ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                      Sampayuttavāro
     [475]   Kusalaṃ   dhammaṃ   sampayutto   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [476]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
hetupaccayā  akusalaṃ  ekaṃ  khandhaṃ  sampayuttā  tayo  khandhā  tayo  khandhe
sampayutto eko khandho dve khandhe sampayuttā dve khandhā.
     [477]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   sampayuttā
tayo   khandhā   tayo   khandhe  sampayutto  eko  khandho  dve  khandhe
Sampayuttā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve khandhe sampayuttā dve khandhā. Saṅkhittaṃ.
     [478]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   tīṇi   vipāke   ekaṃ   āhāre   tīṇi   indriye  tīṇi
jhāne    tīṇi    magge    tīṇi    sampayutte   tīṇi   vippayutte   tīṇi
atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.
                     Anulomaṃ niṭṭhitaṃ.
     [479]   Akusalaṃ   dhammaṃ   sampayutto   akusalo  dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate   khandhe   sampayutto
vicikicchāsahagato uddhaccasahagato moho.
     [480]  Abyākataṃ  dhammaṃ  sampayutto  abyākato  dhammo  uppajjati
nahetupaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
sampayuttā   tayo   khandhā   tayo   khandhe   sampayutto  eko  khandho
dve    khandhe    sampayuttā    dve    khandhā    ahetukapaṭisandhikkhaṇe
vipākābyākataṃ   ekaṃ   khandhaṃ   sampayuttā   tayo  khandhā  tayo  khandhe
sampayutto   eko   khandho  dve  khandhe  sampayuttā  dve  khandhā .
Saṅkhittaṃ.
     [481]   Nahetuyā   dve   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [482]   Hetupaccayā   naadhipatiyā   tīṇi  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
navippayutte tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [483]   Nahetupaccayā   ārammaṇe  dve  ...  anantare  dve
samanantare   dve   sahajāte   dve   aññamaññe  dve  nissaye  dve
upanissaye   dve   purejāte   dve   āsevane  dve  kamme  dve
vipāke  ekaṃ  āhāre  dve  indriye  dve  jhāne ekaṃ magge ekaṃ
sampayutte   dve   vippayutte   dve   atthiyā   dve  natthiyā  dve
vigate dve avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                  Sampayuttavāro niṭṭhito.
Saṃsaṭṭhatthaṃ nāma sampayuttatthaṃ sampayuttatthaṃ nāma saṃsaṭṭhatthaṃ.
                       Pañhāvāro
     [484]   Kusalo  dhammo  kusalassa  dhammassa  hetupaccayena  paccayo
kusalā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo  .
Kusalo   dhammo   abyākatassa   dhammassa   hetupaccayena  paccayo  kusalā
hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo  .  kusalo  dhammo
kusalassa   ca   abyākatassa   ca  dhammassa  hetupaccayena  paccayo  kusalā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo.
     [485]  Akusalo  dhammo  akusalassa  dhammassa  hetupaccayena paccayo
akusalā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo  .
Akusalo    dhammo    abyākatassa    dhammassa    hetupaccayena   paccayo
akusalā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena   paccayo .
Akusalo   dhammo   akusalassa  ca  abyākatassa  ca  dhammassa  hetupaccayena
paccayo   akusalā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [486]   Abyākato   dhammo  abyākatassa  dhammassa  hetupaccayena
paccayo   vipākābyākatā   kiriyābyākatā  hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
vipākābyākatā   hetū   sampayuttakānaṃ   khandhānaṃ   kaṭattā   ca  rūpānaṃ
Hetupaccayena paccayo.
     [487]   Kusalo   dhammo   kusalassa   dhammassa   ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ    paccavekkhati    sekkhā    gotrabhuṃ    paccavekkhanti    vodānaṃ
paccavekkhanti    sekkhā    maggā    vuṭṭhahitvā   maggaṃ   paccavekkhanti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti     cetopariyañāṇena    kusalacittasamaṅgissa    cittaṃ    jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena     paccayo     kusalā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [488]   Kusalo   dhammo   akusalassa   dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati   domanassaṃ  uppajjati  pubbe
suciṇṇāni    assādeti    abhinandati   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati    jhānā    vuṭṭhahitvā    jhānaṃ   assādeti   abhinandati   taṃ
Ārabbha    rāgo   uppajjati   diṭṭhi   uppajjati   vicikicchā   uppajjati
uddhaccaṃ    uppajjati    jhāne    parihīne    vippaṭisārissa    domanassaṃ
uppajjati.
     [489]   Kusalo   dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo    arahā    maggā   vuṭṭhahitvā   maggaṃ   paccavekkhati   pubbe
suciṇṇāni     paccavekkhati    kusalaṃ    aniccato    dukkhato    anattato
vipassati     cetopariyañāṇena     kusalacittasamaṅgissa    cittaṃ    jānāti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti   kusale   niruddhe    vipāko   tadārammaṇatā  uppajjati  kusalaṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati  domanassaṃ  uppajjati  akusale
niruddhe    vipāko    tadārammaṇatā   uppajjati   ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa     ca     kiriyassa     ca    ārammaṇapaccayena
paccayo       ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanavipākassa
ca    kiriyassa    ca    ārammaṇapaccayena    paccayo    kusalā   khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [490]   Akusalo   dhammo   akusalassa  dhammassa  ārammaṇapaccayena
paccayo   rāgaṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
Uppajjati   diṭṭhiṃ   assādeti   abhinandati  taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati   vicikicchaṃ   ārabbha   vicikicchā   uppajjati   diṭṭhi  uppajjati
uddhaccaṃ   uppajjati   domanassaṃ   uppajjati   uddhaccaṃ   ārabbha  uddhaccaṃ
uppajjati   diṭṭhi   uppajjati   vicikicchā  uppajjati  domanassaṃ  uppajjati
domanassaṃ   ārabbha   domanassaṃ   uppajjati   diṭṭhi   uppajjati  vicikicchā
uppajjati uddhaccaṃ uppajjati.
     [491]   Akusalo   dhammo   kusalassa   dhammassa  ārammaṇapaccayena
paccayo     sekkhā    pahīnakilese    paccavekkhanti    vikkhambhitakilese
paccavekkhanti   pubbe   samudāciṇṇe   kilese   jānanti   sekkhā  vā
puthujjanā    vā    akusalaṃ   aniccato   dukkhato   anattato   vipassanti
cetopariyañāṇena     akusalacittasamaṅgissa    cittaṃ    jānanti    akusalā
khandhā           cetopariyañāṇassa          pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [492]   Akusalo  dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo   arahā  pahīnakilese  paccavekkhati  pubbe  samudāciṇṇe  kilese
jānāti  akusalaṃ  aniccato  dukkhato  anattato  vipassati  cetopariyañāṇena
akusalacittasamaṅgissa   cittaṃ  jānāti  sekkhā  vā  puthujjanā  vā  akusalaṃ
aniccato dukkhato anattato
Vipassanti    akusale    niruddhe    vipāko    tadārammaṇatā   uppajjati
akusalaṃ    assādeti    abhinandati    taṃ    ārabbha   rāgo   uppajjati
diṭṭhi     uppajjati     vicikicchā     uppajjati    uddhaccaṃ    uppajjati
domanassaṃ    uppajjati    akusale    niruddhe    vipāko   tadārammaṇatā
uppajjati          akusalā         khandhā         cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 151-158. https://84000.org/tipitaka/read/roman_item.php?book=40&item=475&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=475&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=475&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=475&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=475              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]