ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [1888]   Uppanno   dhammo   uppannassa  dhammassa  hetupaccayena
paccayo   uppannā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe    uppannā   hetū
sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1889]  Uppanno  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo    uppannaṃ    cakkhuṃ   aniccato   dukkhato   anattato   vipassati
assādeti    abhinandati    taṃ    ārabbha    rāgo    uppajjati   diṭṭhi
uppajjati  vicikicchā  ...  uddhaccaṃ ... Domanassaṃ ... Uppannaṃ sotaṃ ...
Ghānaṃ  jivhaṃ  kāyaṃ  rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Uppanne
khandhe    aniccato   dukkhato   anattato   vipassati   .pe.   domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ    suṇāti    uppannā    khandhā    iddhividhañāṇassa    āvajjanāya
ārammaṇapaccayena paccayo.
     [1890]  Anuppanno  dhammo  uppannassa  dhammassa ārammaṇapaccayena
paccayo  anuppanne  rūpe  ...  sadde  gandhe  rase  phoṭṭhabbe  ...
Anuppanne   khandhe   aniccato   dukkhato   anattato   vipassati   .pe.
Domanassaṃ      uppajjati      anuppannā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1891]   Uppādī  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo  uppādiṃ  cakkhuṃ  ...  kāyaṃ  rūpe  sadde gandhe rase phoṭṭhabbe
vatthuṃ  ...  uppādī  khandhe  aniccato  dukkhato anattato .pe. Domanassaṃ
uppajjati   uppādī  khandhā  iddhividhañāṇassa  ceto-  .pe.  āvajjanāya
ārammaṇapaccayena paccayo.
     [1892]   Uppanno   dhammo  uppannassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
uppannaṃ  cakkhuṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā .pe.
Diṭṭhi   uppajjati  uppannaṃ  sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde
gandhe   rase   phoṭṭhabbe   vatthuṃ  ...  uppanne  khandhe  garuṃ  katvā
assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   .pe.
Sahajātādhipati:    uppannā   adhipati   sampayuttakānaṃ   cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [1893]   Anuppanno  dhammo  uppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati:  anuppanne  rūpe  ...  sadde gandhe rase
phoṭṭhabbe   ...  anuppanne  khandhe  garuṃ  katvā  assādeti  abhinandati
taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [1894]   Uppādī   dhammo   uppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati: uppādiṃ cakkhuṃ ... Kāyaṃ rūpe ... Phoṭṭhabbe
vatthuṃ  ...  uppādī  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati.
     [1895]   Uppanno  dhammo  uppannassa  dhammassa  sahajātapaccayena
paccayo   uppanno  eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    sahajātapaccayena   paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   sahajātapaccayena   paccayo   paṭisandhikkhaṇe
uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
sahajātapaccayena   paccayo   dve   khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca
rūpānaṃ   sahajātapaccayena   paccayo   khandhā   vatthussa   sahajātapaccayena
paccayo   vatthu   khandhānaṃ   sahajātapaccayena   paccayo   ekaṃ   mahābhūtaṃ
tiṇṇannaṃ   mahābhūtānaṃ   sahajātapaccayena   paccayo  dve  mahābhūtā  ...
Mahābhūtā    cittasamuṭṭhānānaṃ    rūpānaṃ   upādārūpānaṃ   sahajātapaccayena
paccayo   bāhiraṃ   ...  āhāra  ...  utu  ...  asaññasattānaṃ  ekaṃ
mahābhūtaṃ  ...  dve  mahābhūtā  ... Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ
sahajātapaccayena paccayo.
     [1896]   Uppanno   dhammo   uppannassa   dhammassa   aññamañña-
paccayena    paccayo   uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ
aññamaññapaccayena    paccayo    dve    khandhā    ...   paṭisandhikkhaṇe
Uppanno   eko   khandho   tiṇṇannaṃ   khandhānaṃ  vatthussa  ca  aññamañña-
paccayena  paccayo  dve  khandhā  ...  khandhā vatthussa aññamaññapaccayena
paccayo   vatthu   khandhānaṃ   aññamaññapaccayena   paccayo   ekaṃ  mahābhūtaṃ
...  bāhiraṃ  ...  āhāra  ...  utu  ... Asaññasattānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo dve mahābhūtā ....
     [1897]   Uppanno   dhammo  uppannassa  dhammassa  nissayapaccayena
paccayo   uppanno  eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  nissayapaccayena  paccayo  dve  khandhā  ...  paṭisandhikkhaṇe khandhā
vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ...
Asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  mahābhūtā  kaṭattārūpānaṃ upādārūpānaṃ
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
uppannānaṃ khandhānaṃ nissayapaccayena paccayo.
     [1898]  Uppanno  dhammo  uppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:  uppannaṃ  utuṃ  upanissāya  jhānaṃ  uppādeti  vipassanaṃ ...
Maggaṃ  ...  abhiññaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti uppannaṃ
bhojanaṃ  ...  senāsanaṃ upanissāya jhānaṃ uppādeti vipassanaṃ ... Maggaṃ ...
Abhiññaṃ   ...   samāpattiṃ  ...  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  uppannaṃ
Utuṃ  ...  bhojanaṃ  ...  senāsanaṃ  uppannāya  saddhāya paññāya kāyikassa
sukhassa       kāyikassa      dukkhassa      maggassa      phalasamāpattiyā
upanissayapaccayena paccayo.
     [1899]  Anuppanno  dhammo  uppannassa  dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:   anuppannaṃ   vaṇṇasampadaṃ   patthayamāno   dānaṃ  deti  sīlaṃ
samādiyati   uposathakammaṃ   karoti  anuppannaṃ  saddasampadaṃ  ...  gandhasampadaṃ
rasasampadaṃ   phoṭṭhabbasampadaṃ   ...  anuppanne  khandhe  patthayamāno  dānaṃ
...  sīlaṃ  ...  uposathakammaṃ ... Anuppannā vaṇṇasampadā ... Anuppannā
khandhā   uppannāya   saddhāya   paññāya   kāyikassa   sukhassa   kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [1900]   Uppādī  dhammo  uppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:  uppādiṃ  cakkhusampadaṃ  patthayamāno  dānaṃ  ...  sīlaṃ  ...
Uposathakammaṃ  ... Uppādiṃ sotasampadaṃ ... Kāyasampadaṃ vaṇṇasampadaṃ gandhasampadaṃ
...  rasasampadaṃ  ...  phoṭṭhabbasampadaṃ  ...  uppādī  khandhe patthayamāno
dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Uppādī cakkhusampadā ... Kāyasampadā
vaṇṇasampadā   .pe.  phoṭṭhabbasampadā  ...  uppādī  khandhā  uppannāya
saddhāya    paññāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
Phalasamāpattiyā upanissayapaccayena paccayo.
     [1901]  Uppanno  dhammo  uppannassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ   aniccato  dukkhato  anattato  vipassati  assādeti
abhinandati    taṃ    ārabbha    rāgo   uppajjati   domanassaṃ   uppajjati
dibbena   cakkhunā   rūpaṃ   ...   dibbāya   sotadhātuyā   saddaṃ  suṇāti
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
purejātapaccayena  paccayo  .  vatthupurejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
.pe. Vatthu uppannānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1902]      Uppanno      dhammo     uppannassa     dhammassa
pacchājātapaccayena    paccayo    .   pacchājātā:   uppannā   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1903]   Uppanno   dhammo   uppannassa  dhammassa  kammapaccayena
paccayo   uppannā   cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    kammapaccayena    paccayo   paṭisandhikkhaṇe   uppannā   cetanā
sampayuttakānaṃ     khandhānaṃ     kaṭattā    ca    rūpānaṃ    kammapaccayena
paccayo.
     [1904]   Uppanno   dhammo  uppannassa  dhammassa  vipākapaccayena
paccayo    vipāko    uppanno    eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ  vipākapaccayena  paccayo  dve  khandhā  ...
Paṭisandhikkhaṇe   uppanno   eko  khandho  tiṇṇannaṃ  khandhānaṃ  kaṭattā  ca
rūpānaṃ dve khandhā ... Khandhā vatthussa vipākapaccayena paccayo.
     [1905]   Uppanno  dhammo  uppannassa  dhammassa  āhārapaccayena
paccayo   uppannā  āhārā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   āhārapaccayena   paccayo   paṭisandhikkhaṇe  kabaḷiṃkāro  āhāro
imassa kāyassa āhārapaccayena paccayo.
     [1906]   Uppanno  dhammo  uppannassa  dhammassa  indriyapaccayena
paccayo   uppannā  indriyā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ     indriyapaccayena     paccayo     paṭisandhikkhaṇe    cakkhundriyaṃ
cakkhuviññāṇassa       kāyindriyaṃ      kāyaviññāṇassa      rūpajīvitindriyaṃ
kaṭattārūpānaṃ indriyapaccayena paccayo.
