ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Dibbasotakathā
     [809]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Maṃsasotaṃ dibbasotaṃ dibbasotaṃ maṃsasotanti. Na hevaṃ vattabbe .pe.
     [810]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Yādisaṃ    maṃsasotaṃ    tādisaṃ    dibbasotaṃ    yādisaṃ   dibbasotaṃ   tādisaṃ
maṃsasotanti. Na hevaṃ vattabbe .pe.
     [811]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Taññeva   maṃsasotaṃ   taṃ   dibbasotaṃ   taṃ   dibbasotaṃ   taṃ  maṃsasotanti .
Na hevaṃ vattabbe .pe.
@Footnote: 1 khu. itivuttaka. 218.
     [812]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .   āmantā.
Yādiso   maṃsasotassa   visayo  ānubhāvo  gocaro  tādiso  dibbasotassa
visayo ānubhāvo gocaroti. Na hevaṃ vattabbe .pe.
     [813]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Upādinnaṃ hutvā anupādinnaṃ hotīti. Na hevaṃ vattabbe .pe.
     [814]   Upādinnaṃ   hutvā  anupādinnaṃ  hotīti  .  āmantā .
Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti. Na hevaṃ vattabbe .pe.
     [815]   Kāmāvacaraṃ   hutvā  rūpāvacaraṃ  hotīti  .  āmantā .
Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti. Na hevaṃ vattabbe .pe.
     [816]   Rūpāvacaraṃ   hutvā  arūpāvacaraṃ  hotīti  .  āmantā .
Pariyāpannaṃ hutvā apariyāpannaṃ hotīti. Na hevaṃ vattabbe .pe.
     [817]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Dibbasotaṃ dhammūpatthaddhaṃ maṃsasotaṃ hotīti. Na hevaṃ vattabbe .pe.
     [818]  Maṃsasotaṃ  dhammūpatthaddhaṃ  dibbasotaṃ  hotīti  .  āmantā .
Ekaññeva sotanti. Na hevaṃ vattabbe .pe.
     [819]  Ekaññeva  sotanti  .  āmantā  .  nanu  dve sotāni
vuttāni   bhagavatā   maṃsasotaṃ   dibbasotanti   .   āmantā   .   hañci
dve   sotāni   vuttāni   bhagavatā   maṃsasotaṃ  dibbasotaṃ  no  vata  re
vattabbe ekaññeva sotanti.
                      Dibbasotakathā.
                           -----------
                    Yathākammūpagatañāṇakathā
     [820]    Yathākammūpagatañāṇaṃ    dibbacakkhunti   .   āmantā  .
Yathākammūpagatañca   manasi   karoti   dibbena   cakkhunā   rūpaṃ  passatīti .
Na hevaṃ vattabbe .pe.
     [821]   Yathākammūpagatañca   manasi   karoti  dibbena  cakkhunā  rūpaṃ
passatīti   .   āmantā  .  dvinnaṃ  phassānaṃ  dvinnaṃ  cittānaṃ  samodhānaṃ
hotīti. Na hevaṃ vattabbe .pe.
     [822]  Yathākammūpagatañāṇaṃ  dibbacakkhunti  .  āmantā . Ime vata
bhonto  sattāti  ca  manasi  karoti  kāyaduccaritena  samannāgatāti ca manasi
karoti   vacīduccaritena   samannāgatāti   ca  manasi  karoti  manoduccaritena
samannāgatāti   ca   manasi   karoti   ariyānaṃ   upavādakāti   ca   manasi
karoti   micchādiṭṭhikāti   ca   manasi   karoti   micchādiṭṭhikammasamādānāti
ca   manasi   karoti   te   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapannāti  ca  manasi  karoti  ime  vā  pana  bhonto
sattāti   ca   manasi   karoti   kāyasucaritena   samannāgatāti   ca  manasi
karoti   vacīsucaritena   samannāgatāti   ca   manasi   karoti  manosucaritena
samannāgatāti   ca   manasi   karoti   ariyānaṃ   anupavādakāti   ca  manasi
karoti   sammādiṭṭhikāti   ca   manasi   karoti   sammādiṭṭhikammasamādānāti
ca     manasi     karoti     te     kāyassa     bhedā    parammaraṇā
Sugatiṃ   saggaṃ   lokaṃ   upapannāti   ca   manasi  karoti  dibbena  cakkhunā
rūpaṃ passatīti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 277-280. https://84000.org/tipitaka/read/roman_item.php?book=37&item=809&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=809&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=809&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=809&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=809              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]