ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1577]   Narūpadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa

--------------------------------------------------------------------------------------------- page748.

Kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa nakāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. {1577.1} Narūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa nakāmadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.

--------------------------------------------------------------------------------------------- page749.

[1578] Naarūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti anusayā bhaṅgā natthi . naarūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . naarūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . naarūpadhātuyā cutassa nakāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Naarūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . naarūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Naarūpadhātuyā cutassa nakāmadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . naarūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti anusayā bhaṅgā natthi .

--------------------------------------------------------------------------------------------- page750.

Naarūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. [1579] Nakāmadhātuyā naarūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā naarūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā naarūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā naarūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā naarūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ naarūpadhātuṃ upapajjantassa

--------------------------------------------------------------------------------------------- page751.

Kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā naarūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. [1580] Narūpadhātuyā naarūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Narūpadhātuyā naarūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci

--------------------------------------------------------------------------------------------- page752.

Tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . narūpadhātuyā naarūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti anusayā bhaṅgā natthi . Narūpadhātuyā naarūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. [1581] Nakāmadhātuyā narūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . na kāmadhātuyā narūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi . Heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa nakāmadhātuṃ

--------------------------------------------------------------------------------------------- page753.

Upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā narūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa nakāmadhātuyā naarūpadhātuyā upapatti nāma natthi . Heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. Dhātuvāraṃ niṭṭhitaṃ. Anusayayamakaṃ sattamaṃ niṭṭhitaṃ yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 747-753. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1577&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1577&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1577&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1577&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1577              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]