ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1754]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo.
     [1755]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...  upanissayapaccayena  paccayo  ...  purejātapaccayena  paccayo  ...
Pacchājātapaccayena paccayo ... Kammapaccayena paccayo ... Āhārapaccayena
paccayo ... Indriyapaccayena paccayo.
     [1756]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...  upanissayapaccayena  paccayo
... Purejātapaccayena paccayo.
     [1757]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
Dhammassa upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
     [1758]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     sahajātapaccayena     paccayo     ...    upanissayapaccayena
paccayo.
     [1759]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     ārammaṇapaccayena     paccayo     ...    sahajātapaccayena
paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
     [1760]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca     asaṅkiliṭṭhaasaṅkilesikassa     ca     dhammassa     sahajātapaccayena
paccayo.
     [1761]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā     asaṅkiliṭṭhasaṅkilesikassa     dhammassa    sahajātaṃ    pacchājātaṃ
āhāraṃ indriyaṃ.
     [1762]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ.
     [1763]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ.
     [1764]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā     asaṅkiliṭṭhasaṅkilesikassa     dhammassa    sahajātaṃ    pacchājātaṃ
āhāraṃ indriyaṃ.
     [1765]   Nahetuyā   cuddasa   naārammaṇe   cuddasa   naadhipatiyā
cuddasa    naanantare   cuddasa   nasamanantare   cuddasa   nasahajāte   dasa
naaññamaññe   dasa   nanissaye   dasa   naupanissaye   terasa  napurejāte
dvādasa   napacchājāte   cuddasa  naāsevane  nakamme  navipāke  cuddasa
naāhāre   naindriye   jhānena   namagge   cuddasa   nasampayutte  dasa
navippayutte   aṭṭha   noatthiyā   aṭṭha   nonatthiyā   cuddasa  novigate
cuddasa   noavigate   aṭṭha   .   nahetupaccayā  naārammaṇe  cuddasa .
Saṅkhittaṃ. Yathā kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1766]  Hetupaccayā  naārammaṇe satta ... Naadhipatiyā naanantare
nasamanantare    satta    naaññamaññe    tīṇi   naupanissaye   napurejāte
napacchājāte   naāsevane   nakamme   navipāke  naāhāre  naindriye
najhāne   satta   namagge   satta   nasampayutte   tīṇi  navippayutte  tīṇi
nonatthiyā   satta   novigate   satta   .  hetusahajātanissayaatthiavigatanti
naārammaṇe  satta  .  saṅkhittaṃ  .  yathā  kusalattike anulomapaccanīyagaṇanā
vibhattā evaṃ vibhajitabbaṃ.
                     Anulomapaccanīyaṃ.
     [1767]  Nahetupaccayā  ārammaṇe cha ... Adhipatiyā aṭṭha anantare
satta   samanantare   satta   sahajāte   nava   aññamaññe   tīṇi  nissaye
terasa   upanissaye  aṭṭha  purejāte  tīṇi  pacchājāte  tīṇi  āsevane
Tīṇi  kamme  satta  vipāke  cattāri  āhāre  indriye  jhāne  magge
satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā  terasa  natthiyā
satta vigate satta avigate terasa.
           Nahetupaccayā naārammaṇapaccayā adhipatiyā satta.
                           Saṅkhittaṃ
                yathā kusalattike paccanīyānulomagaṇanā
                vibhattā evaṃ vibhajitabbaṃ.
                      Paccanīyānulomaṃ.
                    Saṅkiliṭṭhattikaṃ pañcamaṃ
                            niṭṭhitaṃ
                  anulomatikapaṭṭhānaṃ purimaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 574-577. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1754&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1754&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1754&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1754&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1754              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]