ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page1.

Abhidhammapiṭake paṭṭhānaṃ paṭhamo bhāgo ------ namo tassa bhagavato arahato sammāsambuddhassa. Mātikānikkhepavāro 1- [1] Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo. Paccayavibhaṅgavāro 2- [2] Hetupaccayoti hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti. [3] Ārammaṇapaccayoti rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo saddāyatanaṃ @Footnote: 1 paccayuddesotipi . 2 paccayaniddesotipi.

--------------------------------------------------------------------------------------------- page2.

Sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayoti. [4] Adhipatipaccayoti chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo viriyādhipati viriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo vīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.

--------------------------------------------------------------------------------------------- page3.

[5] Anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo {5.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ

--------------------------------------------------------------------------------------------- page4.

Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo {5.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo {5.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo {5.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti. [6] Samanantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapacyena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena

--------------------------------------------------------------------------------------------- page5.

Paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo {6.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo

--------------------------------------------------------------------------------------------- page6.

Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayoti. [7] Sahajātapaccayoti cattāro dhammā arūpino aññamaññaṃ sahajātapaccayena paccayo cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo rūpino dhammā arūpīnaṃ dhammānaṃ kañci kālaṃ sahajātapaccayena paccayo kañci kālaṃ nasahajātapaccayena paccayoti. [8] Aññamaññapaccayoti cattāro khandhā arūpino aññamaññapaccayena paccayo cattāro mahābhūtā aññamaññapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti. [9] Nissayapaccayoti cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo mahābhūtā upādārūpānaṃ nissayapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca

--------------------------------------------------------------------------------------------- page7.

Dhammānaṃ nissayapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayoti. [10] Upanissayapaccayoti purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo {10.1} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo {10.2} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena

--------------------------------------------------------------------------------------------- page8.

Paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo puggalopi upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti. [11] Purejātapaccayoti cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo {11.1} rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca

--------------------------------------------------------------------------------------------- page9.

Manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kañci kālaṃ purejātapaccayena paccayo kañci kālaṃ napurejātapaccayena paccayoti. [12] Pacchājātapaccayoti pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayoti. [13] Āsevanapaccayoti purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ āsevanapaccayena paccayo purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti. [14] Kammapaccayoti kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo cetanāsampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.


             The Pali Tipitaka in Roman Character Volume 40 page 1-9. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]