ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [102]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   paccanto   kupito   hoti   .   athakho   rājā  māgadho
seniyo    bimbisāro   senānāyake   mahāmatte   āṇāpesi   gacchatha
bhaṇe   paccantaṃ   uccinathāti   .   evaṃ   devāti   kho  senānāyakā
mahāmattā   rañño   māgadhassa   seniyassa   bimbisārassa  paccassosuṃ .
Athakho     abhiññātānaṃ    abhiññātānaṃ    yodhānaṃ    etadahosi    mayaṃ
kho   yuddhābhinandino   gacchantā   pāpañca   kammaṃ   1-  karoma  bahuñca
apuññaṃ   pasavāma  kena  nu  kho  mayaṃ  upāyena  pāpā  ca  virameyyāma
kalyāṇañca kareyyāmāti.
     {102.1}   Athakho  tesaṃ  yodhānaṃ  etadahosi  ime  kho  samaṇā
sakyaputtiyā    dhammacārino    samacārino    brahmacārino   saccavādino
sīlavanto    kalyāṇadhammā   sace   kho   mayaṃ   samaṇesu   sakyaputtiyesu
pabbajeyyāma    evaṃ    mayaṃ    pāpā   ca   virameyyāma   kalyāṇañca
kareyyāmāti   .   athakho   te   yodhā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te   bhikkhū   pabbājesuṃ   upasampādesuṃ  .  senānāyakā
mahāmattā   rājabhaṭe   pucchiṃsu   kinnu   kho   bhaṇe   itthannāmo   ca
itthannāmo   ca  yodhā  na  dissantīti  .  itthannāmo  ca  itthannāmo
ca   sāmi   yodhā   bhikkhūsu   pabbajitāti   .  senānāyakā  mahāmattā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
rājabhaṭaṃ      pabbājessantīti      .     senānāyakā     mahāmattā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Athakho   rājā   māgadho   seniyo   bimbisāro  vohārike  mahāmatte
pucchi  yo  bhaṇe  rājabhaṭaṃ  pabbājeti  kiṃ  so  pasavatīti  .  upajjhāyassa
deva    sīsaṃ    chedetabbaṃ   anussāvakassa   1-   jivhā   uddharitabbā
gaṇassa    upaḍḍhaphāsukā    bhañjitabbāti   .   athakho   rājā   māgadho
seniyo    bimbisāro    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
rājā    māgadho   seniyo   bimbisāro   bhagavantaṃ   etadavoca   santi
bhante   rājāno   assaddhā   appasannā   te   appamattakenapi  bhikkhū
viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti.
     {102.2}  Athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā
kathāya  sandassesi  samādapesi  samuttejesi  sampahaṃsesi  .  athakho rājā
māgadho   seniyo   bimbisāro   bhagavatā   dhammiyā   kathāya  sandassito
samādapito     samuttejito     sampahaṃsito     uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi   .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi na bhikkhave
rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [103]   Tena   kho   pana  samayena  coro  aṅgulimālo  bhikkhūsu
pabbajito    hoti   .   manussā   passitvā   ubbijjantipi   uttasantipi
@Footnote: 1 Sī. anusāsakassa.
Palāyantipi    aññenapi   gacchanti   aññenapi   mukhaṃ   karonti   dvāraṃpi
thakenti    .    manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   samaṇā   sakyaputtiyā   dhajabaddhaṃ   1-  coraṃ  pabbājessantīti .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   dhajabaddho   coro   pabbājetabbo   yo   pabbājeyya
āpatti dukkaṭassāti.
     [104]   Tena   kho   pana  samayena  raññā  māgadhena  seniyena
bimbisārena   anuññātaṃ   hoti   ye   samaṇesu  sakyaputtiyesu  pabbajanti
na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu  brahmacariyaṃ
sammā   dukkhassa  antakiriyāyāti  .  tena  kho  pana  samayena  aññataro
puriso   corikaṃ  katvā  kārāya  baddho  hoti  .  so  kāraṃ  bhinditvā
palāyitvā   bhikkhūsu   pabbajito  hoti  .  manussā  passitvā  evamāhaṃsu
ayaṃ  so  kārabhedako  coro  handa  naṃ  nemāti . Ekacce evamāhaṃsu
māyyā   3-   evaṃ   avacuttha   anuññātaṃ  raññā  māgadhena  seniyena
bimbisārena    ye    samaṇesu    sakyaputtiyesu    pabbajanti   na   te
labbhā    kiñci    kātuṃ    svākkhāto    dhammo   carantu   brahmacariyaṃ
sammā     dukkhassa     antakiriyāyāti     .    manussā    ujjhāyanti
khīyanti     vipācenti     abhayūvarā     ime    samaṇā    sakyaputtiyā
@Footnote: 1 Ma. dhajabandhaṃ .    2 sabbattha māyyoti dissati.
Nayime    labbhā   kiñci   kātuṃ   kathaṃ   hi   nāma   kārabhedakaṃ   coraṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
kārabhedako    coro    pabbājetabbo    yo   pabbājeyya   āpatti
dukkaṭassāti.
     [105]  Tena  kho  pana  samayena  aññataro  puriso  corikaṃ katvā
palāyitvā   bhikkhūsu   pabbajito   hoti   .  so  ca  rañño  antepure
likhito    hoti   yattha   passitabbo   tattha   hantabboti   .   manussā
passitvā  evamāhaṃsu  ayaṃ  so  likhitako  coro  handa  naṃ  hanāmāti .
Ekacce    evamāhaṃsu   māyyā   evaṃ   avacuttha   anuññātaṃ   raññā
māgadhena    seniyena    bimbisārena    ye    samaṇesu   sakyaputtiyesu
pabbajanti   na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .  manussā  ujjhāyanti
khīyanti    vipācenti   abhayūvarā   ime   samaṇā   sakyaputtiyā   nayime
labbhā  kiñci  kātuṃ  kathaṃ  hi  nāma  [1]- likhitakaṃ coraṃ pabbājessantīti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo
yo pabbājeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 151-154. https://84000.org/tipitaka/read/roman_item.php?book=4&item=102&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=102&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=102&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=102&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=102              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]