ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [690]  Buddhassa  bhagavato  vohāro  lokiyaṃ  voharantassa  lokiyo
hoti   lokuttaraṃ   voharantassa   lokuttaro   hotīti   .  āmantā .
Maggaṃ    voharantassa    maggo   hoti   amaggaṃ   voharantassa   amaggo
hoti    phalaṃ   vohārantassa   phalaṃ   hoti   aphalaṃ   voharantassa   aphalaṃ
hoti   nibbānaṃ   voharantassa   nibbānaṃ   hoti   anibbānaṃ  voharantassa
anibbānaṃ    hoti    saṅkhataṃ    voharantassa    saṅkhataṃ   hoti   asaṅkhataṃ
voharantassa   asaṅkhataṃ   hoti   rūpaṃ   voharantassa   rūpaṃ   hoti   arūpaṃ
voharantassa   arūpaṃ   hoti  vedanaṃ  voharantassa  vedanā  hoti  avedanaṃ
voharantassa    avedanā    hoti   saññaṃ   voharantassa   saññā   hoti
asaññaṃ   voharantassa   asaññā   hoti  saṅkhāre  voharantassa  saṅkhārā
honti    asaṅkhāre    voharantassa    asaṅkhārā    honti    viññāṇaṃ
voharantassa    viññāṇaṃ    hoti    aviññāṇaṃ    voharantassa   aviññāṇaṃ
Hotīti. Na hevaṃ vattabbe .pe.
                       Vohārakathā.
                        -------
                        Nirodhakathā
     [691]  Dve  nirodhāti  .  āmantā  .  dve  dukkhanirodhāti.
Na  hevaṃ  vattabbe  .pe.  dve  dukkhanirodhāti  .  āmantā  .  dve
nirodhasaccānīti  .  na  hevaṃ  vattabbe  .pe.  dve  nirodhasaccānīti .
Āmantā   .   dve   dukkhasaccānīti   .   na  hevaṃ  vattabbe  .pe.
Dve   nirodhasaccānīti   .   āmantā  .  dve  samudayasaccānīti  .  na
hevaṃ   vattabbe   .pe.  dve  nirodhasaccānīti  .  āmantā  .  dve
maggasaccānīti   .  na  hevaṃ  vattabbe  .pe.  dve  nirodhasaccānīti .
Āmantā   .   dve   tāṇāni   .pe.  dve  leṇāni  dve  saraṇāni
dve   parāyanāni   dve   accutāni   dve   amatāni   .pe.   dve
nibbānānīti   .   na   hevaṃ   vattabbe  .pe.  dve  nibbānānīti .
Āmantā    .    atthi   dvinnaṃ   nibbānānaṃ   uccanīcatā   hīnapaṇītatā
ukkaṃsāvakaṃso  sīmā  vā  bhedo  vā  rājī  vā  antarikā  1- vāti.
Na hevaṃ vattabbe .pe.
     [692]  Dve  nirodhāti  .  āmantā  .  nanu appaṭisaṅkhāniruddhe
saṅkhāre  paṭisaṅkhā  nirodhentīti  .  āmantā. Hañci appaṭisaṅkhāniruddhe
@Footnote: 1 Ma. ahīrikā.
Saṅkhāre paṭisaṅkhā nirodhenti no vata re vattabbe dve nirodhāti.
     [693]   Na   vattabbaṃ   dve   nirodhāti  .  āmantā  .  nanu
appaṭisaṅkhāniruddhāpi     saṅkhārā     accantabhaggā    paṭisaṅkhāniruddhāpi
saṅkhārā   accantabhaggāti   .  āmantā  .  hañci  appaṭisaṅkhāniruddhāpi
saṅkhārā    accantabhaggā   paṭisaṅkhāniruddhāpi   saṅkhārā   accantabhaggā
tena vata re vattabbe dve nirodhāti.
     [694]  Dve  nirodhāti . Āmantā. Paṭisaṅkhāniruddhāpi saṅkhārā
ariyamaggaṃ   āgamma   niruddhāti   .   āmantā   .  appaṭisaṅkhāniruddhā
saṅkhārā ariyamaggaṃ āgamma niruddhāti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 248-250. https://84000.org/tipitaka/read/roman_item.php?book=37&item=690&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=690&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=690&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=690&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=690              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]