ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1889]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti   .   āmantā  .  bodhisatto  issariyakāmakārikāhetu  sassato
lokoti   paccāgacchi   asassato   lokoti  paccāgacchi  antavā  lokoti
.pe.   anantavā   lokoti   taṃ   jīvaṃ   taṃ  sarīranti  aññaṃ  jīvaṃ  aññaṃ
sarīranti    hoti    tathāgato    parammaraṇāti    na    hoti   tathāgato
parammaraṇāti   hoti   ca   na   ca  hoti  tathāgato  parammaraṇāti  .pe.
Neva   hoti   na   na   hoti   tathāgato  parammaraṇāti  paccāgacchīti .
Na hevaṃ vattabbe .pe.
     [1890]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti  .  āmantā  .  bodhisatto  issariyakāmakārikāhetu dukkarakārikaṃ
akāsīti    attheva    suttantoti   .   natthi   .   hañci   bodhisatto

--------------------------------------------------------------------------------------------- page659.

Issariyakāmakārikāhetu dukkarakārikaṃ akāsīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti. [1891] Bodhisatto issariyakāmakārikāhetu aparantapaṃ akāsi aññaṃ satthāraṃ uddisīti . āmantā. Bodhisatto issariyakāmakārikāhetu sassato lokoti paccāgacchi .pe. neva hoti na na hoti tathāgato parammaraṇāti paccāgacchīti . na hevaṃ vattabbe .pe. bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti . āmantā . Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti attheva suttantoti . natthi . hañci bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti nattheva suttanto no vata re vattabbe bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti. Issariyakāmakārikākathā. ------------------ Rāgapaṭirūpakādikathā [1892] Atthi narāgo rāgapaṭirūpakoti . āmantā . atthi naphasso phassapaṭirūpako atthi navedanā vedanāpaṭirūpikā atthi nasaññā saññāpaṭirūpikā atthi nacetanā cetanāpaṭirūpikā atthi nacittaṃ cittapaṭirūpakaṃ atthi nasaddhā saddhāpaṭirūpikā atthi naviriyaṃ viriyapaṭirūpakaṃ atthi nasati satipaṭirūpikā atthi nasamādhi samādhipaṭirūpako

--------------------------------------------------------------------------------------------- page660.

Atthi na paññā paññāpaṭirūpikāti . na hevaṃ vattabbe .pe. Atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpakoti 1- . āmantā . atthi naphasso phassapaṭirūpako .pe. atthi napaññā paññāpaṭirūpikāti . Na hevaṃ vattabbe .pe. Rāgapaṭirūpakādikathā. ------------- Aparinipphannakathā [1893] Rūpaṃ aparinipphannanti . āmantā . rūpaṃ nāniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti . na hevaṃ vattabbe .pe. Nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . hañci rūpaṃ aniccaṃ saṅkhataṃ .pe. vipariṇāmadhammaṃ no vata re vattabbe rūpaṃ aparinipphannanti. [1894] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. @Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.

--------------------------------------------------------------------------------------------- page661.

[1895] Vedanā .pe. saññā saṅkhārā viññāṇaṃ .pe. Cakkhāyatanaṃ .pe. dhammāyatanaṃ .pe. cakkhudhātu .pe. dhammadhātu .pe. Cakkhundriyaṃ .pe. [1896] Aññātāvindriyaṃ aparinipphannanti . āmantā . Aññātāvindriyaṃ nāniccaṃ .pe. na vipariṇāmadhammanti . Na hevaṃ vattabbe .pe. nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ .pe. Vipariṇāmadhammanti . āmantā . hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ no vata re vattabbe aññātāvindriyaṃ aparinipphannanti. [1897] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. Aparinipphannakathā. Tevīsatimo vaggo. Tassa uddānaṃ ekādhippāyena methuno dhammo paṭisevitabbo arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati gabbhaseyyaṃ okkamati dukkarakārikaṃ

--------------------------------------------------------------------------------------------- page662.

Akāsi aparantapaṃ akāsi aññaṃ satthāraṃ uddisi atthi narāgo rāgapaṭirūpako atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpako rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Navaṃkataṃ nibbuti ekādhippāyo rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Mahā niyāmo anusayā niggaho khuddakapañcamā parappavāda maddanā suttamūla samāhitā ujjotanā satthusamaye kathāvatthuppakaraṇe. Pañcattiṃsabhāṇavāraṃ kathāvatthuppakaraṇaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 658-662. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1889&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1889&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1889&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1889&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1889              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]