ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [866]     Nevasaññānāsaññāyatananti     katvā     nevasaññā-
nāsaññāyatane   na   vattabbaṃ   saññā   atthīti  vā  natthīti  vāti .
Āmantā  .  udakkhamasukhā  vedanāti  katvā  adukkhamasukhāya  vedanāya 1-
na vattabbaṃ vedanāti vā avedanāti vāti. Na hevaṃ vattabbe .pe.
                 Nevasaññānāsaññāyatanakathā.
                      Tatiyo vaggo.
@Footnote:1. Ma. adūkkhamasukhā vedanā
                       Tassa uddānaṃ
             balaṃ sādhāraṇaṃ ariyaṃ sarāgaṃ cittaṃ vimuccati
             vimuttaṃ vimuccamānaṃ atthi cittaṃ vimuccamānaṃ
             aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnaṃ
             aṭṭhamakassa puggalassa natthi pañcindriyāni cakkhuṃ
             sotaṃ dhammūpatthaddhaṃ yathākammūpagatañāṇaṃ devesu
             saṃvaro asaññasattesu saññā evameva 1- bhavagganti.
                         -------------
                     Gihissa arahātikathā
     [867]   Gihissa   arahāti   .   āmantā   .   atthi  arahato
gihisaññojananti    .   na   hevaṃ   vattabbe   .pe.   natthi   arahato
gihisaññojananti   .   āmantā   .   hañci  natthi  arahato  gihisaññojanaṃ
no vata re vattabbe gihissa arahāti.
     [868]  Gihissa  arahāti  .  āmantā . Nanu arahato gihisaññojanaṃ
pahīnaṃ   ucchinnamūlaṃ   tālāvatthukataṃ   anabhāvaṃkataṃ  āyatiṃanuppādadhammanti .
Āmantā    .    hañci    arahato    gihisaññojanaṃ   pahīnaṃ   ucchinnamūlaṃ
tālāvatthukataṃ   anabhāvaṃkataṃ   āyatiṃanuppādadhammaṃ  no  vata  re  vattabbe
gihissa arahāti.
     [869]   Gihissa   arahāti   .   āmantā  .  atthi  koci  gihī
@Footnote:1. Ma. eva metaṃ
Gihisaññojanaṃ    appahāya    diṭṭheva    dhamme    dukkhassantakaroti   .
Natthi   .   hañci   natthi   koci   gihī  gihisaññojanaṃ  appahāya  diṭṭheva
dhamme dukkhassantakaro no vata re vattabbe gihissa arahāti.
     [870]   Gihissa   arahāti   .   āmantā  .  nanu  vacchagotto
paribbājako   bhagavantaṃ   etadavoca   atthi   nu  kho  bho  gotama  koci
gihī    gihisaññojanaṃ    appahāya    kāyassa    bhedā   dukkhassantakaroti
natthi   kho   vaccha   koci  gihī  gihisaññojanaṃ  appahāya  kāyassa  bhedā
dukkhassantakaroti   1-   attheva   suttantoti   .   āmantā  .  tena
hi na vattabbaṃ gihissa arahāti.
     [871]   Gihissa  arahāti  .  āmantā  .  arahā  methunaṃ  dhammaṃ
paṭiseveyya   methunaṃ   dhammaṃ  uppādeyya  puttasambādhasayanaṃ  ajjhāvaseyya
kāsikacandanaṃ   paccanubhaveyya   mālāgandhavilepanaṃ   dhāreyya   jātarūparajataṃ
sādiyeyya     ajeḷakaṃ     paṭiggaṇheyya    kukkuṭasūkaraṃ    paṭiggaṇheyya
hatthigavāssavaḷavaṃ          paṭiggaṇheyya         tittiravaṭṭakamorakapiñjalaṃ
paṭiggaṇheyya     pītavaṇṭavālamolikaṃ     2-     dhāreyya    odātāni
vatthāni    dīghadasāni   dhāreyya   yāvajīvaṃ   agāriyabhūto   assāti  .
Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 290-292. https://84000.org/tipitaka/read/roman_item.php?book=37&item=866&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=866&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=866&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=866&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=866              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]