ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                        Hetumūlakaṃ
     [1192]    Hetuyā   tīṇi   ārammaṇe   nava   adhipatiyā   pañca
anantare    satta    samanantare    satta   sahajāte   tīṇi   aññamaññe
tīṇi    nissaye    tīṇi    upanissaye   nava   āsevane   tīṇi   kamme
aṭṭha    vipāke    tīṇi    āhāre    tīṇi   indriye   tīṇi   jhāne
tīṇi    magge    tīṇi    sampayutte    tīṇi    atthiyā   tīṇi   natthiyā
satta vigate satta avigate tīṇi.
     [1193]   Hetupaccayā   adhipatiyā   dve   ...  sahajāte  tīṇi
aññamaññe   tīṇi   nissaye  tīṇi  vipāke  dve  indriye  dve  magge
dve sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1194] Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi      .      hetusahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
Dve  .  hetusahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti dve.
Hetusahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti   dve  .
Hetuadhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti   dve  .
Hetuadhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
                        Ārammaṇamūlakaṃ
     [1195]   Ārammaṇapaccayā   adhipatiyā  cattāri  ...  upanissaye
cattāri. Ārammaṇaadhipatiupanissayanti cattāri.
                        Adhipatimūlakaṃ
     [1196]  Adhipatipaccayā  hetuyā  dve  ...  ārammaṇe  cattāri
sahajāte   tīṇi   aññamaññe   tīṇi   nissaye   tīṇi  upanissaye  cattāri
vipāke   dve   āhāre  tīṇi  indriye  tīṇi  magge  tīṇi  sampayutte
tīṇi atthiyā tīṇi avigate tīṇi.
     [1197]       Adhipatiārammaṇaupanissayanti       cattāri     .
Adhipatisahajātaaññamaññanissayasampayuttaatthiavigatanti         tīṇi        .
Adhipatisahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       dve     .
Adhipatisahajātaaññamaññanissayaāhāraindriyasampayuttaatthiavigatanti    tīṇi   .
Adhipatisahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatanti  dve.
Adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatanti     tīṇi    .
Adhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
     [1198] Adhipatihetusahajātaaññamaññanissayaindriyamaggasampayuttaatthi-
avigatanti   dve   .   adhipatihetusahajātaaññamaññanissayavipākaindriyamagga-
sampayuttaatthiavigatanti dve.
                    Anantarasamanantaramūlakaṃ
     [1199]  Anantarapaccayā  samanantare  satta  ...  upanissaye satta
āsevane tīṇi kamme dve natthiyā satta vigate satta.
     [1200]     Anantarasamanantaraupanissayanatthivigatanti     satta    .
Anantarasamanantaraupanissayaāsevananatthivigatanti           tīṇi         .
Anantarasamanantaraupanissayakammanatthivigatanti            dve          .
Samanantarapaccayā anantarasadisaṃ.
                  Sahajātaaññamaññanissayamūlakaṃ
     [1201]  Sahajātapaccayā  ...  aññamaññapaccayā ... Nissayapaccayā
hetuyā   tīṇi   ...   adhipatiyā   tīṇi  sahajāte  tīṇi  aññamaññe  tīṇi
kamme   tīṇi   vipāke   tīṇi   āhāre   tīṇi   indriye  tīṇi  jhāne
tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1202]    Nissayasahajātaaññamaññasampayuttaatthiavigatanti    tīṇi  .
Nissayasahajātaaññamaññavipākasampayuttaatthiavigatanti tīṇi.
                       Upanissayamūlakaṃ
     [1203]   Upanissayapaccayā   ārammaṇe  cattāri  ...  adhipatiyā
cattāri   anantare   satta   samanantare   satta  āsevane  tīṇi  kamme
aṭṭha natthiyā satta vigate satta.
     [1204]       Upanissayaārammaṇaadhipatīti       cattāri      .
Upanissayaanantarasamanantaranatthivigatanti satta.
Upanissayaanantarasamanantaraāsevananatthivigatanti    tīṇi   .   upanissayakammanti
aṭṭha. Upanissayaanantarasamanantarakammanatthivigatanti dve.
