ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1889]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti   .   āmantā  .  bodhisatto  issariyakāmakārikāhetu  sassato
lokoti   paccāgacchi   asassato   lokoti  paccāgacchi  antavā  lokoti
.pe.   anantavā   lokoti   taṃ   jīvaṃ   taṃ  sarīranti  aññaṃ  jīvaṃ  aññaṃ
sarīranti    hoti    tathāgato    parammaraṇāti    na    hoti   tathāgato
parammaraṇāti   hoti   ca   na   ca  hoti  tathāgato  parammaraṇāti  .pe.
Neva   hoti   na   na   hoti   tathāgato  parammaraṇāti  paccāgacchīti .
Na hevaṃ vattabbe .pe.
     [1890]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti  .  āmantā  .  bodhisatto  issariyakāmakārikāhetu dukkarakārikaṃ
akāsīti    attheva    suttantoti   .   natthi   .   hañci   bodhisatto
Issariyakāmakārikāhetu  dukkarakārikaṃ  akāsīti nattheva suttanto no vata re
vattabbe bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti.
     [1891]   Bodhisatto   issariyakāmakārikāhetu  aparantapaṃ  akāsi
aññaṃ  satthāraṃ  uddisīti  .  āmantā. Bodhisatto issariyakāmakārikāhetu
sassato  lokoti  paccāgacchi  .pe.  neva  hoti  na  na  hoti tathāgato
parammaraṇāti   paccāgacchīti   .   na  hevaṃ  vattabbe  .pe.  bodhisatto
issariyakāmakārikāhetu   aññaṃ   satthāraṃ   uddisīti   .   āmantā  .
Bodhisatto     issariyakāmakārikāhetu     aññaṃ     satthāraṃ    uddisīti
attheva  suttantoti  .  natthi  .  hañci bodhisatto issariyakāmakārikāhetu
aññaṃ   satthāraṃ   uddisīti   nattheva  suttanto  no  vata  re  vattabbe
bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti.
                  Issariyakāmakārikākathā.
                      ------------------
                     Rāgapaṭirūpakādikathā
     [1892]  Atthi  narāgo  rāgapaṭirūpakoti  .  āmantā  .  atthi
naphasso   phassapaṭirūpako  atthi  navedanā  vedanāpaṭirūpikā  atthi  nasaññā
saññāpaṭirūpikā    atthi    nacetanā    cetanāpaṭirūpikā   atthi   nacittaṃ
cittapaṭirūpakaṃ   atthi   nasaddhā  saddhāpaṭirūpikā  atthi  naviriyaṃ  viriyapaṭirūpakaṃ
atthi     nasati     satipaṭirūpikā     atthi    nasamādhi    samādhipaṭirūpako
Atthi   na   paññā   paññāpaṭirūpikāti   .   na  hevaṃ  vattabbe  .pe.
Atthi   nadoso   dosapaṭirūpako   atthi   namoho   mohapaṭirūpako   atthi
nakileso   kilesapaṭirūpakoti   1-   .   āmantā   .   atthi  naphasso
phassapaṭirūpako     .pe.     atthi    napaññā    paññāpaṭirūpikāti   .
Na hevaṃ vattabbe .pe.
                    Rāgapaṭirūpakādikathā.
                          -------------
                      Aparinipphannakathā
     [1893]   Rūpaṃ   aparinipphannanti  .  āmantā  .  rūpaṃ  nāniccaṃ
na   saṅkhataṃ  na  paṭiccasamuppannaṃ  na  khayadhammaṃ  na  vayadhammaṃ  na  virāgadhammaṃ
na   nirodhadhammaṃ   na   vipariṇāmadhammanti   .  na  hevaṃ  vattabbe  .pe.
Nanu    rūpaṃ    aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ   vayadhammaṃ
virāgadhammaṃ    nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   hañci
rūpaṃ   aniccaṃ   saṅkhataṃ   .pe.   vipariṇāmadhammaṃ  no  vata  re  vattabbe
rūpaṃ aparinipphannanti.
     [1894]   Dukkhaññeva   parinipphannanti   .   āmantā   .  nanu
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccanti  .  āmantā . Hañci
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccaṃ  no  vata  re  vattabbe
dukkhaññeva parinipphannanti.
@Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.
     [1895]   Vedanā   .pe.   saññā   saṅkhārā  viññāṇaṃ  .pe.
Cakkhāyatanaṃ   .pe.   dhammāyatanaṃ   .pe.   cakkhudhātu   .pe.  dhammadhātu
.pe. Cakkhundriyaṃ .pe.
     [1896]   Aññātāvindriyaṃ   aparinipphannanti   .   āmantā  .
Aññātāvindriyaṃ     nāniccaṃ     .pe.    na    vipariṇāmadhammanti   .
Na  hevaṃ  vattabbe  .pe.  nanu  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ  .pe.
Vipariṇāmadhammanti  .  āmantā  .  hañci  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ
paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ  virāgadhammaṃ  nirodhadhammaṃ  vipariṇāmadhammaṃ
no vata re vattabbe aññātāvindriyaṃ aparinipphannanti.



             The Pali Tipitaka in Roman Character Volume 37 page 658-661. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1889&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1889&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1889&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1889&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1889              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]