ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [250]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ   samantā   aññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā  vivādakārakā
bhassakārakā    saṅghe   adhikaraṇakārakā   vassaṃ   upagacchiṃsu   mayaṃ   tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
     {250.1}  Assosuṃ  kho  te  bhikkhū  amhākaṃ  kira  samantā aññe
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   vassaṃ   upagatā   mayaṃ   tesaṃ   bhikkhūnaṃ   vassaṃ  vutthānaṃ
pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.
     {250.2}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  sāmantā
aññe      bhikkhū      bhaṇḍanakārakā     kalahakārakā     vivādakārakā

--------------------------------------------------------------------------------------------- page356.

Bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti . anujānāmi bhikkhave tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā [1]- āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto 2- maññanti tathā karontūti. {250.3} Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā 3- . Tesaṃ vikkhitvā nissīmaṃ gantvā pavāretabbaṃ . pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto maññanti tathā karontūti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.4} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame kāḷe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā @Footnote: 1 Ma. taṃ . 2 Ma. Yu. āyasmantā. evamupari . 3 Ma. paripucchitabbā.

--------------------------------------------------------------------------------------------- page357.

Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 1- . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ āvāsikena [2]- bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.5} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame juṇhe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti 3-. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ tehi bhikkhave bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmā kho gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogo hosi arogo @Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti. @4 Ma. pavāreyyāmāti.

--------------------------------------------------------------------------------------------- page358.

Ākaṅkhamāno codessasīti . evañca vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo ayaṃ kho āvuso bhikkhu gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāvāyaṃ bhikkhu arogo hoti arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . Tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmantā kho gilānā gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogā hotha arogo arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti. [251] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti . athakho tesaṃ bhikkhūnaṃ etadahosi amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma

--------------------------------------------------------------------------------------------- page359.

Siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {251.1} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti . tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmāti . anujānāmi bhikkhave tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ . evañca pana bhikkhave kātabbo . sabbeheva ekajjhaṃ sannipatitabbaṃ . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {251.2} suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . yadi saṅghassa pattakallaṃ saṅgho pavāraṇāsaṅgahaṃ kareyya idāni uposathaṃ kareyya pātimokkhaṃ uddiseyya āgame [1]- komudiyā cātumāsiniyā pavāreyya. Esā ñatti. {251.3} Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ @Footnote: 1 Ma. juṇhe. evamupari.

--------------------------------------------------------------------------------------------- page360.

Viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . saṅgho pavāraṇāsaṅgahaṃ karoti idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati . Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati so tuṇhassa yassa nakkhamati so bhāseyya. {251.4} Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {251.5} Tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ atthi me janapade karaṇīyanti . so evamassa vacanīyo sādhu āvuso pavāretvā gacchāhīti . so ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya na tāvāhaṃ pavāressāmīti . tassa ce bhikkhave bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetabbā . so ce bhikkhave bhikkhu janapade taṃ karaṇīyaṃ

--------------------------------------------------------------------------------------------- page361.

Tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya pavārito ahanti . Tehi ce bhikkhave bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti. Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ. Imamhi khandhake vatthu chacattāḷīsa. ------- Tassuddānaṃ [252] Vassaṃ vutthā kosalesu āgamma 1- satthu dassanaṃ aphāsupasusaṃvāsaṃ aññamaññānulomatā 2- pavārentāsane 3- dve ca kammagilānañātakā 4- rājā corā ca dhuttā ca bhikkhupaccatthikā 5- tathā pañca catutayo dveko āpanno vematī sarī sabbo saṅgho vematiko bahusamā 6- ca thokikā āvāsikā catuddassā 7- liṅgasaṃvāsakā ubho @Footnote: 1 Ma. Yu. agamuṃ. 2 Sī. aññamaññānulomitā. 3 Ma. pavārentā paṇāmañca. @Yu. pavārentā paṇā dve ca . 4 Ma. Yu. kammaṃ gilānañātakā. 5 Yu. bhikkhū @paccatthikā tathā. 6 Ma. Yu. bahū samā .... 7 Ma. catuddasa. Yu. catuddasā.

--------------------------------------------------------------------------------------------- page362.

Gantabbaṃ na nisinnāya chandadāne pavāraṇā 1- sañcarehi 2- khepitā megho antarā ca pavāraṇā na karonti 3- puramhākaṃ aṭṭhapitā ca bhikkhuno kimhi cāti 4- katamañca diṭṭhena sutasaṅkāya codako cuditako ca thullavatthu 5- ca bhaṇḍanaṃ pavāraṇassa saṅgaho 6- anissaro pavārayeti. --------------- @Footnote: 1 Yu. chandadānapavāraṇā . 2 Sī. Ma. Yu. savarehi . 3 Ma. na icchanti. @4 Ma. Yu. kimhi vāti. 5 Ma. Yu. thullaccayavatthu .... @6 Ma. Yu. pavāraṇāsaṅgaho ca.


             The Pali Tipitaka in Roman Character Volume 4 page 355-362. https://84000.org/tipitaka/read/roman_item.php?book=4&item=250&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=250&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=250&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=250&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=250              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]