     [1907]   Uppanno   dhammo   uppannassa  dhammassa  jhānapaccayena
paccayo     maggapaccayena     paccayo     sampayuttapaccayena    paccayo
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:   uppannā  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena
paccayo  paṭisandhikkhaṇe  uppannā  khandhā  kaṭattārūpānaṃ  vippayuttapaccayena
paccayo     khandhā    vatthussa    vatthu    khandhānaṃ    vippayuttapaccayena
paccayo    .    purejātaṃ:    cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ
...    vatthu   uppannānaṃ   khandhānaṃ   vippayuttapaccayena   paccayo  .
Pacchājātā:    uppannā    khandhā    purejātassa    imassa   kāyassa
Vippayuttapaccayena paccayo.
     [1908]   Uppanno   dhammo   uppannassa  dhammassa  atthipaccayena
paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajāto:
uppanno   eko   khandho   tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhanānañca  rūpānaṃ
atthipaccayena  paccayo  dve  khandhā  ...  paṭisandhikkhaṇe  .  saṅkhittaṃ.
Ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ....
Purejātaṃ:  cakkhuṃ  aniccato  dukkhato  ...  vatthuṃ aniccato ... Domanassaṃ
uppajjati   dibbena   cakkhunā  ...  dibbāya  sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
atthipaccayena     paccayo    cakkhāyatanaṃ    cakkhuviññāṇassa    kāyāyatanaṃ
kāyaviññāṇassa   vatthu   uppannānaṃ   khandhānaṃ  atthipaccayena  paccayo .
Pacchājātā:    uppannā    khandhā    purejātassa    imassa   kāyassa
atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa   kāyassa
rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     [1909]   Uppanno   dhammo  uppannassa  dhammassa  avigatapaccayena
paccayo.
     [1910]    Hetuyā   ekaṃ   ārammaṇe   tīṇi   adhipatiyā   tīṇi
sahajāte    ekaṃ    aññamaññe    ekaṃ   nissaye   ekaṃ   upanissaye
tīṇi  purejāte  ekaṃ  pacchājāte  kamme  vipāke  āhāre  indriye
jhāne   magge   sampayutte   vippayutte   atthiyā   avigate  ekaṃ .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1911]  Uppanno  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo     sahajātapaccayena    paccayo    upanissayapaccayena    paccayo
purejātapaccayena   paccayo  pacchājātapaccayena  paccayo  āhārapaccayena
paccayo indriyapaccayena paccayo.
     [1912]  Anuppanno  dhammo  uppannassa  dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1913]   Uppādī  dhammo  uppannassa  dhammassa  ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1914]  Nahetuyā  tīṇi  naārammaṇe  tīṇi  naadhipatiyā  tīṇi .pe.
Navippayutte   tīṇi   noatthiyā   dve   nonatthiyā  tīṇi  novigate  tīṇi
noavigate dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1915]   Hetupaccayā  naārammaṇe  ekaṃ  .  saṅkhittaṃ  .  ...
Nonatthiyā novigate ekaṃ.
                     Anulomapaccanīyaṃ.
     [1916]   Nahetupaccayā   ārammaṇe   tīṇi  ...  adhipatiyā  tīṇi
sahajāte   ekaṃ   aññamaññe   ekaṃ   nissaye   ekaṃ  upanissaye  tīṇi
purejāte  ekaṃ  pacchājāte  ekaṃ  kamme  vipāke  āhāre indriye
Jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                    Uppannattikaṃ sattarasamaṃ
                          niṭṭhitaṃ
                          --------
                        atītattikaṃ
                       pañhāvāro
     [1917]     Paccuppanno     dhammo    paccuppannassa    dhammassa
hetupaccayena    paccayo   paccuppannā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [1918]  Atīto  dhammo  paccuppannassa  dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   ...   uposathakammaṃ  ...  paccavekkhati
pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā  jhānaṃ  paccavekkhati
ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ  paccavekkhanti
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
atītaṃ   cakkhuṃ   aniccato  dukkhato  anattato  vipassanti  .pe.  domanassaṃ
uppajjati   atītaṃ   sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe
rase  phoṭṭhabbe  vatthuṃ  ...  atīte  khandhe  aniccato dukkhato anattato
Vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   ...  uddhaccaṃ  ...  domanassaṃ  uppajjati
ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ārammaṇapaccayena    paccayo
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       ārammaṇapaccayena
paccayo     atītā     khandhā     iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa        yathākammūpagañāṇassa        āvajjanāya
ārammaṇapaccayena paccayo.
