ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1577]   Narūpadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa
Kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  narūpadhātuyā
cutassa   arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  narūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     {1577.1}  Narūpadhātuyā  cutassa narūpadhātuṃ upapajjantassa kassaci satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa
naarūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti  kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā   cutassa   narūpadhātuṃ   naarūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa  nakāmadhātuṃ  narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1578]   Naarūpadhātuyā  cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .  naarūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti    kassaci   pañca  anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  naarūpadhātuyā cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca    anusayā   anusenti   kassaci  tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   naarūpadhātuyā   cutassa   nakāmadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Naarūpadhātuyā
cutassa   narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā    bhaṅgā    natthi    .    naarūpadhātuyā   cutassa   naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā    cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1579]    Nakāmadhātuyā    naarūpadhātuyā    cutassa   kāmadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
naarūpadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   upapajjantassa   kassaci   satta   anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi     .     nakāmadhātuyā    naarūpadhātuyā    cutassa    naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  naarūpadhātuṃ  upapajjantassa
Kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     narūpadhātuṃ     naarūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     nakāmadhātuṃ     narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1580]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa    rūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā   bhaṅgā  natthi  .  narūpadhātuyā  naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā
naarūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa  nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1581]     Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa  satteva  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  na
kāmadhātuyā   narūpadhātuyā   cutassa  rūpadhātuyā  upapatti  nāma  natthi .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   nakāmadhātuyā   narūpadhātuyā   cutassa   nakāmadhātuṃ
Upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  satteva
anusayā  anusenti  anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā
cutassa    nakāmadhātuyā    naarūpadhātuyā    upapatti   nāma   natthi  .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   satteva   anusayā   anusenti
anusayā    bhaṅgā    natthi    .   nakāmadhātuyā   narūpadhātuyā   cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
                     Dhātuvāraṃ niṭṭhitaṃ.
                     Anusayayamakaṃ sattamaṃ
                         niṭṭhitaṃ
                     yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 747-753. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1577&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1577&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1577&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1577&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1577              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]