                       Āsevanamūlakaṃ
     [1205]   Āsevanapaccayā  anantare  tīṇi  ...  samanantare  tīṇi
upanissaye      tīṇi      natthiyā     tīṇi     vigate     tīṇi    .
Āsevanaanantarasamanantaraupanissayanatthivigatanti tīṇi.
                        Kammamūlakaṃ
     [1206]  Kammapaccayā anantare dve ... Samanantare dve sahajāte
tīṇi    aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   aṭṭha   vipāke
tīṇi   āhāre   tīṇi   sampayutte   tīṇi   atthiyā  tīṇi  natthiyā  dve
vigate dve avigate tīṇi.
     [1207]  Kammaupanissayanti aṭṭha. Kammaanantarasamanantaraupanissayanatthi-
avigatanti  dve  .  kammasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti
tīṇi. Kammasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti tīṇi.
                        Vipākamūlakaṃ
     [1208]  Vipākapaccayā  hetuyā dve ... Adhipatiyā dve sahajāte
tīṇi    .    saṅkhittaṃ    .    atthiyā    tīṇi    avigate    tīṇi  .
Vipākasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi.
                       Āhāramūlakaṃ
     [1209]   Āhārapaccayā   adhipatiyā   tīṇi  ...  sahajāte  tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   kamme  tīṇi  vipāke  tīṇi  indriye
tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1210]  Āhārasahajātaaññamaññanissayasampayuttaatthiavigatanti  tīṇi .
Āhārasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       tīṇi     .
Āhārasahajātaaññamaññanissayakammasampayuttaatthiavigatanti       tīṇi      .
Āhārasahajātaaññamaññanissayakammavipākasampayuttaatthiavigatanti     tīṇi    .
Āhārasahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti      tīṇi     .
Āhārasahajātaaññamaññanissayavipākaindriyasampayuttaatthiavigatanti    tīṇi   .
Āhāraadhipatisahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti    tīṇi   .
Āhāraadhipatisahajātaaññamaññanissayavipākaindriyasampayuttaatthiavigatanti dve.
                       Indriyamūlakaṃ
     [1211]  Indriyapaccayā  hetuyā dve ... Adhipatiyā tīṇi sahajāte
tīṇi   aññamaññe   tīṇi   nissaye   tīṇi   vipāke   tīṇi  āhāre  tīṇi
jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1212] Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi       .      indriyasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
tīṇi.
     {1212.1} Indriyasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
     {1212.2} Indriyasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
jhānasampayuttaatthiavigatanti dve.
     {1212.3} Indriyasahajātaaññamaññanissayajhānamagga-
sampayuttaatthiavigatanti       tīṇi      .      indriyasahajātaaññamañña-
nissayavipākajhānamaggasampayuttaatthiavigatanti dve.
     {1212.4} Indriyasahajātaaññamaññanissayaāhārasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
āhārasampayuttaatthiavigatanti tīṇi.
     {1212.5} Indriyaadhipatisahajātaaññamaññanissayaāhāra-
sampayuttaatthiavigatanti     tīṇi     .     indriyaadhipatisahajātaaññamañña-
nissayavipākaāhārasampayuttaatthiavigatanti dve.
     {1212.6} Indriyaadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi.
Indriyaadhipatisahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
Dve.
     {1212.7} Indriyahetusahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti     dve    .    indriyahetusahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
     {1212.8} Indriyahetuadhipatisahajātaaññamaññanissaya-
maggasampayuttaatthiavigatanti     dve     .    indriyahetuadhipatisahajāta-
aññamaññanissayavipākamaggasampayuttaatthiavigatanti dve.
                        Jhānamūlakaṃ
     [1213]   Jhānapaccayā   sahajāte   tīṇi   ...  aññamaññe  tīṇi
nissayetīṇi   vipāke   dve   indriye   tīṇi   magge  tīṇi  sampayutte
tīṇi atthiyā tīṇi avigate tīṇi.
     [1214] Jhānasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi        .       jhānasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
dve.
     {1214.1} Jhānasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti       tīṇi      .      jhānasahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti dve.
     {1214.2} Jhānasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti       tīṇi      .      jhānasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
     {1214.3} Jhānasahajātaaññamaññanissayaindriya-
maggasampayuttaatthiavigatanti      tīṇi      .      jhānasahajātaaññamañña-
nissayavipākaindriyamaggasampayuttaatthiavigatanti dve.
