ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [401]   Akusalaṃ   dhammaṃ   saṃsaṭṭho   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    saṃsaṭṭho
vicikicchāsahagato   uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  saṃsaṭṭho
abyākato   dhammo   uppajjati   nahetupaccayā   ahetukaṃ  vipākābyākataṃ
kiriyābyākataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   tayo   khandhe
saṃsaṭṭho    eko    khandho   dve   khandhe   saṃsaṭṭhā   dve   khandhā
ahetukapaṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
tayo   khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve
khandhā.
     [402]  Kusalaṃ  dhammaṃ  saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā
...    napurejātapaccayā    āruppe   kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā
tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
     [403]   Akusalaṃ   dhammaṃ   .pe.   abyākataṃ  dhammaṃ  .pe.  kusalaṃ
dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati   napacchājātapaccayā  ...
Tīṇi. ... Naāsevanapaccayā ... Tīṇi.
     [404]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
nakammapaccayā  kusale  khandhe  saṃsaṭṭhā  kusalā  cetanā  .  akusalaṃ  dhammaṃ
saṃsaṭṭho   akusalo   dhammo   uppajjati   nakammapaccayā   akusale  khandhe
saṃsaṭṭhā   akusalā   cetanā   .   abyākataṃ  dhammaṃ  saṃsaṭṭho  abyākato
dhammo    uppajjati    nakammapaccayā   kiriyābyākate   khandhe   saṃsaṭṭhā
Kiriyābyākatā cetanā.
     [405]  Kusalaṃ  dhammaṃ  saṃsaṭṭho  .pe.  akusalaṃ  dhammaṃ saṃsaṭṭho .pe.
Abyākataṃ     dhammaṃ     saṃsaṭṭho     abyākato     dhammo    uppajjati
navipākapaccayā   kiriyābyākataṃ   ekaṃ   khandhaṃ  saṃsaṭṭhā  tayo  khandhā .
Saṃsaṭṭhavāre   paccanīyavibhaṅge   nakamme  ca  navipāke  ca  paṭisandhi  natthi
avasesesu sabbattha atthi.
     [406]   Abyākataṃ   dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati
najhānapaccayā    pañcaviññāṇasahagataṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo
khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
     [407]   Abyākataṃ   dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati
namaggapaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
saṃsaṭṭhā   tayo   khandhā   .pe.   dve  khandhe  saṃsaṭṭhā  dve  khandhā
ahetukapaṭisandhikkhaṇe.
     [408]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
navippayuttapaccayā    āruppe    kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā  .pe.  dve  khandhe  saṃsaṭṭhā  dve khandhā. Akusalaṃ dhammaṃ saṃsaṭṭho
akusalo    dhammo    uppajjati    navippayuttapaccayā   āruppe   akusalaṃ
ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   .pe.  dve  khandhe  saṃsaṭṭhā
dve    khandhā   .   abyākataṃ   dhammaṃ   saṃsaṭṭho   abyākato   dhammo
uppajjati       navippayuttapaccayā       āruppe       vipākābyākataṃ
Kiriyābyākataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   .pe.   dve
khandhe saṃsaṭṭhā dve khandhā. Navippayutte paṭisandhi natthi.
     [409]   Nahetuyā   dve   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [410]  Nahetupaccayā  naadhipatiyā  dve  ...  napurejāte  dve
napacchājāte   dve  naāsevane  dve  nakamme  ekaṃ  navipāke  dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.
     [411]    Nahetupaccayā    naadhipatipaccayā    napurejāte   dve
...  napacchājāte  dve  naāsevane  dve nakamme ekaṃ navipāke dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.



             The Pali Tipitaka in Roman Character Volume 40 page 136-138. https://84000.org/tipitaka/read/roman_item.php?book=40&item=401&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=401&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=401&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=401&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=401              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]