ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [117]   Chahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā   na
anissitena    vatthabbaṃ   na   asekhena   sīlakkhandhena   samannāgato   na
asekhena     samādhikkhandhena    samannāgato    hoti    na    asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
samannāgato    hoti    ūnapañcavasso    hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.1}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena      samādhikkhandhena      samannāgato     hoti     asekhena
paññākkhandhena     samannāgato     hoti    asekhena    vimuttikkhandhena
samannāgato       hoti       asekhena       vimuttiñāṇadassanakkhandhena
samannāgato   hoti   pañcavasso   vā   hoti   atirekapañcavasso   vā
imehi   kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  anissitena
vatthabbaṃ.
     {117.2}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  anissitena  vatthabbaṃ  assaddho  hoti  ahiriko  hoti  anottāpī hoti
Kusīto  hoti  muṭṭhassati  hoti  ūnapañcavasso  hoti  imehi  kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.3}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   .   saddho  hoti  hirimā  hoti  ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati   hoti   pañcavasso   vā   hoti
atirekapañcavasso   vā   imehi   kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     {117.4}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na    anissitena   vatthabbaṃ   adhisīle   sīlavipanno   hoti   ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño   hoti   ūnapañcavasso   hoti   imehi   kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.5}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ   na  adhisīle  sīlavipanno  hoti  na  ajjhācāre  ācāravipanno
hoti   na   atidiṭṭhiyā   diṭṭhivipanno   hoti   bahussuto  hoti  paññavā
hoti  pañcavasso  vā  hoti  atirekapañcavasso  vā  imehi  kho bhikkhave
chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {117.6}     Aparehipi    bhikkhave    chahaṅgehi    samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na    jānāti    lahukaṃ   āpattiṃ   na   jānāti   garukaṃ   āpattiṃ   na
jānāti    ubhayāni    kho    panassa    pātimokkhāni   vitthārena   na
Svāgatāni   honti   na   suvibhattāni   na   suppavattīni  na  suvinicchitāni
suttaso   anubyañjanaso   ūnapañcavasso   hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.7}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ   āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso    anubyañjanaso    pañcavasso   vā   hoti   atirekapañcavasso
vā   imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  anissitena
vatthabbanti.
                  Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.
     [118]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
kapilavatthu    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   kapilavatthu   tadavasari   .   tatra   sudaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .    athakho    bhagavā    pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   suddhodanassa   sakkassa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
rāhulamātā   devī  rāhulaṃ  kumāraṃ  1-  etadavoca  eso  te  rāhula
pitā   gacchassa   2-   dāyajjaṃ  yācāhīti  .  athakho  rāhulo  kumāro
@Footnote: 1 sabbattha rāhulakumāranti dissati .    2 gaccha assāti.
Yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato   purato  aṭṭhāsi
sukhā  te  samaṇa  chāyāti  .  athakho  bhagavā  uṭṭhāyāsanā  pakkāmi .
Athakho    rāhulo    kumāro    bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi
dāyajjaṃ  me  samaṇa  dehi  dāyajjaṃ  me  samaṇa  dehīti  .  athakho bhagavā
āyasmantaṃ    sārīputtaṃ   āmantesi   tenahi   tvaṃ   sārīputta   rāhulaṃ
kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti.
     {118.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  tīhi  saraṇagamanehi
sāmaṇerapabbajjaṃ    evañca    pana    bhikkhave    pabbājetabbo   paṭhamaṃ
kesamassuṃ   ohārāpetvā  kāsāyāni  vatthāni  acchādāpetvā  ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
nisīdāpetvā    añjaliṃ    paggaṇhāpetvā   evaṃ   vadehīti   vattabbo
buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ  saraṇaṃ  gacchāmi
dutiyampi    buddhaṃ    saraṇaṃ   gacchāmi   dutiyampi   dhammaṃ   saraṇaṃ   gacchāmi
dutiyampi    saṅghaṃ    saraṇaṃ   gacchāmi   tatiyampi   buddhaṃ   saraṇaṃ   gacchāmi
tatiyampi    dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ   saraṇaṃ   gacchāmīti
anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti.
     {118.2}  Athakho  āyasmā  sārīputto rāhulaṃ kumāraṃ pabbājesi.
Athakho   suddhodano   sakko   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.
Bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
suddhodano   sakko   bhagavantaṃ   etadavoca   ekāhaṃ   bhante   bhagavantaṃ
varaṃ   yācāmīti   .   atikkantavarā   kho  gotama  tathāgatāti  .  yañca
bhante   kappati   yañca  anavajjanti  .  taṃ  vadehi  gotamāti  .  bhagavati
me   bhante   pabbajite   anappakaṃ  dukkhaṃ  ahosi  tathā  nande  adhimattaṃ
rāhule   puttapemaṃ   bhante   chaviṃ   chindati  chaviṃ  chetvā  cammaṃ  chindati
cammaṃ   chetvā   maṃsaṃ   chindati   maṃsaṃ   chetvā   nhāruṃ  chindati  nhāruṃ
chetvā   aṭṭhiṃ   chindati   aṭṭhiṃ   chetvā   aṭṭhimiñjaṃ   āhacca  tiṭṭhati
sādhu     bhante     ayyā    ananuññātaṃ    mātāpitūhi    puttaṃ    na
pabbājeyyunti.
     {118.3}   Athakho   bhagavā   suddhodanaṃ   sakkaṃ   dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi  sampahaṃsesi  .  athakho  suddhodano
sakko   bhagavatā   dhammiyā   kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  ananuññāto  mātāpitūhi
putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     {118.4}   Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ  viharitvā
yena   sāvatthī   tena   cārikaṃ   pakkāmi  anupubbena  cārikaṃ  carimāno
yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
     [119]   Tena   kho   pana   samayena   āyasmato   sārīputtassa
upaṭṭhākakulaṃ    āyasmato    sārīputtassa    santike   dārakaṃ   pāhesi
imaṃ   dārakaṃ   thero   pabbājetūti  .  athakho  āyasmato  sārīputtassa
etadahosi    bhagavatā    paññattaṃ    na    ekena   dve   sāmaṇerā
upaṭṭhāpetabbāti   ayañca   me   rāhulo   sāmaṇero   kathaṃ   nu  kho
mayā    paṭipajjitabbanti    .    bhagavato    etamatthaṃ   ārocesi  .
Anujānāmi     bhikkhave    byattena    bhikkhunā    paṭibalena    ekena
dve   sāmaṇere   upaṭṭhāpetuṃ   yāvatake  vā  pana  ussahati  ovadituṃ
anusāsituṃ tāvatake upaṭṭhāpetunti.



             The Pali Tipitaka in Roman Character Volume 4 page 165-170. https://84000.org/tipitaka/read/roman_item.php?book=4&item=117&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=117&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=117&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=117&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=117              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]