ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [86]  Tena  kho  pana  samayena aññataro bhikkhu upasampannasamanantarā
anācāraṃ  ācarati  .  bhikkhū  evamāhaṃsu  mā āvuso evarūpaṃ akāsi netaṃ
kappatīti   .   so  evamāha  nevāhaṃ  āyasmante  yāciṃ  upasampādetha
manti   kissa   maṃ   tumhe   ayācitā   upasampāditthāti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ayācitena  upasampādetabbo
yo    upasampādeyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave
yācitena   upasampādetuṃ   .   evañca  pana  bhikkhave  yācitabbo  tena
upasampadāpekkhena     saṅghaṃ     upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ
karitvā    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīdatvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante   upasampadaṃ   yācāmi
ullumpatu   maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   dutiyampi
yācitabbo   tatiyampi   yācitabbo   .   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo.
     {86.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   .  itthannāmo  saṅghaṃ  upasampadaṃ  yācati
itthannāmena  upajjhāyena  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmaṃ
upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
     {86.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   itthannāmo   saṅghaṃ   upasampadaṃ   yācati
itthannāmena    upajjhāyena    .   saṅgho   itthannāmaṃ   upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {86.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.  upasampanno  saṅghena  itthannāmo  itthannāmena  upajjhāyena .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.
Tasmiṃ   pabbajite   bhattapaṭipāṭi   khīyittha  .  bhikkhū  evamāhaṃsu  ehidāni
āvuso   piṇḍāya   carissāmāti   .   so   evamāha   nāhaṃ  āvuso
etaṃkāraṇā    pabbajito    piṇḍāya   carissāmīti   sace   me   dassatha
bhuñjissāmi   no   ce   me   dassatha   vibbhamissāmīti  .  kiṃ  pana  tvaṃ
āvuso   udarassa   kāraṇā  pabbajitoti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi   nāma   bhikkhu   evaṃ   svākkhāte   dhammavinaye   udarassa  kāraṇā
pabbajissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ
bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti.
     {87.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma tvaṃ moghapurisa evaṃ
svākkhāte   dhammavinaye   udarassa  kāraṇā  pabbajissasi  netaṃ  moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
     {87.3}  Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi anujānāmi
bhikkhave  upasampādentena  cattāro  nissaye  ācikkhituṃ piṇḍiyālopabhojanaṃ
nissāya  pabbajjā  tattha  te  yāvajīvaṃ  ussāho  karaṇīyo  atirekalābho
saṅghabhattaṃ    uddesabhattaṃ    nimantanaṃ    salākabhattaṃ    pakkhikaṃ   uposathikaṃ
pāṭipadikaṃ   .   paṃsukūlacīvaraṃ   nissāya   pabbajjā   tattha   te  yāvajīvaṃ
ussāho    karaṇīyo    atirekalābho    khomaṃ    kappāsikaṃ    koseyyaṃ
kambalaṃ    sāṇaṃ    bhaṅgaṃ    .    rukkhamūlasenāsanaṃ   nissāya   pabbajjā
tattha     te     yāvajīvaṃ     ussāho     karaṇīyo     atirekalābho
Vihāro    aḍḍhayogo   pāsādo   hammiyaṃ   guhā   .   pūtimuttabhesajjaṃ
nissāya    pabbajjā    tattha    te    yāvajīvaṃ    ussāho   karaṇīyo
atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti.
                Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.
     [88]   Tena   kho   pana   samayena   aññataro  māṇavako  bhikkhū
upasaṅkamitvā   pabbajjaṃ  yāci  .  tassa  bhikkhū  paṭikacceva  1-  nissaye
ācikkhiṃsu   .   so   evamāha   sace  me  bhante  pabbajite  nissaye
ācikkheyyātha   abhirameyyāmahaṃ   2-   nadānāhaṃ   bhante   pabbajissāmi
jegucchā  me  nissayā  paṭikūlāti. [3]- Bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   paṭikacceva   nissayā   ācikkhitabbā   yo   ācikkheyya
āpatti    dukkaṭassa    .   anujānāmi   bhikkhave   upasampannasamanantarā
nissaye ācikkhitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 104-107. https://84000.org/tipitaka/read/roman_item.php?book=4&item=86&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=86&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=86&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=86&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=86              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]