ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Kukkuḷakathā
     [639]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu  atthi  sukhā  vedanā  kāyikaṃ  sukhaṃ  cetasikaṃ  sukhaṃ  dibbaṃ  sukhaṃ mānusakaṃ
sukhaṃ   lābhasukhaṃ   sakkārasukhaṃ   yānasukhaṃ   sayanasukhaṃ  issariyasukhaṃ  ādhipaccasukhaṃ
gihisukhaṃ   sāmaññasukhaṃ   sāsavaṃ   sukhaṃ   anāsavaṃ   sukhaṃ   upadhisukhaṃ  nirupadhisukhaṃ
sāmisaṃ   sukhaṃ   nirāmisaṃ   sukhaṃ   sappītikaṃ   sukhaṃ   nippītikaṃ   sukhaṃ  jhānasukhaṃ
vimuttisukhaṃ   kāmasukhaṃ  nekkhammasukhaṃ  pavivekasukhaṃ  upasamasukhaṃ  sambodhasukhanti .
Āmantā   .   hañci   atthi   sukhā   vedanā  .pe.  sambodhasukhaṃ  no
vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [640]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Sabbe   saṅkhārā   dukkhā   vedanā   kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ
sokaparidevadukkhadomanassaupāyāsāti. Na hevaṃ vattabbe .pe.
     [641]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   sabbaṃ   bhikkhave  ādittaṃ  kiñca
bhikkhave   sabbaṃ   ādittaṃ   cakkhuṃ   bhikkhave   ādittaṃ   rūpā  ādittā
Cakkhuviññāṇaṃ      ādittaṃ      cakkhusamphasso      āditto     yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   ādittaṃ   kena   ādittaṃ  ādittaṃ  rāgagginā  dosagginā
mohagginā   ādittaṃ  jātiyā  jarāmaraṇena  sokehi  paridevehi  dukkhehi
domanassehi   upāyāsehi   ādittanti   vadāmi   sotaṃ  ādittaṃ  saddā
ādittā   .pe.   ghānaṃ   ādittaṃ   gandhā   ādittā  .pe.  jivhā
ādittā    rasā   ādittā   .pe.   kāyo   āditto   phoṭṭhabbā
ādittā   .pe.   mano   āditto   dhammā   ādittā   manoviññāṇaṃ
ādittaṃ     manosamphasso     āditto    yampidaṃ    manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ādittaṃ
kena   ādittaṃ   ādittaṃ   rāgagginā   dosagginā  mohagginā  ādittaṃ
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
ādittanti  vadāmīti  1-  attheva  suttantoti  .  āmantā  .  tena hi
sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [642]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu    vuttaṃ   bhagavatā   pañcime   bhikkhave   kāmaguṇā   katame   pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā  gandhā  .pe.
Jivhāviññeyyā    rasā   .pe.   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā
@Footnote: 1 vi. Ma. 1. 65.
Kantā   manāpā   piyarūpā   kāmūpasañhitā  rajaniyā  ime  kho  bhikkhave
pañca   kāmaguṇāti  1-  attheva  suttantoti  .  āmantā  .  tena  hi
na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [643]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   lābhā   vo   bhikkhave  suladdhaṃ
vo   bhikkhave   khaṇo   vo   paṭividdho  brahmacariyavāsāya  diṭṭhā  mayā
bhikkhave   chaphassāyatanikā   nāma   nirayā  tattha  yaṃ  kiñci  cakkhunā  rūpaṃ
passati    aniṭṭharūpaññeva    passati    no    iṭṭharūpaṃ    akantarūpaññeva
passati    no    kantarūpaṃ    amanāparūpaññeva   passati   no   manāparūpaṃ
yaṃ   kiñci   sotena   saddaṃ   suṇāti   .pe.   ghānena   gandhaṃ  ghāyati
.pe.   jivhāya   rasaṃ  sāyati  .pe.  kāyena  phoṭṭhabbaṃ  phusati  .pe.