                        Maggamūlakaṃ
     [1215]  Maggapaccayā  hetuyā  dve  ... Adhipatiyā tīṇi sahajāte
tīṇi   aññamaññe   tīṇi   nissaye   tīṇi   vipāke  dve  indriye  tīṇi
jhāne tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1216] Maggasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi        .       maggasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
dve.
     {1216.1} Maggasahajātaaññamaññanissayaindriyasampayutta-
atthiavigatanti       tīṇi      .      maggasahajātaaññamaññanissayavipāka-
indriyasampayuttaatthiavigatanti dve.
     {1216.2} Maggasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti       tīṇi      .      maggasahajātaaññamaññanissayavipāka-
jhānasampayuttaatthiavigatanti dve.
     {1216.3} Maggasahajātaaññamaññanissayaindriyajhāna-
sampayuttaatthiavigatanti      tīṇi      .     maggasahajātaaññamaññanissaya-
vipākaindriyajhānasampayuttaatthiavigatanti dve.
     {1216.4} Maggaadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti      tīṇi      .     maggaadhipatisahajātaaññamañña-
nissayavipākaindriyajhānasampayuttaatthiavigatanti dve.
     {1216.5} Maggahetusahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti      dve      .     maggahetusahajātaaññamañña-
nissayavipākaindriyasampayuttaatthiavigatanti dve.
     {1216.6} Maggahetuadhipatisahajātaaññamaññanissayaindriya-
sampayuttaatthiavigatanti dve.
Maggahetuadhipatisahajātaaññamaññanissayavipākaindriyasampayutta-
atthiavigatanti dve.
                       Sampayuttamūlakaṃ
     [1217]   Sampayuttapaccayā   hetuyā   tīṇi  ...  adhipatiyā  tīṇi
sahajāte    tīṇi    aññamaññe    tīṇi    nissaye   tīṇi   kamme   tīṇi
vipāke   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge
tīṇi atthiyā tīṇi avigate tīṇi.
     [1218]    Sampayuttasahajātaaññamaññanissayaatthiavigatanti    tīṇi  .
Sampayuttasahajātaaññamaññanissayavipākaatthiavigatanti         tīṇi        .
Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
                Pañhāvārassa anulomaṃ niṭṭhitaṃ.
     [1219]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa  ārammaṇapaccayena  paccayo  ...  sahajātapaccayena
paccayo    ...    upanissayapaccayena    paccayo   ...   kammapaccayena
paccayo.
     [1220]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  ...  upanissayapaccayena
paccayo ... Kammapaccayena paccayo.
     [1221]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1222]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa   dhammassa  ārammaṇapaccayena  paccayo  ...  sahajātapaccayena
paccayo    ...    upanissayapaccayena    paccayo   ...   kammapaccayena
paccayo.
     [1223]  Dukkhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  ...  upanissayapaccayena
paccayo.
     [1224]   Dukkhāya   vedanāya   sampayutto  dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1225]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya     sampayuttassa     dhammassa     ārammaṇapaccayena    paccayo
...   sahajātapaccayena  paccayo  ...  upanissayapaccayena  paccayo  ...
Kammapaccayena paccayo.
     [1226]   Adukkhamasukhāya   vedanāya   sampayutto   dhammo  sukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1227]   Adukkhamasukhāya   vedanāya   sampayutto  dhammo  dukkhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.
     [1228]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā  nava
naanantare    nava   nasamanantare   nava   nasahajāte   nava   naaññamaññe
nava   nanissaye   nava  naupanissaye  nava  napurejāte  nava  napacchājāte
nava   naāsevane   nava   nakamme   nava   navipāke   nava   naāhāre
nava    naindriye   nava   najhāne   nava   namagge   nava   nasampayutte
nava   navippayutte   nava   noatthiyā   nava   nonatthiyā  nava  novigate
nava noavigate nava.
     [1229]   Nahetupaccayā   naārammaṇe   nava   .   saṅkhittaṃ  .
