ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Paccayavāro
     [246]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  tayo  khandhe
paccayā   eko  khandho  dve  khandhe  paccayā  dve  khandhā  .  kusalaṃ
dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  .  kusalaṃ  dhammaṃ  paccayā  kusalo
ca   abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ   ekaṃ
khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo  khandhe
paccayā   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paccayā
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [247]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
hetupaccayā   akusalaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  tayo  khandhe
paccayā   eko   khandho   dve   khandhe   paccayā   dve  khandhā .
Akusalaṃ   dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā
akusale   khandhe  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  akusalaṃ  dhammaṃ  paccayā
akusalo   ca   abyākato   ca   dhammā  uppajjanti  hetupaccayā  akusalaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo
khandhe   paccayā   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [248]   Abyākataṃ   dhammaṃ  paccayā  abyākato  dhammo  uppajjati
hetupaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paccayā  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paccayā  dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
paccayā   tayo   khandhā   kaṭattā   ca   rūpaṃ   tayo   khandhe  paccayā
eko   khandho   kaṭattā  ca  rūpaṃ  dve  khandhe  paccayā  dve  khandhā
kaṭattā   ca   rūpaṃ   khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā
ekaṃ   mahābhūtaṃ   paccayā   tayo   mahābhūtā   tayo  mahābhūte  paccayā
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paccayā  dve  mahābhūtā  mahābhūte
paccayā     cittasamuṭṭhānaṃ     rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    vatthuṃ
paccayā vipākābyākatā kiriyābyākatā khandhā.
     {248.1}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
hetupaccayā  vatthuṃ  paccayā  kusalā  khandhā  .  abyākataṃ  dhammaṃ  paccayā
akusalo  dhammo  uppajjati  hetupaccayā  vatthuṃ  paccayā  akusalā khandhā.
Abyākataṃ   dhammaṃ  paccayā  kusalo  ca  abyākato  ca  dhammā  uppajjanti
hetupaccayā  vatthuṃ  paccayā  kusalā  khandhā mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ   .   abyākataṃ  dhammaṃ  paccayā  akusalo  ca  abyākato  ca  dhammā
uppajjanti   hetupaccayā   vatthuṃ   paccayā   akusalā   khandhā  mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [249]   Kusalañca   abyākatañca   dhammaṃ   paccayā  kusalo  dhammo
uppajjati    hetupaccayā    kusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhe   ca   vatthuñca   paccayā  eko  khandho
dve  khandhe  ca  vatthuñca  paccayā  dve  khandhā . Kusalañca abyākatañca
dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   ca   mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  .  kusalañca
abyākatañca    dhammaṃ   paccayā   kusalo   ca   abyākato   ca   dhammā
uppajjanti    hetupaccayā   kusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhe   ca   vatthuñca   paccayā  eko  khandho
dve   khandhe   ca   vatthuñca  paccayā  dve  khandhā  kusale  khandhe  ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [250]   Akusalañca   abyākatañca  dhammaṃ  paccayā  akusalo  dhammo
uppajjati    hetupaccayā   akusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhā   ca   vatthuñca   paccayā  eko  khandho
dve   khandhe   ca   vatthuñca   paccayā   dve   khandhā   .  akusalañca
abyākatañca   dhammaṃ   paccayā  abyākato  dhammo  uppajjati  hetupaccayā
akusale   khandhe   ca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Akusalañca    abyākatañca    dhammaṃ   paccayā   akusalo   ca   abyākato
ca   dhammā   uppajjanti   hetupaccayā   akusalaṃ  ekaṃ  khandhañca  vatthuñca
paccayā   tayo   khandhā   tayo   khandhe   ca  vatthuñca  paccayā  eko
Khandho   dve   khandhe   ca   vatthuñca   paccayā  dve  khandhā  akusale
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [251]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
ārammaṇapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā  tayo
khandhe paccayā eko khandho dve khandhe paccayā dve khandhā.
     [252]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
ārammaṇapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  tayo
khandhe  paccayā  eko  khandho  dve  khandhe  paccayā  dve  khandhā .
Abyākataṃ     dhammaṃ     paccayā     abyākato     dhammo    uppajjati
ārammaṇapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ  paccayā
tayo   khandhā   tayo   khandhe   paccayā   eko  khandho  dve  khandhe
paccayā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
paccayā   tayo   khandhā   tayo   khandhe  paccayā  eko  khandho  dve
khandhe   paccayā   dve   khandhā   vatthuṃ   paccayā   khandhā  cakkhāyatanaṃ
paccayā      cakkhuviññāṇaṃ      sotāyatanaṃ     paccayā     sotaviññāṇaṃ
ghānāyatanaṃ      paccayā      ghānaviññāṇaṃ      jivhāyatanaṃ     paccayā
jivhāviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ   paccayā
vipākābyākatā kiriyābyākatā khandhā.
     [253]   Abyākataṃ   dhammaṃ   paccayā   kusalo   dhammo  uppajjati
ārammaṇapaccayā    vatthuṃ    paccayā    kusalā   khandhā   .   abyākataṃ
Dhammaṃ   paccayā   akusalo   dhammo   uppajjati   ārammaṇapaccayā   vatthuṃ
paccayā akusalā khandhā.
     [254]   Kusalañca   abyākatañca   dhammaṃ   paccayā  kusalo  dhammo
uppajjati     ārammaṇapaccayā     kusalaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   .pe.   dve   khandhe  ca  vatthuñca  paccayā
dve khandhā.
     [255]   Akusalañca   abyākatañca  dhammaṃ  paccayā  akusalo  dhammo
uppajjati     ārammaṇapaccayā    akusalaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   .pe.   dve   khandhe  ca  vatthuñca  paccayā
dve khandhā.



             The Pali Tipitaka in Roman Character Volume 40 page 85-89. https://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=246&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=246&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=246              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]