     [1919]  Anāgato  dhammo  paccuppannassa dhammassa ārammaṇapaccayena
paccayo anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe aniccato ... Domanassaṃ
uppajjati     anāgatā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1920]     Paccuppanno     dhammo    paccuppannassa    dhammassa
ārammaṇapaccayena   paccayo  paccuppannaṃ  cakkhuṃ  ...  kāyaṃ  rūpe  sadde
gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  paccuppanne  khandhe aniccato ...
Domanassaṃ   uppajjati   dibbena   cakkhunā   ...   dibbāya  sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    paccuppannā    khandhā    iddhividhañāṇassa   āvajjanāya
ārammaṇapaccayena paccayo.
     [1921]   Atīto   dhammo  paccuppannassa  dhammassa  adhipatipaccayena
Paccayo   .   ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ   .pe.   pubbe
suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā   vuṭṭhahitvā  jhānaṃ  garuṃ
katvā   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  garuṃ  katvā
paccavekkhanti   phalaṃ  garuṃ  katvā  paccavekkhanti  atītaṃ  cakkhuṃ  ...  kāyaṃ
rūpe  sadde  gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  atīte  khandhe  garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi uppajjati.
     [1922]  Anāgato  dhammo  paccuppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati: anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe
garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi
uppajjati.
     [1923]  Paccuppanno  dhammo  paccuppannassa dhammassa adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
paccuppannaṃ   cakkhuṃ   ...  vatthuṃ  ...  paccuppanne  khandhe  garuṃ  katvā
assādeti    abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi
uppajjati     .     sahajātādhipati:    paccuppannādhipati    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1924]   Atīto  dhammo  paccuppannassa  dhammassa  anantarapaccayena
paccayo    purimā    purimā    atītā    khandhā   pacchimānaṃ   pacchimānaṃ
paccuppannānaṃ   khandhānaṃ   anantarapaccayena   paccayo  anulomaṃ  gotrabhussa
Anulomaṃ    vodānassa   gotrabhu   maggassa   vodānaṃ   maggassa   maggo
phalassa   phalaṃ   phalassa   anulomaṃ   phalasamāpattiyā   nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ         phalasamāpattiyā         anantarapaccayena
paccayo.
     [1925]  Atīto  dhammo  paccuppannassa  dhammassa  samanantarapaccayena
paccayo anantarasadisaṃ.
     [1926]     Paccuppanno     dhammo    paccuppannassa    dhammassa
sahajātapaccayena        paccayo       aññamaññapaccayena       paccayo
nissayapaccayena paccayo. Saṅkhittaṃ.
     [1927]  Atīto  dhammo  paccuppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     .pe.     atītaṃ     saddhaṃ     upanissāya     dānaṃ
deti  sīlaṃ  ...  uposathakammaṃ  karoti jhānaṃ .pe. Vipassanaṃ ... Maggaṃ ...
Abhiññaṃ   ...   samāpattiṃ   uppādeti   mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti
atītaṃ  sīlaṃ  ...  paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ upanissāya
dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  .pe.  samāpattiṃ  uppādeti  pāṇaṃ
hanati  saṅghaṃ  bhindati  atītā  saddhā  ...  paññā  rāgo  patthanā kāyikaṃ
sukhaṃ  ...  kāyikaṃ  dukkhaṃ  paccuppannāya  saddhāya paññāya rāgassa patthanāya
.pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     [1928]  Anāgato  dhammo  paccuppannassa dhammassa upanissayapaccayena
Paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:         anāgataṃ        cakkhusampadaṃ        patthayamāno
sotasampadaṃ    ...   ghānasampadaṃ   jivhāsampadaṃ   kāyasampadaṃ   vaṇṇasampadaṃ
saddasampadaṃ   gandhasampadaṃ   rasasampadaṃ   ...   phoṭṭhabbasampadaṃ  patthayamāno
anāgate  khandhe  patthayamāno  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ ...
