiṃsūti
.pe.    maraṇadhammā    sattā    mā   miyyiṃsūti   atthi   adhippāyaiddhi
buddhānaṃ vā sāvakānaṃ vāti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 638-640. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1840&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1840&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1840&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1840&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1840              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]