Noavigate   nava   .   nahetupaccayā  naārammaṇapaccayā  naadhipatiyā  nava
...  naupanissaye  aṭṭha. Saṅkhittaṃ. ... Noavigate nava. Nahetupaccayā
naārammaṇapaccayā      .      saṅkhittaṃ      .      naupanissayapaccayā
napurejātapaccayā   napacchājātapaccayā   naāsevanapaccayā  navipākapaccayā
naāhārapaccayā. Saṅkhittaṃ. ... Noavigate aṭṭha.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     Yathā    kusalattikassa    paccanīyagaṇanā    gaṇitā    evaṃ   imampi
asammūyhantena sabbamūlakaṃ gahetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [1230]   Hetupaccayā   naārammaṇe  tīṇi  ...  naadhipatiyā  tīṇi
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
tīṇi   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme  tīṇi  navipāke
Tīṇi   naāhāre   tīṇi   naindriye   tīṇi   najhāne  tīṇi  namagge  tīṇi
navippayutte    tīṇi    nonatthiyā    tīṇi   novigate   tīṇi   .   hetu
hetusahajātaaññamaññanissayasampayuttaatthivigatanti    naārammaṇe    tīṇi   .
Saṅkhittaṃ  .  ...  novigate  tīṇi. Yathā kusalattikassa anulomapaccanīyagaṇanā
sajjhāyamaggena      gaṇitā      evaṃ     immapi     gaṇetabbaṃ    .
Kammapaccayā  nahetuyā  aṭṭha ... Naārammaṇe aṭṭha .pe. ... Noavigate
aṭṭha.
                Anulomapaccanīyagaṇanā niṭṭhitā.
     [1231]   Nahetupaccayā   ārammaṇe  nava  ...  adhipatiyā  pañca
anantare    satta    samanantare    satta   sahajāte   tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   nava   āsevane  tīṇi  kamme  aṭṭha
vipāke   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge
tīṇi   sampayutte   tīṇi   atthiyā   tīṇi   natthiyā   satta  vigate  satta
avigate tīṇi.
     [1232]    Nahetupaccayā    naārammaṇapaccayā    adhipatiyā   tīṇi
...  anantare  satta  .  saṅkhittaṃ  .  ... Avigate tīṇi. Nahetupaccayā
naārammaṇapaccayā    naadhipatipaccayā   naanantarapaccayā   nasamanantarapaccayā
sahajāte    tīṇi    aññamaññe    tīṇi    nissaye    tīṇi    upanissaye
nava kamme aṭṭha vipāke tīṇi atthiyā tīṇi avigate tīṇi.
     [1233]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Nanissayapaccayā   upanissaye   nava  ...  kamme  aṭṭha  .  nahetupaccayā
naārammaṇapaccayā   .   saṅkhittaṃ  .  naupanissayapaccayā  napurejātapaccayā
napacchājātapaccayā   naāsevanapaccayā   navipākapaccayā   naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā            noatthipaccayā           nonatthipaccayā
novigatapaccayā noavigatapaccayā kamme aṭṭha.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     [1234]  Naārammaṇapaccayā  hetuyā  tīṇi. Saṅkhittaṃ. ... Kamme
aṭṭha avigate tīṇi.
     [1235]  Noavigatapaccayā  ārammaṇe  nava  ... Adhipatiyā cattāri
anantare   satta   samanantare   satta   upanissaye  nava  āsevane  tīṇi
kamme aṭṭha natthiyā satta vigate satta.
     [1236]    Noavigatapaccayā    nahetupaccayā    naārammaṇapaccayā
anantare  satta  ...  samanantare  satta  upanissaye  nava  āsevane tīṇi
kamme aṭṭha natthiyā satta vigate satta.
     [1237]    Noavigatapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā   nanissayapaccayā   naupanissayapaccayā   napurejātapaccayā
napacchājātapaccayā          naāsevanapaccayā          navipākapaccayā
naāhārapaccayā     naindriyapaccayā     najhānapaccayā     namaggapaccayā
Nasampayuttapaccayā    navippayuttapaccayā    noatthipaccayā   nonatthipaccayā
novigatapaccayā kamme aṭṭha.
