ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [6]    Samanantarapaccayoti    cakkhuviññāṇadhātu   taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   samanantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapacyena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena

--------------------------------------------------------------------------------------------- page5.

Paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo {6.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo

--------------------------------------------------------------------------------------------- page6.

Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayoti. [7] Sahajātapaccayoti cattāro dhammā arūpino aññamaññaṃ sahajātapaccayena paccayo cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo rūpino dhammā arūpīnaṃ dhammānaṃ kañci kālaṃ sahajātapaccayena paccayo kañci kālaṃ nasahajātapaccayena paccayoti. [8] Aññamaññapaccayoti cattāro khandhā arūpino aññamaññapaccayena paccayo cattāro mahābhūtā aññamaññapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti. [9] Nissayapaccayoti cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo mahābhūtā upādārūpānaṃ nissayapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca

--------------------------------------------------------------------------------------------- page7.

Dhammānaṃ nissayapaccayena paccayo sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayoti. [10] Upanissayapaccayoti purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo {10.1} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo {10.2} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena

--------------------------------------------------------------------------------------------- page8.

Paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo puggalopi upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.


             The Pali Tipitaka in Roman Character Volume 40 page 4-8. https://84000.org/tipitaka/read/roman_item.php?book=40&item=6&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=6&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=6&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=6&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=6              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]