Anāgatā cakkhusampadā ... Vaṇṇasampadā ... Phoṭṭhabbasampadā ... Anāgatā
khandhā   paccuppannāya   saddhāya   paññāya   kāyikassa  sukhassa  kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [1929]     Paccuppanno     dhammo    paccuppannassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpatissayo    .    pakatūpanissayo:    paccuppannaṃ    utuṃ   upanissāya
jhānaṃ   uppādeti   vipassanaṃ  .pe.  paccuppannaṃ  bhojanaṃ  ...  senāsanaṃ
upanissāya    jhānaṃ    uppādeti    samāpattiṃ   uppādeti   paccuppannaṃ
utu   ...   bhojanaṃ   ...   senāsanaṃ  paccuppannāya  saddhāya  paññāya
kāyikassa .pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     [1930]     Paccuppanno     dhammo    paccuppannassa    dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati  dibbāya  sotadhātuyā  ...  rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    purejātapaccayena
Paccayo      .      vatthupurejātaṃ:     cakkhāyatanaṃ     cakkhuviññāṇassa
kāyāyatanaṃ      kāyaviññāṇassa     vatthu     paccuppannānaṃ     khandhānaṃ
purejātapaccayena paccayo.
     [1931]     Paccuppanno     dhammo    paccuppannassa    dhammassa
pacchājātapaccayena   paccayo   .   pacchājātā:   paccuppannā   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1932]  Atīto  dhammo  paccuppannassa  dhammassa  āsevanapaccayena
paccayo    purimā    purimā    atītā    khandhā   pacchimānaṃ   pacchimānaṃ
paccuppannānaṃ   khandhānaṃ   āsevanapaccayena  paccayo  anulomaṃ  gotarabhussa
anulomaṃ     vodānassa     gotrabhu     maggassa    vodānaṃ    maggassa
āsevanapaccayena paccayo.
     [1933]   Atīto   dhammo   paccuppannassa  dhammassa  kammapaccayena
paccayo   .   nānākhaṇikā:   atītā   cetanā  paccuppannānaṃ  vipākānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1934]     Paccuppanno     dhammo    paccuppannassa    dhammassa
kammapaccayena   paccayo   paccuppannā   cetanā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena    paccayo   paṭisandhikkhaṇe
paccuppannā   cetanā   samupayuttakānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
kammapaccayena paccayo.
     [1935]  Paccuppanno  dhammo  paccuppannassa dhammassa vipākapaccayena
Paccayo     vipāko     paccuppanno     eko     khandho    tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   vipākapaccayena   paccayo   dve
khandhā ... Paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo.
     [1936]     Paccuppanno     dhammo    paccuppannassa    dhammassa
āhārapaccayena    paccayo    indriyapaccayena   paccayo   jhānapaccayena
paccayo     maggapaccayena     paccayo     sampayuttapaccayena    paccayo
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:      paccuppannā     khandhā     cittasamuṭṭhānānaṃ     rūpānaṃ
vippayuttapaccayena     paccayo    paṭisandhikkhaṇe    paccuppannā    khandhā
kaṭattārūpānaṃ     vippayuttapaccayena     paccayo     khandhā     vatthussa
vippayuttapaccayena     paccayo     vatthu    khandhānaṃ    vippayuttapaccayena
paccayo   .   purejātaṃ:   cakkhāyatanaṃ  cakkhuviññāṇassa  kāyāyatanaṃ  ...
Vatthu    paccuppannānaṃ    khandhānaṃ    vippayuttapaccayena    paccayo   .
Pacchājātā:    paccuppannā    khandhā   purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     [1937]  Paccuppanno  dhammo  paccuppannassa  dhammassa atthipaccayena
paccayo uppannattike atthisadisaṃ.
     [1938]   Atīto   dhammo   paccuppannassa  dhammassa  natthipaccayena
paccayo vigatapaccayena paccayo.
     [1939]  Paccuppanno  dhammo  paccuppannassa dhammassa avigatapaccayena
Paccayo .pe.
     [1940]  Hetuyā  ekaṃ ārammaṇe tīṇi adhipatiyā tīṇi anantare ekaṃ
samanantare   ekaṃ   sahājāte   aññamaññe   nissaye  ekaṃ  upanissaye
tīṇi  purejāte  pacchājāte āsevane ekaṃ kamme dve vipāke āhāre
ekaṃ. Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1941]  Atīto  dhammo  paccuppannassa  dhammassa  ārammaṇapaccayena
paccayo upanissayapaccayena paccayo kammapaccayena paccayo.