Manasā    dhammaṃ   vijānāti   aniṭṭharūpaññeva   vijānāti   no   iṭṭharūpaṃ
akantarūpaññeva   vijānāti   no   kantarūpaṃ   amanāparūpaññeva   vijānāti
no   manāparūpanti   attheva   suttantoti   .   āmantā  .  tena  hi
sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [644]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu   vuttaṃ   bhagavatā   lābhā   vo   bhikkhave   suladdhaṃ   vo  bhikkhave
khaṇo    vo    paṭividdho   brahmacariyavāsāya   diṭṭhā   mayā   bhikkhave
chaphassāyatanikā   nāma   saggā   tattha   yaṃ  kiñci  cakkhunā  rūpaṃ  passati
@Footnote: 1 saṃ. saḷāyatana. 291. aṃ. navaka. 119. khu. cū. 292.
Iṭṭharūpaññeva    passati   no   aniṭṭharūpaṃ   kantarūpaññeva   passati   no
akantarūpaṃ    manāparūpaññeva    passati    no    amanāparūpaṃ   yaṃ   kiñci
sotena   saddaṃ   suṇāti  .pe.  ghānena  gandhaṃ  ghāyati  .pe.  jivhāya
rasaṃ   sāyati   .pe.   kāyena   phoṭṭhabbaṃ  phusati  .pe.  manasā  dhammaṃ
vijānāti    iṭṭharūpaññeva    vijānāti   no   aniṭṭharūpaṃ   kantarūpaññeva
vijānāti  no  akantarūpaṃ  manāparūpaññeva  vijānāti  no amanāparūpanti 1-
attheva   suttantoti   .   āmantā  .  tena  hi  na  vattabbaṃ  sabbe
saṅkhārā anodhiṃkatvā kukkuḷāti.
     [645]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .  nanu  yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  sabbe  saṅkhārā
aniccāti   .   āmantā   .  hañci  yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā
sabbe   saṅkhārā  aniccā  tena  vata  re  vattabbe  sabbe  saṅkhārā
anodhiṃkatvā kukkuḷāti.
     [646]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Dānaṃ    aniṭṭhaphalaṃ    akantaphalaṃ    amanuññaphalaṃ    secanakaphalaṃ    dukkhudrayaṃ
dukkhavipākanti   .   na   hevaṃ  vattabbe  .pe.  sīlaṃ  .pe.  uposatho
.pe.   bhāvanā   .pe.   brahmacariyaṃ   aniṭṭhaphalaṃ  akantaphalaṃ  amanuññaphalaṃ
secanakaphalaṃ   dukkhudrayaṃ   dukkhavipākanti   .   na  hevaṃ  vattabbe  .pe.
Nanu    dānaṃ    iṭṭhaphalaṃ    kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ
@Footnote: 1 saṃ. saḷāyatana. 159.
Sukhavipākanti    .    āmantā   .   hañci   dānaṃ   iṭṭhaphalaṃ   kantaphalaṃ
manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ   sukhavipākaṃ   no  vata  re  vattabbe
sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  nanu  sīlaṃ  .pe.  uposatho
.pe.    bhāvanā   .pe.   brahmacariyaṃ   iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ
asecanakaphalaṃ   sukhudrayaṃ   sukhavipākanti  .  āmantā  .  hañci  brahmacariyaṃ
iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ   sukhavipākaṃ   no
vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [647]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu vuttaṃ bhagavatā
           sukho viveko tuṭṭhassa         sutadhammassa passato
           abyāpajjhaṃ sukhaṃ loke       pāṇabhūtesu saññamo 1-
           sukhā virāgatā loke          kāmānaṃ samatikkamo
           asmimānassa [2]- vinayo   etaṃ ve paramaṃ sukhaṃ 3-
           taṃ sukhena sukhaṃ pattaṃ             accantaṃ sukhameva taṃ
           tisso vijjā anuppattā   etaṃ ve paramaṃ sukhanti
attheva   suttantoti   .   āmantā  .  tena  hi  na  vattabbaṃ  sabbe
saṅkhārā anodhiṃkatvā kukkuḷāti.
                       Kukkuḷakathā.
@Footnote: 1 Ma. saṃyamo. [2] Ma. etthantare yoti pāṭho atthi. 3 khu. u. 86.
