ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [84]   Tena   kho   pana   samayena   upajjhāyā   sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na   bhikkhave   sammāvattanto   paṇāmetabbo   yo
Paṇāmeyya    āpatti   dukkaṭassa   na   ca   bhikkhave   asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-.
     {84.1}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
paṇāmetabbo    upajjhāyamhi    nādhimattaṃ    pemaṃ    hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko paṇāmetabbo.
     {84.2}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
na    paṇāmetabbo    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko na paṇāmetabbo.
     {84.3}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
alaṃ    paṇāmetuṃ    upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko alaṃ paṇāmetuṃ.
     {84.4}   Pañcahi   bhikkhave  aṅgehi   samannāgato  saddhivihāriko
nālaṃ    paṇāmetuṃ    upajjhāyamhi    adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko nālaṃ paṇāmetuṃ.
@Footnote: 1 Ma. itisaddo dissati.
     {84.5}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
appaṇāmento     upajjhāyo     sātisāro     hoti     paṇāmento
anatisāro   hoti   upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgataṃ    saddhivihārikaṃ    appaṇāmento    upajjhāyo    sātisāro
hoti paṇāmento anatisāro hoti.
     {84.6}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
paṇāmento     upajjhāyo     sātisāro     hoti     appaṇāmento
anatisāro    hoti    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo    hoti   adhimattā   hirī   hoti   adhimatto   gāravo   hoti
adhimattā    bhāvanā    hoti    imehi    kho   bhikkhave   pañcahaṅgehi
samannāgataṃ     saddhivihārikaṃ     paṇāmento    upajjhāyo    sātisāro
hoti appaṇāmento anatisāro hotīti.
     [85]  Tena  kho  pana  samayena  aññataro  brāhmaṇo  1-  bhikkhū
upasaṅkamitvā   pabbajjaṃ   yāci  .  taṃ  bhikkhū  na  icchiṃsu  pabbājetuṃ .
So   bhikkhūsu   pabbajjaṃ   alabhamāno   kiso   ahosi   lūkho   dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā
Uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    .    addasā   kho   bhagavā
taṃ      brāhmaṇaṃ     kisaṃ     lūkhaṃ     dubbaṇṇaṃ     uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ   disvāna   bhikkhū   āmantesi   kinnu  kho  so  bhikkhave
brāhmaṇo      kiso      lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto   .   eso   bhante   brāhmaṇo  bhikkhū  upasaṅkamitvā
pabbajjaṃ    yāci   taṃ   bhikkhū   na   icchiṃsu   pabbājetuṃ   so   bhikkhūsu
pabbajjaṃ    alabhamāno    kiso   lūkho   dubbaṇṇo   uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti.
     {85.1}  Athakho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
tassa   brāhmaṇassa   adhikāraṃ   saratīti   .   evaṃ   vutte   āyasmā
sārīputto   bhagavantaṃ   etadavoca   ahaṃ  kho  bhante  tassa  brāhmaṇassa
adhikāraṃ   sarāmīti   .   kiṃ   pana   tvaṃ   sārīputta  tassa  brāhmaṇassa
adhikāraṃ  sarasīti  .  idha  me  bhante  so  brāhmaṇo  rājagahe piṇḍāya
carantassa   ekaṃ   kaṭacchubhikkhaṃ   dāpesi   idaṃ   kho  ahaṃ  bhante  tassa
brāhmaṇassa    adhikāraṃ    sarāmīti    .    sādhu    sādhu    sārīputta
kataññuno    hi    sārīputta    sappurisā    katavedino    tenahi   tvaṃ
sārīputta    taṃ    brāhmaṇaṃ   pabbājehi   upasampādehīti   .   kathāhaṃ
@Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti
@daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti
@ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.
Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti.
     {85.2}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  yā  sā  bhikkhave  mayā  tīhi saraṇagamanehi
upasampadā   anuññātā   tāhaṃ   1-  ajjatagge  paṭikkhipāmi  anujānāmi
bhikkhave   ñatticatutthena   kammena  upasampadaṃ  2-  evañca  pana  bhikkhave
upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {85.3}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   3-  .  yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ    upasampādeyya   itthannāmena   upajjhāyena   .   esā
ñatti.
     {85.4}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato    upasampadāpekkho    saṅgho    itthannāmaṃ    upasampādeti
itthannāmena     upajjhāyena    yassāyasmato    khamati    itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {85.5}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena      so      tuṇhassa      yassa      nakkhamati      so
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ.
@3 upasampadāpekhotipi pāṭho.
Bhāseyya.
     {85.6}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya.
     {85.7}    Upasampanno    saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [86]  Tena  kho  pana  samayena aññataro bhikkhu upasampannasamanantarā
anācāraṃ  ācarati  .  bhikkhū  evamāhaṃsu  mā āvuso evarūpaṃ akāsi netaṃ
kappatīti   .   so  evamāha  nevāhaṃ  āyasmante  yāciṃ  upasampādetha
manti   kissa   maṃ   tumhe   ayācitā   upasampāditthāti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ayācitena  upasampādetabbo
yo    upasampādeyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave
yācitena   upasampādetuṃ   .   evañca  pana  bhikkhave  yācitabbo  tena
upasampadāpekkhena     saṅghaṃ     upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ
karitvā    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīdatvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante   upasampadaṃ   yācāmi
ullumpatu   maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   dutiyampi
yācitabbo   tatiyampi   yācitabbo   .   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo.
     {86.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   .  itthannāmo  saṅghaṃ  upasampadaṃ  yācati
itthannāmena  upajjhāyena  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmaṃ
upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
     {86.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   itthannāmo   saṅghaṃ   upasampadaṃ   yācati
itthannāmena    upajjhāyena    .   saṅgho   itthannāmaṃ   upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {86.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.  upasampanno  saṅghena  itthannāmo  itthannāmena  upajjhāyena .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 99-105. https://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=84&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=84&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=84&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=84              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]