     [1942]  Anāgato  dhammo  paccuppannassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1943]     Paccuppanno     dhammo    paccuppannassa    dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo       purejātapaccayena       paccayo      pacchājātapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     [1944]    Nahetuyā    tīṇi    naārammaṇe    tīṇi   naadhipatiyā
tīṇi   naanantare   tīṇi   .  saṅkhittaṃ  .  nasampayutte  tīṇi  navippayutte
tīṇi      noatthiyā      dve      nonatthiyā     tīṇi     novigate
tīṇi noavigate dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1945]   Hetupaccayā   naārammaṇe   ekaṃ   ...   naadhipatiyā
naanantare   nasamanantare   naaññamaññe   naupanissaye   .   saṅkhittaṃ .
Nasampayutte    navippayutte   nonatthiyā   novigate   ekaṃ   .   evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1946]   Nahetupaccayā   ārammaṇe   tīṇi  ...  adhipatiyā  tīṇi
anantare   samanantare   sahajāte  aññamaññe  nissaye  ekaṃ  upanissaye
tīṇi  purejāte  ekaṃ  pacchājāte  āsevane  ekaṃ. Saṅkhittaṃ. Kamme
dve   vipāke   ekaṃ   imesu   padesu   ekaṃyeva  avigate  ekaṃ .
Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                    Atītattikaṃ aṭṭhārasamaṃ
                         niṭṭhitaṃ
                         --------
                  Atītārammaṇattikaṃ
                      paṭiccavāro
     [1947]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   hetupaccayā   atītārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve    khandhe    paṭicca   dve   khandhā   paṭisandhikkhaṇe   atītārammaṇaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
     [1948]    Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo     uppajjati    hetupaccayā    anāgatārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1949]   Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   hetupaccayā   paccuppannārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  paccuppannārammaṇaṃ  ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ....
     [1950]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     ārammaṇapaccayā     adhipatipaccayā    adhipatiyā    paṭisandhi
natthi     .     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā  purejātepi  āsevanepi  paṭisandhi  natthi . Kammapaccayā
Vipākapaccayā  vipākaṃ  atītārammaṇaṃ  ekaṃ  khandhaṃ  ...  .  tissopi pañhā
paripuṇṇā   pavatti  paṭisandhi  kātabbā  .  āhārapaccayā  indriyapaccayā
jhānapaccayā   maggapaccayā  sampayuttapaccayā  vippayuttapaccayā  atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
     [1951]  Hetuyā  tīṇi  ārammaṇe  tīṇi  adhipatiyā tīṇi. Saṅkhittaṃ.
Sabbattha tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1952]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   nahetupaccayā   ahetukaṃ   atītārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho.
     [1953]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    anāgatārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  ...  vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1954]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   paccuppannārammaṇaṃ   ekaṃ
Khandhaṃ   paṭicca   tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
paccuppannārammaṇe    vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [1955]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati naadhipatipaccayā anulomasahajātasadisaṃ.
     [1956]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napurejātapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ... Paṭisandhikkhaṇe ....
     [1957]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati   napurejātapaccayā   arūpe   anāgatārammaṇaṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā ... Dve khandhe ....
     [1958]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   napurejātapaccayā   paṭisandhikkhaṇe   paccuppannārammaṇaṃ
ekaṃ khandhaṃ paṭicca dve khandhe ....
     [1959]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napacchājātapaccayā    naāsevanapaccayā   naadhipatisadisā  .
Nakammapaccayā     atītārammaṇe     khandhe     paṭicca     atītārammaṇā
cetanā.
     [1960]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati    nakammapaccayā   anāgatārammaṇe   khandhe   paṭicca
Anāgatārammaṇā cetanā.
     [1961]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo     uppajjati     nakammapaccayā     paccuppannārammaṇe    khandhe
paṭicca paccuppannārammaṇā cetanā.
     [1962]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati navipākapaccayā navipāke paṭisandhi natthi.
     [1963]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1964]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     namaggapaccayā    ahetukaṃ    atītārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca nahetusadisā tisso pañhā moho natthi.