                     Anupubbābhisamayakathā
     [648]  Anupubbābhisamayoti . Āmantā. Anupubbena sotāpattimaggaṃ
bhāvetīti   .   na  hevaṃ   vattabbe  .pe.  anupubbena  sotāpattimaggaṃ
bhāvetīti   .   āmantā  .  anupubbena  sotāpattiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [649]  Anupubbābhisamayoti . Āmantā. Anupubbena sakadāgāmimaggaṃ
bhāvetīti   .   na   hevaṃ  vattabbe  .pe.  anupubbena  sakadāgāmimaggaṃ
bhāvetīti   .   āmantā  .  anupubbena  sakadāgāmiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [650]  Anupubbābhisamayoti  .  āmantā. Anupubbena anāgāmimaggaṃ
bhāvetīti   .   na   hevaṃ   vattabbe  .pe.  anupubbena  anāgāmimaggaṃ
bhāvetīti   .   āmantā   .  anupubbena  anāgāmiphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [651]  Anupubbābhisamayoti  .  āmantā . Anupubbena arahattamaggaṃ
bhāvetīti   .   na   hevaṃ   vattabbe   .pe.  anupubbena  arahattamaggaṃ
bhāvetīti   .   āmantā   .   anupubbena  arahattaphalaṃ  sacchikarotīti .
Na hevaṃ vattabbe .pe.
     [652]  Sotāpattiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ   jahatīti   .   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ  tadekaṭṭhe  ca
Kilese  catubhāgaṃ  jahatīti  .  catubhāgaṃ  sotāpanno catubhāgaṃ na sotāpanno
catubhāgaṃ     sotāpattiphalappatto     paṭiladdho     adhigato    sacchikato
upasampajja   viharati   kāyena   phusitvā   viharati   catubhāgaṃ  na  kāyena
phusitvā   viharati   catubhāgaṃ  sattakkhattuṃparamo  kolaṃkolo  ekavījī  buddhe
aveccappasādena  samannāgato  dhamme  .pe.  saṅghe  .pe. Ariyakantehi
sīlehi   samannāgato  catubhāgaṃ  na  ariyakantehi  sīlehi  samannāgatoti .
Na  hevaṃ  vattabbe  .pe.  samudayadassanena  .pe.  nirodhadassanena .pe.
Maggadassanena   kiṃ   jahatīti   .   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ
tadekaṭṭhe   ca   kilese   catubhāgaṃ   jahatīti   .  catubhāgaṃ  sotāpanno
catubhāgaṃ    na   sotāpanno   catubhāgaṃ   sotāpattiphalappatto   paṭiladdho
adhigato    sacchikato   upasampajja   viharati   kāyena   phusitvā   viharati
catubhāgaṃ    na   kāyena   phusitvā   viharati   catubhāgaṃ   sattakkhattuṃparamo
kolaṃkolo   ekavījī   buddhe   aveccappasādena   samannāgato   dhamme
.pe.   saṅghe   .pe.   ariyakantehi  sīlehi  samannāgato  catubhāgaṃ  na
ariyakantehi sīlehi samannāgatoti. Na hevaṃ vattabbe .pe.
     [653]  Sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ   jahatīti   .   oḷārikaṃ   kāmarāgaṃ  oḷārikaṃ  byāpādaṃ  tadekaṭṭhe
ca    kilese   catubhāgaṃ   jahatīti   .   catubhāgaṃ   sakadāgāmī   catubhāgaṃ
na    sakadāgāmī    catubhāgaṃ   sakadāgāmiphalappatto   paṭiladdho   adhigato
sacchikato   upasampajja   viharati   kāyena   phusitvā  viharati  catubhāgaṃ  na
Kāyena  phusitvā  viharatīti  .  na  hevaṃ  vattabbe  .pe. Samudayadassanena
.pe.   nirodhadassanena   .pe.  maggadassanena  kiṃ  jahatīti  .  oḷārikaṃ
kāmarāgaṃ  oḷārikaṃ  byāpādaṃ  tadekaṭṭhe  ca  kilese  catubhāgaṃ jahatīti.
Catubhāgaṃ  sakadāgāmī  catubhāgaṃ  na  sakadāgāmī  catubhāgaṃ sakadāgāmiphalappatto
paṭiladdho   adhigato   sacchikato   upasampajja   viharati   kāyena  phusitvā
viharati catubhāgaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 230-237. https://84000.org/tipitaka/read/roman_item.php?book=37&item=639&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=639&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=639&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=639&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=639              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]