              Yathā kusalattikassa paccanīyānulomagaṇanā
              sajjhāyamaggena gaṇitā evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                     Vedanāttikaṃ dutiyaṃ
                           niṭṭhitaṃ.
                       --------------
                        Vipākattikaṃ
                        paṭiccavāro
     [1238]   Vipākaṃ   dhammaṃ   paṭicca   vipāko   dhammo   uppajjati
hetupaccayā   vipākaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  .pe.  dve
khandhe   paṭicca   dve   khandhā   paṭisandhikkhaṇe   vipākaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   .pe.  dve  khandhe  paṭicca  dve  khandhā .
Vipākaṃ   dhammaṃ  paṭicca  nevavipākanavipākadhammadhammo  uppajjati  hetupaccayā
vipāke     khandhe     paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe
vipāke   khandhe   paṭicca  kaṭattārūpaṃ  .  vipākaṃ  dhammaṃ  paṭicca  vipāko
ca   nevavipākanavipākadhammadhammo   ca   dhammā   uppajjanti   hetupaccayā
vipākaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe  paṭicca  dve  khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhikkhaṇe
vipākaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    kaṭattā    ca
rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.
     [1239]    Vipākadhammadhammaṃ   paṭicca   vipākadhammadhammo   uppajjati
hetupaccayā    vipākadhammadhammaṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve    khandhe   paṭicca   dve   khandhā   .   vipākadhammadhammaṃ   paṭicca
nevavipākanavipākadhammadhammo    uppajjati    hetupaccayā   vipākadhammadhamme
khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Vipākadhammadhammaṃ paṭicca vipākadhammadhammo
Ca      nevavipākanavipākadhammadhammo      ca      dhammā     uppajjanti
hetupaccayā    vipākadhammadhammaṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ.
     [1240] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati       hetupaccayā       nevavipākanavipākadhammadhammaṃ      ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe
paṭicca   dve   khandhā   cittasamuṭṭhānañca   rūpaṃ   ekaṃ  mahābhūtaṃ  paṭicca
tayo   mahābhūtā   dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte
paṭicca  cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Nevavipākanavipākadhammadhammaṃ
paṭicca       vipāko       dhammo       uppajjati       hetupaccayā
paṭisandhikkhaṇe  vatthuṃ  paṭicca  vipākā  khandhā . Nevavipākanavipākadhammadhammaṃ
paṭicca         vipāko         ca        nevavipākanavipākadhammadhammo
ca     dhammā     uppajjanti     hetupaccayā    paṭisandhikkhaṇe    vatthuṃ
paṭicca vipākā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     [1241]   Vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ  paṭicca
vipāko    dhammo    uppajjati    hetupaccayā    paṭisandhikkhaṇe   vipākaṃ
ekaṃ   khandhañca   vatthuñca   paṭicca   tayo   khandhā   dve   khandhe  ca
vatthuñca  paṭicca  dve  khandhā  .  vipākañca  nevavipākanavipākadhammadhammañca
dhammaṃ        paṭicca        nevavipākanavipākadhammadhammo       uppajjati
Hetupaccayā   vipāke   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe  vipāke  khandhe  ca  mahābhūte  ca paṭicca kaṭattārūpaṃ.
Vipākañca     nevavipākanavipākadhammadhammañca    dhammaṃ    paṭicca    vipāko
ca   nevavipākanavipākadhammadhammo   ca   dhammā   uppajjanti   hetupaccayā
paṭisandhikkhaṇe   vipākaṃ   ekaṃ   khandhañca   vatthuñca  paṭicca  tayo  khandhā
dve   khandhe   ca   vatthuñca  paṭicca  dve  khandhā  vipāke  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [1242]   Vipākadhammadhammañca   nevavipākanavipākadhammadhammañca   dhammaṃ
paṭicca  nevavipākanavipākadhammadhammo  uppajjati  hetupaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1243]   Vipākaṃ   dhammaṃ   paṭicca   vipāko   dhammo   uppajjati
ārammaṇapaccayā   vipākaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   paṭicca   dve   khandhā   paṭisandhikkhaṇe   vipākaṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.



             The Pali Tipitaka in Roman Character Volume 40 page 396-412. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1192&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1192&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1192&items=52              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1192&items=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1192              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]