     [1965]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    navippayuttapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1966]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    navippayuttapaccayā    arūpe   anāgatārammaṇaṃ   ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1967]   Nahetuyā   tīṇi   naadhipatiyā  napurejāte  napacchājāte
naāsevane   nakamme   navipāke   tīṇi   najhāne   ekaṃ  namagge  tīṇi
Navippayutte dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1968]  Hetupaccayā  naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane   nakamme   navipāke   tīṇi   navippayutte   dve  .  evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1969]   Nahetupaccayā  ārammaṇe  tīṇi  .  saṅkhittaṃ  .  sabbattha
tīṇi. Avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
         Sahajātavāropi paccayavāropi nissayavāropi
         saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
                      Pañhāvāro.
     [1970]  Atītārammaṇo  dhammo  atītārammaṇassa dhammassa hetupaccayena
paccayo      atītārammaṇā      hetū      sampayuttakānaṃ      khandhānaṃ
hetupaccayena   paccayo  paṭisandhikkhaṇe  atītārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ.
     [1971]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
hetupaccayena   paccayo   anāgatārammaṇā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo.
     [1972]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa   hetupaccayena  paccayo  paccuppannārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe   paccuppannārammaṇā
hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1973]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    atītaṃ    viññāṇañcāyatanaṃ    paccavekkhati
nevasaññānāsaññāyatanaṃ   paccavekkhati   atītārammaṇaṃ   atītaṃ   iddhividhañāṇaṃ
paccavekkhati    cetopariyañāṇaṃ    ...    pubbenivāsānussatiñāṇaṃ   ...
Yathākammūpagañāṇaṃ   paccavekkhati   ariyā   atītārammaṇe   pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   ...   pubbe  samudāciṇṇe  ...
Atītārammaṇe   atīte   khandhe   aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha  atītārammaṇo  rāgo  uppajjati
diṭṭhi  ...  vicikicchā  ...  uddhaccaṃ  domanassaṃ  uppajjati  atītārammaṇā
atītā      khandhā      cetopariyañāṇassa     pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1974]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgataṃ   viññāṇañcāyatanaṃ   paccavekkhati
nevasaññānāsaññāyatanaṃ      paccavekkhati      atītārammaṇaṃ      anāgataṃ
iddhividhañāṇaṃ  paccavekkhati  cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ...
Yathākammūpagañāṇaṃ      ...      atītārammaṇe     anāgate     khandhe
Aniccato  ...  vipassati  assādeti  abhinandati taṃ ārabbha anāgatārammaṇo
rāgo   uppajjati   domanassaṃ  uppajjati  atītārammaṇā  anāgatā  khandhā
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1975]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
ārammaṇapaccayena      paccayo      cetopariyañāṇena     atītārammaṇa-
paccuppannacittasamaṅgissa    cittaṃ   jānāti   atītārammaṇā   paccuppannā
khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1976]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgatārammaṇaṃ    anāgataṃ   iddhividhañāṇaṃ
paccavekkhati   cetopariyañāṇaṃ  ...  anāgataṃsañāṇaṃ  ...  anāgatārammaṇe
anāgate   khandhe   aniccato   ...  vipassati  assādeti  abhinandati  taṃ
ārabbha    anāgatārammaṇo    rāgo    ...    domanassaṃ    uppajjati
anāgatārammaṇā   anāgatā   khandhā   cetopariyañāṇassa  anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1977]    Anāgatārammaṇo    dhammo    atītārammaṇassa   dhammassa
ārammaṇapaccayena     paccayo    anāgatārammaṇaṃ    atītaṃ    iddhividhañāṇaṃ
paccavekkhati  cetopariyañāṇaṃ  ...  anāgataṃsañāṇaṃ  ariyā  anāgatārammaṇe
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
pubbe  samudāciṇṇe  ...  anāgatārammaṇe  atīte  khandhe aniccato ...
Vipassanti   assādenti   abhinnadanti   taṃ  ārabbha  atītārammaṇo  rāgo
uppajjati    domanassaṃ    uppajjati    anāgatārammaṇā   atītā   khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1978]   Anāgatārammaṇo   dhammo   paccuppannārammaṇassa  dhammassa
ārammaṇapaccayena   paccayo   cetopariyañāṇena  anāgatārammaṇapaccuppanna-
cittasamaṅgissa   cittaṃ   jānāti   anāgatārammaṇā   paccuppannā  khandhā
cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1979]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo       cetopariyañāṇena
paccuppannārammaṇapaccuppannacittasamaṅgissa          cittaṃ         jānāti
paccuppannārammaṇā      paccuppannā      khandhā      cetopariyañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 532-557. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1888&items=92&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=41&item=1888&items=92              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1888&items=92&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1888&items=92&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1888              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]