ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu

page656.

Ekādhippāyakathā [1882] Ekādhippāyena methuno dhammo paṭisevitabboti . Āmantā . ekādhippāyena assamaṇena hotabbaṃ abhikkhunā hotabbaṃ chinnamūlena hotabbaṃ pārājikena hotabbanti . na hevaṃ vattabbe .pe. [1883] Ekādhippāyena methuno dhammo paṭisevitabboti . Āmantā . ekādhippāyena pāṇo hantabbo adinnaṃ ādiyitabbaṃ musā bhaṇitabbaṃ pisuṇaṃ bhaṇitabbaṃ pharusaṃ bhaṇitabbaṃ samphaṃ palapitabbaṃ sandhi cheditabbo nillopaṃ hātabbaṃ ekāgāriyaṃ kātabbaṃ paripanthe ṭhātabbaṃ paradāro gantabbo gāmaghātako kātabbo nigamaghātako kātabboti. Na hevaṃ vattabbe .pe. Ekādhippāyakathā. ---------- Arahantavaṇṇakathā [1884] Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti. Āmantā . arahantānaṃ vaṇṇena manussā pāṇaṃ hananti .pe. Adinnaṃ ādiyanti musā bhaṇanti pisuṇaṃ bhaṇanti pharusaṃ bhaṇanti samphaṃ palapanti sandhiṃ chindanti nillopaṃ haranti ekāgāriyaṃ

--------------------------------------------------------------------------------------------- page657.

Karonti paripanthe tiṭṭhanti paradāraṃ gacchanti gāmaghātakaṃ karonti .pe. Nigamaghātakaṃ karontīti. Na hevaṃ vattabbe .pe. Arahantavaṇṇakathā. ------------ Issariyakāmakārikākathā [1885] Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti. Āmantā . bodhisatto issariyakāmakārikāhetu nirayaṃ gacchati sañjīvaṃ gacchati kālasuttaṃ gacchati tāpanaṃ gacchati patāpanaṃ 1- gacchati saṅghāṭakaṃ gacchati roruvaṃ gacchati .pe. avīciṃ gacchatīti . na hevaṃ vattabbe .pe. [1886] Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti. Āmantā . bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti attheva suttantoti . natthi . hañci bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti. [1887] Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti . āmantā . bodhisatto issariyakāmakārikāhetu nirayaṃ upapajjeyya tiracchānayoniṃ upapajjeyyāti. Na hevaṃ vattabbe .pe. [1888] Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti. @Footnote:1. Ma. mahātāpanaṃ.

--------------------------------------------------------------------------------------------- page658.

Āmantā . bodhisatto iddhimāti . Na hevaṃ vattabbe .pe. Bodhisatto iddhimāti . āmantā . bodhisattena chandiddhipādo bhāvito .pe. Viriyiddhipādo .pe. cittiddhipādo .pe. vīmaṃsiddhipādo bhāvitoti . Na hevaṃ vattabbe .pe. bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti . āmantā . bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti attheva suttantoti . natthi . Hañci bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti. [1889] Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti . āmantā . bodhisatto issariyakāmakārikāhetu sassato lokoti paccāgacchi asassato lokoti paccāgacchi antavā lokoti .pe. anantavā lokoti taṃ jīvaṃ taṃ sarīranti aññaṃ jīvaṃ aññaṃ sarīranti hoti tathāgato parammaraṇāti na hoti tathāgato parammaraṇāti hoti ca na ca hoti tathāgato parammaraṇāti .pe. Neva hoti na na hoti tathāgato parammaraṇāti paccāgacchīti . Na hevaṃ vattabbe .pe. [1890] Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti . āmantā . bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti attheva suttantoti . natthi . hañci bodhisatto

--------------------------------------------------------------------------------------------- page659.

Issariyakāmakārikāhetu dukkarakārikaṃ akāsīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti. [1891] Bodhisatto issariyakāmakārikāhetu aparantapaṃ akāsi aññaṃ satthāraṃ uddisīti . āmantā. Bodhisatto issariyakāmakārikāhetu sassato lokoti paccāgacchi .pe. neva hoti na na hoti tathāgato parammaraṇāti paccāgacchīti . na hevaṃ vattabbe .pe. bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti . āmantā . Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti attheva suttantoti . natthi . hañci bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti. Issariyakāmakārikākathā. ------------------ Rāgapaṭirūpakādikathā [1892] Atthi narāgo rāgapaṭirūpakoti . āmantā . atthi naphasso phassapaṭirūpako atthi navedanā vedanāpaṭirūpikā atthi nasaññā saññāpaṭirūpikā atthi nacetanā cetanāpaṭirūpikā atthi nacittaṃ cittapaṭirūpakaṃ atthi nasaddhā saddhāpaṭirūpikā atthi naviriyaṃ viriyapaṭirūpakaṃ atthi nasati satipaṭirūpikā atthi nasamādhi samādhipaṭirūpako

--------------------------------------------------------------------------------------------- page660.

Atthi na paññā paññāpaṭirūpikāti . na hevaṃ vattabbe .pe. Atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpakoti 1- . āmantā . atthi naphasso phassapaṭirūpako .pe. atthi napaññā paññāpaṭirūpikāti . Na hevaṃ vattabbe .pe. Rāgapaṭirūpakādikathā. ------------- Aparinipphannakathā [1893] Rūpaṃ aparinipphannanti . āmantā . rūpaṃ nāniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti . na hevaṃ vattabbe .pe. Nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . hañci rūpaṃ aniccaṃ saṅkhataṃ .pe. vipariṇāmadhammaṃ no vata re vattabbe rūpaṃ aparinipphannanti. [1894] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. @Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.

--------------------------------------------------------------------------------------------- page661.

[1895] Vedanā .pe. saññā saṅkhārā viññāṇaṃ .pe. Cakkhāyatanaṃ .pe. dhammāyatanaṃ .pe. cakkhudhātu .pe. dhammadhātu .pe. Cakkhundriyaṃ .pe. [1896] Aññātāvindriyaṃ aparinipphannanti . āmantā . Aññātāvindriyaṃ nāniccaṃ .pe. na vipariṇāmadhammanti . Na hevaṃ vattabbe .pe. nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ .pe. Vipariṇāmadhammanti . āmantā . hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ no vata re vattabbe aññātāvindriyaṃ aparinipphannanti. [1897] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. Aparinipphannakathā. Tevīsatimo vaggo. Tassa uddānaṃ ekādhippāyena methuno dhammo paṭisevitabbo arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati gabbhaseyyaṃ okkamati dukkarakārikaṃ

--------------------------------------------------------------------------------------------- page662.

Akāsi aparantapaṃ akāsi aññaṃ satthāraṃ uddisi atthi narāgo rāgapaṭirūpako atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpako rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Navaṃkataṃ nibbuti ekādhippāyo rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Mahā niyāmo anusayā niggaho khuddakapañcamā parappavāda maddanā suttamūla samāhitā ujjotanā satthusamaye kathāvatthuppakaraṇe. Pañcattiṃsabhāṇavāraṃ kathāvatthuppakaraṇaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 656-662. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1882&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1882&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1882&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1882&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1882              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]